Occurrences

Vasiṣṭhadharmasūtra
Arthaśāstra
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Vasiṣṭhadharmasūtra
VasDhS, 28, 18.2 tilān kṣaudreṇa saṃyuktān kṛṣṇān vā yadi vetarān //
Arthaśāstra
ArthaŚ, 14, 1, 35.1 karmārād agnim āhṛtya kṣaudreṇa juhuyāt pṛthak /
Carakasaṃhitā
Ca, Vim., 7, 22.2 teṣāṃ tu khalu cūrṇānāṃ pāṇitalaṃ yāvadvā sādhu manyeta tat kṣaudreṇa saṃsṛjya krimikoṣṭhine leḍhuṃ prayacchet //
Ca, Cik., 1, 51.2 jñātvā lehyamadagdhaṃ ca śītaṃ kṣaudreṇa saṃsṛjet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 2, 30.2 atiniḥsrutaraktaśca kṣaudreṇa rudhiraṃ pibet //
AHS, Cikitsitasthāna, 4, 41.2 ghṛtakṣaudreṇa vā pathyāviḍaṅgoṣaṇapippalīḥ //
AHS, Cikitsitasthāna, 6, 17.1 lihyāt kṣaudreṇa pathyāṃ vā drākṣāṃ vā badarāṇi vā /
AHS, Cikitsitasthāna, 7, 105.2 mṛṇālabisakṛṣṇā vā lihyāt kṣaudreṇa sābhayāḥ //
AHS, Cikitsitasthāna, 21, 48.2 lihyāt kṣaudreṇa vā śreṣṭhācavyatiktākaṇāghanāt //
AHS, Kalpasiddhisthāna, 2, 22.1 sarvaiḥ samā samasitā kṣaudreṇa guṭikāḥ kṛtāḥ /
AHS, Utt., 22, 97.2 kṣaudreṇa yuktaḥ kavaḍagraho 'yaṃ sarvāmayān vaktragatān nihanti //
Suśrutasaṃhitā
Su, Cik., 5, 34.2 lihyādvā traiphalaṃ cūrṇaṃ kṣaudreṇa kaṭukānvitam //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Ka., 7, 23.1 kṣaudreṇa triphalāṃ lihyādbhadrakāṣṭhajaṭānvitām /
Su, Utt., 17, 41.1 palāśarohītamadhūkajā rasāḥ kṣaudreṇa yuktā madirāgramiśritāḥ /
Su, Utt., 39, 172.2 kṣaudreṇa sitayā cāpi yuktaḥ kvātho 'nilādhike //
Su, Utt., 39, 184.1 kṣaudreṇa yuktaṃ pibato jvaradāhau praśāmyataḥ /
Su, Utt., 46, 17.2 śītena toyena bisaṃ mṛṇālaṃ kṣaudreṇa kṛṣṇāṃ sitayā ca pathyām //
Su, Utt., 51, 21.1 tanmūlakusumāvāpaṃ śītaṃ kṣaudreṇa yojayet /
Su, Utt., 51, 39.2 lihyāt kṣaudreṇa bhārgīṃ vā sarpirmadhusamāyutām //
Su, Utt., 52, 21.2 kṣaudreṇa lihyānmaricāni vāpi bhārgīvacāhiṅgukṛtā ca vartiḥ //
Su, Utt., 52, 35.2 kṣaudreṇa kāse kṣataje kṣayotthe pibedghṛtaṃ cekṣurase vipakvam //
Su, Utt., 52, 37.2 guḍodakaṃ vā kvathitaṃ pibeddhi kṣaudreṇa śītaṃ maricopadaṃśam //
Su, Utt., 54, 26.1 pāribhadrakapatrāṇāṃ kṣaudreṇa svarasaṃ pibet /
Su, Utt., 54, 31.1 kṣaudreṇa līḍhvānupibedrasamāmalakodbhavam /
Su, Utt., 58, 63.1 kṣaudreṇa tulyānyāloḍya praśaste 'hani lehayet /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 18.2 pippalyā śiśire vasantasamaye kṣaudreṇa saṃyojitāṃ rājanprāpya harītakīmiva gadā naśyantu te śatravaḥ //
Rasamañjarī
RMañj, 6, 266.1 bhāgāṃstriṃśadguḍasyāpi kṣaudreṇa guṭikā kṛtā /
RMañj, 9, 13.1 kṣaudreṇa ca samaṃ pṛṣṭaṃ puṇḍarīkasya keśaram /
Rasaprakāśasudhākara
RPSudh, 3, 45.1 kaṇākṣaudreṇa sahitā sarvaśophānnikṛntati /
Rasaratnasamuccaya
RRS, 16, 101.1 dagdhaśaṃbūkasiṃdhūtthaṃ tulyaṃ kṣaudreṇa lehayet /
Rasaratnākara
RRĀ, Ras.kh., 2, 107.2 taccūrṇaṃ pūrvacūrṇaṃ ca samaṃ kṣaudreṇa karṣakam //
RRĀ, V.kh., 6, 77.2 sitākṣaudreṇa saṃyuktaṃ tatkalkaṃ mardayeddinam //
RRĀ, V.kh., 6, 87.2 piṣṭvā kṣaudreṇa saṃyuktaṃ pūrvapiṇḍaṃ vilepayet //
RRĀ, V.kh., 7, 47.2 tenaiva śatabhāgena kṣaudreṇa saha peṣayet //
Ānandakanda
ĀK, 1, 15, 151.2 kṣaudreṇa vā guḍenāpi pippalyā nāgareṇa vā //
ĀK, 1, 15, 164.2 kṣaudreṇa vā sarpiṣā vā vacayā sitayāthavā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 64.1 kṣaudreṇa śleṣmaje dadyādatīsāre kṣaye tathā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 11.0 kevalakṣaudreṇāpīti kenacit //
Mugdhāvabodhinī
MuA zu RHT, 19, 14.2, 4.0 punarguḍasahitaḥ vā madhunā kṣaudreṇa sahito devadārurasaḥ vātasaṃbhavān rogān hanti //
MuA zu RHT, 19, 14.2, 5.0 punar guḍasahitaḥ vā madhunā kṣaudreṇa sahito devadārurasaḥ kaphajān rogān hantīti vākyārthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 75, 3.2 snāpayecchaṅkhacūḍaṃ tu kṣīrakṣaudreṇa sarpiṣā //
SkPur (Rkh), Revākhaṇḍa, 93, 7.1 kṛtvā tattāmraje pātre kṣaudreṇa caiva yojite /
Uḍḍāmareśvaratantra
UḍḍT, 13, 13.0 anena mantreṇa raktakaravīraṃ kṣaudreṇa saṃyuktaṃ hunet vaśakāmo lavaṇaṃ hunet striyam ākarṣayati pūrvasaṃyuktaṃ premakāmaḥ sindūraṃ hunet purakṣobho bhavati tuṣakaraṭaṃ huned abhicārakarma bhavati mahāmāṃsaṃ ghṛtasaṃyuktaṃ hunet mahādhanapatir bhavet //