Occurrences

Arthaśāstra
Carakasaṃhitā
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Rasataraṅgiṇī
Uḍḍāmareśvaratantra
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 15, 16.1 kṣaudraṃ mārdvīkaṃ ca madhu //
Carakasaṃhitā
Ca, Sū., 23, 18.1 tryūṣaṇaṃ triphalā kṣaudraṃ krimighnam ajamodakaḥ /
Ca, Sū., 23, 36.1 saktavo madirā kṣaudraṃ śarkarā ceti tarpaṇam /
Ca, Cik., 2, 16.0 bhallātakasarpiḥ bhallātakakṣīraṃ bhallātakakṣaudraṃ guḍabhallātakaṃ bhallātakayūṣaḥ bhallātakatailaṃ bhallātakapalalaṃ bhallātakasaktavaḥ bhallātakalavaṇaṃ bhallātakatarpaṇam iti bhallātakavidhānamuktaṃ bhavati //
Ca, Cik., 3, 246.2 kalkaḥ sarpirguḍaḥ kṣaudraṃ jvaraghno bastiruttamaḥ //
Ca, Cik., 4, 88.2 pradāya kalkaṃ vipacedghṛtaṃ tat sakṣaudramāśveva nihanti raktam //
Ca, Cik., 5, 48.1 śuddhasya tiktaṃ sakṣaudraṃ prayoge sarpiriṣyate /
Ca, Cik., 5, 127.1 tena siddhaṃ ghṛtaṃ śītaṃ sakṣaudraṃ pittagulmanut /
Rāmāyaṇa
Rām, Ay, 13, 7.1 kṣaudraṃ dadhighṛtaṃ lājā darbhāḥ sumanasaḥ payaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 12.1 viśeṣād vamanaṃ yūṣaḥ kṣaudraṃ medoghnam auṣadham /
AHS, Cikitsitasthāna, 1, 53.1 kaṭukā ceti sakṣaudraṃ mustāparpaṭakaṃ tathā /
AHS, Cikitsitasthāna, 2, 43.1 tatpuṣpagarbhaṃ tacchītaṃ sakṣaudraṃ pittaśoṇitam /
AHS, Cikitsitasthāna, 2, 45.1 sakṣaudraṃ tacca raktaghnaṃ tathaiva trāyamāṇayā /
AHS, Cikitsitasthāna, 5, 15.2 sakṣaudraṃ payasā siddhaṃ sarpir daśaguṇena vā //
AHS, Cikitsitasthāna, 5, 19.2 sapippalīkaṃ sakṣaudraṃ tat paraṃ svarabodhanam //
AHS, Cikitsitasthāna, 6, 61.1 divyāmbu śītaṃ sakṣaudraṃ tadvad bhaumaṃ ca tadguṇam /
AHS, Utt., 18, 10.1 nihanti śūladāhoṣāḥ kevalaṃ kṣaudram eva vā /
AHS, Utt., 24, 42.1 kṣaudraṃ ca kṣīrapiṣṭāni keśasaṃvardhanam param /
AHS, Utt., 36, 73.1 dvipalaṃ natakuṣṭhābhyāṃ ghṛtakṣaudraṃ catuḥpalam /
AHS, Utt., 39, 145.1 śītodakaṃ payaḥ kṣaudraṃ ghṛtam ekaikaśo dviśaḥ /
AHS, Utt., 40, 57.2 kṣaudraṃ jayati balāsaṃ sarpiḥ pittaṃ samīraṇaṃ tailam //
Suśrutasaṃhitā
Su, Sū., 36, 8.1 viḍaṅgaṃ pippalī kṣaudraṃ sarpiścāpyanavaṃ hitam /
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 44, 51.1 jīrṇe saṃtarpaṇaṃ kṣaudraṃ pittaśleṣmarujāpaham /
Su, Sū., 45, 133.1 pauttikaṃ bhrāmaraṃ kṣaudraṃ mākṣikaṃ chāttram eva ca /
Su, Sū., 45, 135.2 kṣaudraṃ viśeṣato jñeyaṃ śītalaṃ laghu lekhanam //
Su, Sū., 46, 337.2 kṣaudraṃ pūgaphalaṃ śreṣṭhaṃ kaṣāye saparūṣakam //
