Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Rasasaṃketakalikā
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 23, 35.1 śarkarāpippalītailaghṛtakṣaudraiḥ samāṃśakaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 9, 6.2 sthite rakte sulikhitaṃ sakṣaudraiḥ pratisārayet //
AHS, Utt., 9, 22.2 kaphotkliṣṭe vilikhite sakṣaudraiḥ pratisāraṇam //
AHS, Utt., 11, 6.1 cūrṇāñjanaṃ prayuñjīta sakṣaudrair vā rasakriyām /
AHS, Utt., 11, 11.2 arjune śarkarāmastukṣaudrairāścyotanaṃ hitam //
AHS, Utt., 11, 22.1 sakṣaudrair dviniśālodhrapaṭolīyaṣṭikiṃśukaiḥ /
AHS, Utt., 13, 19.2 mṛdvīkāśarkarākṣaudraiḥ satataṃ timirāturaḥ //
AHS, Utt., 16, 5.1 manohvāphalinīkṣaudraiḥ kaphe sarvaistu sarvaje /
AHS, Utt., 22, 27.2 visrāvitāsre śītāde sakṣaudraiḥ pratisāraṇam //
AHS, Utt., 22, 35.1 suṣire chinnalikhite sakṣaudraiḥ pratisāraṇam /
AHS, Utt., 22, 37.2 chittvādhimāṃsakaṃ cūrṇaiḥ sakṣaudraiḥ pratisārayet //
AHS, Utt., 22, 49.2 chinnāyāṃ sapaṭukṣaudrair gharṣaṇaṃ kavaḍaḥ punaḥ //
AHS, Utt., 22, 78.1 svarjikānāgarakṣaudraiḥ kvātho gaṇḍūṣa iṣyate /
AHS, Utt., 34, 2.1 tilakalkaghṛtakṣaudrair lepaḥ pakve tu pāṭite /
Suśrutasaṃhitā
Su, Cik., 22, 17.1 sakṣaudraiḥ śasyate lepo gaṇḍūṣe kṣīriṇo hitāḥ /
Su, Cik., 22, 24.1 chittvādhimāṃsaṃ sakṣaudrair ebhiścūrṇair upācaret /
Su, Cik., 22, 61.2 pataṅgaśarkarākṣaudraiḥ paittikīṃ pratisārayet //
Su, Ka., 1, 49.2 sakṣaudraiḥ pracchite śophe kartavyaṃ pratisāraṇam //
Su, Utt., 14, 7.1 śilailānatasindhūtthaiḥ sakṣaudraiḥ pratisārayet /
Rasamañjarī
RMañj, 6, 11.2 yojayet pippalīkṣaudraiḥ saghṛtairmaricena ca //
RMañj, 6, 39.2 daśabhiḥ pippalīkṣaudrairmaricaikonaviṃśatiḥ /
RMañj, 6, 184.2 māṣatrayaṃ lihetkṣaudrairamlapittapraśāntaye //
RMañj, 6, 197.1 māṣamātraṃ lihetkṣaudrai raso manthānabhairavaḥ /
RMañj, 6, 238.2 dviguñjaṃ lehayet kṣaudrair munimaṇḍalakuṣṭhanut //
RMañj, 6, 331.2 vallaṃ ca bhakṣayet kṣaudraiḥ plīhagulmādikaṃ jayet //
Rasaprakāśasudhākara
RPSudh, 8, 29.1 vallaṃ yojyaṃ jīrakeṇātha bhṛṃgyā kṣaudrairyuktaṃ bhakṣitaṃ saṃgrahaṇyām /
Rasaratnasamuccaya
RRS, 13, 21.1 vāsārasaṃ sitākṣaudrairlājānvā śarkarāsamān /
RRS, 13, 35.2 anupānaṃ lihetkṣaudrairvibhītakaphalatvacaḥ /
RRS, 13, 73.1 māṣamātraṃ lihet kṣaudraiḥ rasaṃ manthānabhairavam /
RRS, 13, 77.2 kaphaṃ hantyatha vā kṣaudraiḥ pañcavaktrarasaḥ khalu //
RRS, 14, 17.2 daśapippalikākṣaudrairmaricaikonaviṃśatiḥ /
RRS, 14, 75.2 alaktakarasaṃ kṣaudrai raktavāntiharaṃ param //
RRS, 16, 31.2 lokanātharaso nāmnā kṣaudrairguñjācatuṣṭayam //
Rasaratnākara
RRĀ, R.kh., 7, 15.0 puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //
RRĀ, Ras.kh., 2, 80.2 bhāvitāṃ lehayetkṣaudraiḥ palaikāṃ krāmakaṃ param //
RRĀ, Ras.kh., 2, 117.2 mahāśaktiraso nāma kṣaudrairmāṣaṃ lihetsadā //
