Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Manusmṛti
Liṅgapurāṇa
Bhāgavatapurāṇa

Atharvaprāyaścittāni
AVPr, 4, 4, 1.0 agnihotraṃ ced anabhyuddhṛtaṃ sūryo 'bhyudiyād ihaiva kṣemya edhi mā prahāsīr mām amum āmuṣyāyaṇam iti śamayitvā praṇīya pravṛttātipattau maitraṃ caruṃ nirvapet sauryam ekakapālaṃ //
Atharvaveda (Śaunaka)
AVŚ, 12, 2, 49.1 ahorātre anveṣi bibhrat kṣemyas tiṣṭhan prataraṇaḥ suvīraḥ /
Kāṭhakasaṃhitā
KS, 19, 12, 13.0 tasmād yāyāvaraḥ kṣemyam adhyavasyati //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 9, 6.1 ihaiva kṣemya edhi mā prahāsīr mām amum āmuṣyāyaṇam /
MS, 2, 9, 6, 11.0 namo yāmyāya ca kṣemyāya ca //
Pāraskaragṛhyasūtra
PārGS, 3, 6, 3.0 kṣemyo hyeva bhavati //
PārGS, 3, 7, 4.0 kṣemyo hy eva bhavati //
Taittirīyasaṃhitā
TS, 5, 2, 1, 7.5 tasmād yāyāvaraḥ kṣemyasyeśe /
TS, 5, 2, 1, 7.6 tasmād yāyāvaraḥ kṣemyam adhyavasyati /
Śatapathabrāhmaṇa
ŚBM, 6, 7, 4, 9.4 ahorātre kṣemyo bhavati /
ŚBM, 6, 7, 4, 9.5 tasmād u hedam uta mānuṣo grāmo 'horātre yātvāhorātre kṣemyo bhavati //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
Ṛgveda
ṚV, 10, 28, 5.2 tvaṃ no vidvāṁ ṛtuthā vi voco yam ardhaṃ te maghavan kṣemyā dhūḥ //
Mahābhārata
MBh, 12, 9, 3.1 kṣemyaścaikākinā gamyaḥ panthāḥ ko 'stīti pṛccha mām /
MBh, 12, 174, 6.2 kṣemyam ātmavatāṃ mārgam āsthitā hastadakṣiṇam //
MBh, 12, 185, 6.3 puṇyaḥ kṣemyaśca kāmyaśca sa varo loka ucyate //
MBh, 12, 228, 11.1 tyāgavartmānugaḥ kṣemyaḥ śaucago dhyānagocaraḥ /
MBh, 12, 291, 12.2 yaccākṣaram iti proktaṃ śivaṃ kṣemyam anāmayam //
MBh, 12, 306, 80.2 tathyaṃ śubhaṃ caitad uktaṃ tvayā bhoḥ samyak kṣemyaṃ devatādyaṃ yathāvat /
MBh, 12, 306, 82.2 tatraiva tad darśanaṃ darśayan vai samyak kṣemyaṃ ye pathaṃ saṃśritā vai //
MBh, 14, 8, 14.2 kṣemyāya harinetrāya sthāṇave puruṣāya ca //
MBh, 14, 57, 2.2 na caivaiṣā gatiḥ kṣemyā na cānyā vidyate gatiḥ /
Manusmṛti
ManuS, 7, 212.1 kṣemyāṃ sasyapradāṃ nityaṃ paśuvṛddhikarīm api /
Liṅgapurāṇa
LiPur, 1, 21, 46.1 namaḥ kṣemyāya vṛddhāya vatsalāya namonamaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 25, 40.2 kṣemyaṃ vadanti śaraṇaṃ bhave 'sminyadgṛhāśramaḥ //