Su, Cik., 22, 9.2 priyaṅgutriphalālodhraṃ sakṣaudraṃ pratisāraṇam //
Su, Cik., 27, 6.1 śītodakaṃ payaḥ kṣaudraṃ sarpirityekaśo dviśaḥ /
Su, Cik., 28, 21.2 sakṣaudraṃ sasuvarṇaṃ ca narendraṃ sthāpayedvaśe //
Su, Cik., 38, 24.2 lavaṇāni phalaṃ kṣaudraṃ śatāhvā sarṣapaṃ vacā //
Su, Cik., 38, 30.2 kṣaudraṃ mūtraṃ phalaṃ kṣīramamlaṃ māṃsarasaṃ tathā //
Su, Cik., 40, 69.2 kalko rasakriyā kṣaudraṃ cūrṇaṃ ceti caturvidham //
Su, Utt., 12, 15.1 syādañjanaṃ ghṛtaṃ kṣaudraṃ sirotpātasya bheṣajam /
Su, Utt., 12, 23.2 saindhavakṣaudrakatakāḥ sakṣaudraṃ vā rasāñjanam //
Su, Utt., 14, 5.1 rocanākṣāratutthāni pippalyaḥ kṣaudram eva ca /
Su, Utt., 15, 24.2 pratisāraṇamatrāpi saindhavakṣaudramiṣyate //
Su, Utt., 17, 15.2 sakṣaudramañjanaṃ tadvaddhitamatrāmaye sadā //
Su, Utt., 21, 18.1 śṛṅgaverarasaḥ kṣaudraṃ saindhavaṃ tailam eva ca /
Su, Utt., 39, 113.1 sakṣaudraṃ paittike mustakaṭukendrayavaiḥ kṛtam /
Su, Utt., 40, 99.1 niśāparyuṣitaṃ peyaṃ sakṣaudraṃ madhukānvitam /
Su, Utt., 45, 15.2 yaṣṭīmadhukayuktaṃ ca sakṣaudraṃ vamanaṃ hitam //
Su, Utt., 45, 35.2 sakṣaudramindīvarabhasmavāri karañjabījaṃ madhusarpiṣī ca //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 327.1 mākṣikaṃ sāraghaṃ kṣaudraṃ madhu puṣparasodbhavam /
Rasamañjarī
RMañj, 3, 77.1 otorviṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṃkaṇādbhiṣak /
Rasaprakāśasudhākara
RPSudh, 1, 124.2 bhūnāgaviṭ tathā kṣaudraṃ vāyasānāṃ purīṣakam //
Rasaratnasamuccaya
RRS, 2, 88.1 eraṇḍotthena tailena guñjākṣaudraṃ ca ṭaṅkaṇam /
RRS, 16, 159.1 ārdrakasvarasaḥ kṣaudraṃ palamātraṃ pibedanu /
Rasaratnākara
RRĀ, Ras.kh., 3, 12.1 nirguṇḍī saindhavaṃ kṣaudraṃ gojihvā kākatuṇḍikā /
RRĀ, V.kh., 13, 70.2 mahiṣīnavanītaṃ ca sakṣaudraṃ mardayeddinam /
RRĀ, V.kh., 17, 60.1 eraṃḍotthena tailena guṃjākṣaudraṃ ca ṭaṃkaṇam /
RRĀ, V.kh., 19, 129.2 kṣaudraṃ niṣkatrayaṃ yojyaṃ sarvamekatra lolayet //
RRĀ, V.kh., 20, 110.2 tilatailam ajākṣīraṃ kṣaudraṃ ca tulyatulyakam //
Rasendrasārasaṃgraha
RSS, 1, 199.1 otorviṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṅkaṇāṅghriyuk /
Rasārṇava
RArṇ, 17, 108.1 ghṛtaṃ dadhi payaḥ kṣaudraṃ bilvajambīrakadravaiḥ /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 114.1 madhu kṣaudraṃ ca mākṣīkaṃ mākṣikaṃ kusumāsavam /
RājNigh, Pānīyādivarga, 115.1 mākṣikaṃ bhrāmaraṃ kṣaudraṃ pauttikaṃ chāttrakaṃ tathā /
