Occurrences

Mahābhārata

Mahābhārata
MBh, 12, 9, 3.1 kṣemyaścaikākinā gamyaḥ panthāḥ ko 'stīti pṛccha mām /
MBh, 12, 174, 6.2 kṣemyam ātmavatāṃ mārgam āsthitā hastadakṣiṇam //
MBh, 12, 185, 6.3 puṇyaḥ kṣemyaśca kāmyaśca sa varo loka ucyate //
MBh, 12, 228, 11.1 tyāgavartmānugaḥ kṣemyaḥ śaucago dhyānagocaraḥ /
MBh, 12, 291, 12.2 yaccākṣaram iti proktaṃ śivaṃ kṣemyam anāmayam //
MBh, 12, 306, 80.2 tathyaṃ śubhaṃ caitad uktaṃ tvayā bhoḥ samyak kṣemyaṃ devatādyaṃ yathāvat /
MBh, 12, 306, 82.2 tatraiva tad darśanaṃ darśayan vai samyak kṣemyaṃ ye pathaṃ saṃśritā vai //
MBh, 14, 8, 14.2 kṣemyāya harinetrāya sthāṇave puruṣāya ca //
MBh, 14, 57, 2.2 na caivaiṣā gatiḥ kṣemyā na cānyā vidyate gatiḥ /