Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Śatapathabrāhmaṇa
Mahābhārata

Atharvaprāyaścittāni
AVPr, 4, 4, 1.0 agnihotraṃ ced anabhyuddhṛtaṃ sūryo 'bhyudiyād ihaiva kṣemya edhi mā prahāsīr mām amum āmuṣyāyaṇam iti śamayitvā praṇīya pravṛttātipattau maitraṃ caruṃ nirvapet sauryam ekakapālaṃ //
Atharvaveda (Śaunaka)
AVŚ, 12, 2, 49.1 ahorātre anveṣi bibhrat kṣemyas tiṣṭhan prataraṇaḥ suvīraḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 8, 9, 6.1 ihaiva kṣemya edhi mā prahāsīr mām amum āmuṣyāyaṇam /
Pāraskaragṛhyasūtra
PārGS, 3, 6, 3.0 kṣemyo hyeva bhavati //
PārGS, 3, 7, 4.0 kṣemyo hy eva bhavati //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 4, 9.4 ahorātre kṣemyo bhavati /
ŚBM, 6, 7, 4, 9.5 tasmād u hedam uta mānuṣo grāmo 'horātre yātvāhorātre kṣemyo bhavati //
Mahābhārata
MBh, 12, 9, 3.1 kṣemyaścaikākinā gamyaḥ panthāḥ ko 'stīti pṛccha mām /
MBh, 12, 185, 6.3 puṇyaḥ kṣemyaśca kāmyaśca sa varo loka ucyate //
MBh, 12, 228, 11.1 tyāgavartmānugaḥ kṣemyaḥ śaucago dhyānagocaraḥ /