RājNigh, Pānīyādivarga, 118.2 tābhirutpāditaṃ yattu tat kṣaudraṃ madhu kathyate //
RājNigh, Pānīyādivarga, 125.2 kṣaudraṃ tu kapilābhāsaṃ pauttikaṃ ghṛtasaṃnibham //
RājNigh, Pānīyādivarga, 128.1 kṣaudraṃ tu śītaṃ cakṣuṣyaṃ picchilaṃ pittavātahṛt /
Ānandakanda
ĀK, 1, 6, 98.1 kṣāraṃ kṣaudraṃ picchilaṃ ca pittalaṃ ca parūṣakam /
ĀK, 1, 9, 61.2 dhātrīsatvaṃ ghṛtaṃ kṣaudraṃ karṣamātraṃ sureśvari //
ĀK, 1, 15, 77.2 dhātrīphalarasaṃ kṣaudraṃ devadālīrasaṃ ghṛtam //
ĀK, 1, 16, 82.2 karṣaṃ japārasaḥ kṣaudraṃ saptāhaṃ nasyamācaret //
ĀK, 1, 17, 87.1 sakṣaudraṃ sasitaṃ vāpi peyaṃ jalavimuktaye /
ĀK, 2, 8, 187.2 mahiṣīnavanītaṃ ca sakṣaudraṃ mardayeddinam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 77.2 yavāstiktā ghṛtaṃ kṣaudraṃ yathālābhaṃ vicūrṇayet //
ŚdhSaṃh, 2, 12, 163.2 amṛtā padmakaṃ kṣaudraṃ viśvaṃ tulyāṃśacūrṇitam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 18.0 kṣaudraṃ madhu tena sahāvalehitaḥ //
Abhinavacintāmaṇi
ACint, 1, 34.1 kṣaudraṃ tailaghṛte ca viṃśatipalaṃ kṣīrasya triṃśatpalam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 59.2, 2.2 ataḥ viṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṃkaṇaṃ kṛtam /
Haribhaktivilāsa
HBhVil, 5, 48.2 ghṛtaṃ dadhi tathā kṣaudraṃ madhuparko vidhīyate //
Mugdhāvabodhinī
MuA zu RHT, 19, 11.2, 3.0 tāni kāni suratarutailetyādīni suratarur devavṛkṣaḥ tattailapeṣaṇaṃ tailamityarthaḥ ghṛtaṃ ājyaṃ madhu kṣaudraṃ dhātrīrasaḥ āmalakīsalilaṃ payo dugdhaṃ etāni sarvāṇi nirmathya ekīkṛtyetyarthaḥ //
MuA zu RHT, 19, 19.2, 3.0 mākṣikaṃ tāpyaṃ śilājatu prasiddhaṃ lohacūrṇaṃ māritamuṇḍasya rajaḥ pathyā harītakī akṣo vibhītakaḥ viḍaṅgaṃ kṛmighnaṃ ghṛtam ājyaṃ madhu kṣaudraṃ etaiḥ samprayuktaṃ rasaṃ kṣetrīkaraṇāya prayuñjīteti vākyārthaḥ //
MuA zu RHT, 19, 20.2, 2.0 iti kiṃ ghanakāntamadhughṛtādisaṃyuktaṃ ghano'bhrakaḥ kāntaṃ lohajāti madhu kṣaudraṃ ghṛtam ājyaṃ ādiśabdāt sitā grāhyā etaiḥ saṃyuktaṃ sat kalkīkṛtaṃ idaṃ ca pradhānaṃ kṣetrīkaraṇaṃ kṣetrī kriyate'neneti //
Rasakāmadhenu
RKDh, 1, 2, 44.1 śītodakaṃ payaḥ kṣaudraṃ sarpir ityekaśo dviśaḥ /
Rasataraṅgiṇī
RTar, 2, 37.1 ājyaṃ guñjātha saubhāgyaṃ kṣaudraṃ ca purasaṃjñakam /
Uḍḍāmareśvaratantra
UḍḍT, 5, 12.2 lavaṃgaṃ saindhavaṃ kṣaudraṃ pippalī maricāni ca //
Yogaratnākara
YRā, Dh., 151.2 kaṭphalaṃ pippalī kṣaudraṃ śleṣmaroganivāraṇam //
YRā, Dh., 190.1 otorviśā samaṃ tutthaṃ sakṣaudraṃ ṭaṅkaṇāṅghriyuk /