Occurrences

Atharvaveda (Śaunaka)
Āpastambadharmasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Kokilasaṃdeśa

Atharvaveda (Śaunaka)
AVŚ, 3, 3, 5.2 indrāgnī viśve devās te viśi kṣemam adīdharan //
AVŚ, 4, 1, 4.1 sa hi vidaḥ sa pṛthivyā ṛtasthā mahī kṣemaṃ rodasī askabhāyat /
Āpastambadharmasūtra
ĀpDhS, 1, 23, 3.2 nirhṛtya bhūtadāhīyān kṣemaṃ gacchati paṇḍitaḥ //
ĀpDhS, 2, 21, 2.0 teṣu sarveṣu yathopadeśam avyagro vartamānaḥ kṣemaṃ gacchati //
Ṛgveda
ṚV, 1, 66, 3.1 dādhāra kṣemam oko na raṇvo yavo na pakvo jetā janānām //
ṚV, 10, 124, 7.2 kṣemaṃ kṛṇvānā janayo na sindhavas tā asya varṇaṃ śucayo bharibhrati //
Mahābhārata
MBh, 1, 94, 55.1 sarvato bhavataḥ kṣemaṃ vidheyāḥ sarvapārthivāḥ /
MBh, 1, 107, 31.3 ekena kuru vai kṣemaṃ lokasya ca kulasya ca //
MBh, 1, 145, 26.2 yataḥ kṣemaṃ tato gantuṃ tvayā tu mama na śrutam //
MBh, 1, 192, 7.77 etacca sukṛtaṃ manye kṣemaṃ cāpi mahīkṣitām /
MBh, 2, 5, 70.2 kṣemaṃ kurvanti saṃhatya rājañ janapade tava //
MBh, 2, 56, 3.1 duryodhano madenaiva kṣemaṃ rāṣṭrād apohati /
MBh, 5, 26, 9.2 yathā vṛddhaṃ vāyuvaśena śocet kṣemaṃ mumukṣuḥ śiśiravyapāye //
MBh, 7, 49, 13.2 sadaśva iva saṃbādhe viṣame kṣemam arhati //
MBh, 9, 23, 48.1 kṣemam adya kariṣyāmi dharmarājasya mādhava /
MBh, 12, 67, 14.1 pāpā api tadā kṣemaṃ na labhante kadācana /
MBh, 12, 68, 43.2 kṣemaṃ ca kṛtvā vrajati tadā bhavati bhāskaraḥ //
MBh, 12, 76, 34.2 yasmin pratiṣṭhitāḥ samyak kṣemaṃ vindanti tatkṣaṇam /
MBh, 12, 79, 14.3 brāhmaṇapramukhā varṇāḥ kṣemam iccheyur ātmanaḥ //
MBh, 12, 79, 17.1 yadā tu vijayī rājā kṣemaṃ rāṣṭre 'bhisaṃdadhet /
MBh, 12, 133, 24.2 sādhūnām ācaran kṣemaṃ dasyūn pāpānnivartayan //
MBh, 12, 147, 21.1 yathā te matkṛte kṣemaṃ labheraṃstat tathā kuru /
MBh, 12, 262, 30.1 gacchato gacchataḥ kṣemaṃ durbalo 'trāvasīdati /
MBh, 12, 306, 79.1 paśyāpaśyaṃ yo 'nupaśyet kṣemaṃ tattvaṃ ca kāśyapa /
MBh, 14, 10, 7.3 vyaktaṃ vajraṃ mokṣyate te mahendraḥ kṣemaṃ rājaṃścintyatām eṣa kālaḥ //
Manusmṛti
ManuS, 2, 127.2 vaiśyaṃ kṣemaṃ samāgamya śūdram ārogyam eva ca //
Rāmāyaṇa
Rām, Ay, 7, 13.1 kaikeyī tv abravīt kubjāṃ kaccit kṣemaṃ na manthare /
Rām, Ār, 58, 2.2 api kṣemaṃ tu sītāyā iti vai vyājahāra ha //
Saundarānanda
SaundĀ, 17, 68.1 mahābhayāt kṣemamivopalabhya mahāvarodhādiva vipramokṣam /
Agnipurāṇa
AgniPur, 11, 5.2 hatastvayā lakṣmaṇena devādeḥ kṣemamicchatā //
Kirātārjunīya
Kir, 1, 17.2 vitanvati kṣemam adevamātṛkāś cirāya tasmin kuravaś cakāsati //
Kūrmapurāṇa
KūPur, 2, 2, 33.2 tadāsāvamṛtībhūtaḥ kṣemaṃ gacchati paṇḍitaḥ //
KūPur, 2, 12, 25.2 vaiśyaṃ kṣemaṃ samāgamya śūdramārogyameva tu //
Matsyapurāṇa
MPur, 83, 27.2 kṣemaṃ vidhatsva kuru śāntimanuttamāṃ naḥ sampūjitaḥ paramabhaktimatā mayā hi //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 6.2 parāyaṇaṃ kṣemam ihecchatāṃ paraṃ na yatra kālaḥ prabhavet paraḥ prabhuḥ //
BhāgPur, 2, 4, 17.2 kṣemaṃ na vindanti vinā yadarpaṇaṃ tasmai subhadraśravase namo namaḥ //
BhāgPur, 3, 1, 31.1 kṣemaṃ sa kaccid yuyudhāna āste yaḥ phālgunāl labdhadhanūrahasyaḥ /
BhāgPur, 3, 16, 37.2 kṣemaṃ vidhāsyati sa no bhagavāṃs tryadhīśas tatrāsmadīyavimṛśena kiyān ihārthaḥ //
BhāgPur, 4, 1, 51.2 medhā smṛtiṃ titikṣā tu kṣemaṃ hrīḥ praśrayaṃ sutam //
BhāgPur, 10, 1, 44.2 ātmanaḥ kṣemamanvicchan drogdhurvai parato bhayam //
BhāgPur, 11, 2, 30.1 ata ātyantikaṃ kṣemaṃ pṛcchāmo bhavato 'naghāḥ /
BhāgPur, 11, 20, 15.2 khagaḥ svaketam utsṛjya kṣemaṃ yāti hy alampaṭaḥ //
BhāgPur, 11, 20, 37.2 kṣemaṃ vindanti matsthānaṃ yad brahma paramaṃ viduḥ //
Kathāsaritsāgara
KSS, 2, 2, 145.2 tāṃ bhajasva vayasyāṃ me tataḥ kṣemamavāpsyasi //
Kokilasaṃdeśa
KokSam, 2, 48.1 coleṣvāste sumukhi kuśalī tvatpriyaḥ pṛcchati tvāṃ kaccit kṣemaṃ bhajati bhavatītyāttavācaṃ bhavantam /