RRĀ, Ras.kh., 2, 120.1 pālāśabījajaṃ tailaṃ kṣaudrairlehyaṃ palāṣṭakam /
RRĀ, Ras.kh., 2, 129.1 etaddrutiṃ śuddhasūtaṃ samaṃ kṣaudrairdinatrayam /
RRĀ, Ras.kh., 5, 4.1 kṣipettasmin ghṛtaiḥ kṣaudraiḥ sarvamāloḍya rakṣayet /
RRĀ, Ras.kh., 6, 81.1 ūrṇanābhiṃ samaṃ kṣaudraiḥ piṣṭvā nābhiṃ pralepayet /
RRĀ, Ras.kh., 7, 58.2 varāhavasayā kṣaudrairliṅgaṃ māsaṃ vilepayet //
RRĀ, V.kh., 13, 23.2 gṛhadhūmairghṛtaiḥ kṣaudraiḥ saṃyuktaṃ mardayeddinam //
Rasendracūḍāmaṇi
RCūM, 16, 54.1 viḍaṅgatriphalākṣaudraiḥ khe devaiḥ saha saṅgamam /
Rasendrasārasaṃgraha
RSS, 1, 198.2 puṭaṃ dadyātpaṭukṣaudraiḥ kila tutthaviśuddhaye //
Rasārṇava
RArṇ, 18, 9.1 dhātrīrasaghṛtakṣaudraiḥ kṣīraiḥ suratarūdbhavaiḥ /
Ānandakanda
ĀK, 1, 6, 27.2 kṣīrājyāmalakarasakṣaudraiḥ suratarūdbhavam //
ĀK, 1, 9, 185.1 varākṣaudrair lihet prātarmāṣamātraṃ rasaṃ sudhīḥ /
ĀK, 1, 15, 100.2 sauvīradadhidugdhājyatakrakṣaudrairyathākramam //
ĀK, 1, 15, 598.2 tridivaṃ ca tataḥ kṣaudraiḥ karṣamātraṃ lihetprage //
ĀK, 1, 15, 600.1 nāgavallīdalakṣaudraiḥ sadugdhairmṛduromakaiḥ /
ĀK, 1, 19, 81.1 kṣaudrair madakaradravyai racito mādhavaḥ smṛtaḥ /
ĀK, 2, 1, 114.1 gṛhadhūmair ghṛtaiḥ kṣaudraiḥ saṃyuktair mardayeddinam /
ĀK, 2, 1, 250.2 puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 59.2 puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //
ŚdhSaṃh, 2, 12, 152.1 daśapippalikākṣaudrair ekonatriṃśadūṣaṇaiḥ /
ŚdhSaṃh, 2, 12, 161.2 saṃcūrṇya loḍayetkṣaudrairbhakṣyaṃ niṣkadvayaṃ dvayam //
ŚdhSaṃh, 2, 12, 199.2 dviguñjo lihyate kṣaudraiḥ suptimaṇḍalakuṣṭhanut //
ŚdhSaṃh, 2, 12, 214.2 niṣkārdhaṃ bhakṣayet kṣaudrairgulmaṃ plīhādikaṃ jayet //
ŚdhSaṃh, 2, 12, 229.1 māṣamātraṃ lihetkṣaudrai rasaṃ manthānabhairavam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 59.2, 4.0 tadanu kṣaudrairapi puṭamekaṃ dadyādityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 8.0 anyathā bahutarajvalanasamparkād dagdhena tvanarthakaro bhavati anupānaṃ doṣāpekṣayā pṛthageva tena daśapippalikākṣaudraiḥ sahāvaleho rasasya jñātavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 9.0 ekonatriṃśadūṣaṇairiti athavā ekahīnatriṃśatsaṃkhyākamaricaiḥ sakṣaudraiścāvaleho boddhavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 10.2 trikaṭukaṃ prasiddham triphalā harītakyādikam elā bṛhadelā jātīphalaṃ pratītam lavaṅgamapi vikhyātam etacca nava dravyaṃ pūrvarasasāmyaṃ saṃcūrṇya niṣkadvayaṃ ṭaṅkadvayaṃ kṣaudraiḥ sahāvalehyamityarthaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 117.3 puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 229.2, 4.0 māṣamātraṃ kṣaudrairlihet upari nimbapatrakvāthaṃ pibet //
Rasasaṃketakalikā
RSK, 5, 13.2 kṣaudraiḥ kolamitā kāryā guṭī bhogapurandarī //
Yogaratnākara
YRā, Dh., 189.3 puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaṃ viśudhyati //