Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Ānandakanda
Parāśaradharmasaṃhitā

Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 41.1 kṣaumāṇāṃ gaurasarṣapakalkena //
BaudhDhS, 1, 8, 46.1 kṣaumavacchaṅkhaśṛṅgaśuktidantānām //
BaudhDhS, 1, 13, 10.1 agnyādhāne kṣaumāṇi vāsāṃsi teṣām alābhe kārpāsikāny aurṇāni vā bhavanti //
Gautamadharmasūtra
GautDhS, 1, 1, 18.0 vāsāṃsi śāṇakṣaumacīrakutapāḥ sarveṣām //
GautDhS, 1, 7, 9.1 gandharasakṛtānnatilaśāṇakṣaumājināni //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 8.0 kṣaumaśāṇakārpāsaurṇāny eṣāṃ vasanāni //
GobhGS, 2, 10, 12.0 kṣaumaṃ śāṇaṃ vā vasanaṃ brāhmaṇasya kārpāsaṃ kṣatriyasyāvikaṃ vaiśyasya //
GobhGS, 4, 2, 32.0 kṣaumadaśāṃ ca //
Kauśikasūtra
KauśS, 7, 8, 13.0 sarveṣāṃ kṣaumaśāṇakambalavastram //
Kāṭhakasaṃhitā
KS, 15, 1, 21.0 mahendrīyaṃ dadhi vāsaḥ kṣaumaṃ dakṣiṇā //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 1, 24.0 vāsaḥ kṣaumaṃ dakṣiṇā //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 16.0 vāsāṃsi śāṇakṣaumāvikāni //
Āpastambaśrautasūtra
ĀpŚS, 16, 3, 7.0 janiṣvā hi jenya iti mṛdam abhimṛśya mṛtkhanaṃ saṃlobhya saṃ te vāyur iti mṛtkhane 'pa ānīya samudyamya kṛṣṇājinasyāntān sujāto jyotiṣā saheti kṣaumeṇa mauñjenārkamayeṇa vā dāmnopanahyati //
ĀpŚS, 19, 1, 1.1 tryahe purastāt sīsena klībācchaṣpāṇi krītvā kṣaume vāsasy upanahya nidhāya sautrāmaṇyās tantraṃ prakramayati //
ĀpŚS, 19, 5, 7.1 purastād eva kālāyasena kālānuśātanena kālena tasareṇa pakṣmaṇā vrīhiyavaśyāmākān krītvā kṣaume vāsasy upanaddhān vrīhīṃs tokmāni kurvanti /
ĀpŚS, 20, 18, 3.1 subhage kāmpīlavāsinīti kṣaumeṇa vāsasādhvaryur mahiṣīm aśvaṃ ca pracchādya vṛṣā vām ity abhimantrayate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 4, 17.3 kṣaumī barāsī neṣṭuḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 12, 8.0 raktakṛṣṇam āvikaṃ kṣaumaṃ vā trimaṇiṃ pratisaraṃ jñātayo 'syā badhnanti nīlalohitam iti //
Mahābhārata
MBh, 10, 8, 13.1 kṣaumāvadāte mahati spardhyāstaraṇasaṃvṛte /
MBh, 11, 26, 28.2 ghṛtaṃ tailaṃ ca gandhāṃśca kṣaumāṇi vasanāni ca //
MBh, 12, 172, 23.1 dhārayāmi ca cīrāṇi śāṇīṃ kṣaumājināni ca /
MBh, 13, 112, 101.2 kṣaumaṃ ca vastram ādāya śaśo jantuḥ prajāyate //
MBh, 14, 46, 5.1 kṣaumaṃ kārpāsikaṃ vāpi mṛgājinam athāpi vā /
Manusmṛti
ManuS, 2, 41.2 vasīrann ānupūrvyeṇa śāṇakṣaumāvikāni ca //
ManuS, 5, 120.2 śrīphalair aṃśupaṭṭānāṃ kṣaumāṇāṃ gaurasarṣapaiḥ //
ManuS, 5, 121.1 kṣaumavacchaṅkhaśṛṅgāṇām asthidantamayasya ca /
ManuS, 10, 87.1 sarvaṃ ca tāntavaṃ raktaṃ śāṇakṣaumāvikāni ca /
Rāmāyaṇa
Rām, Bā, 73, 4.1 kambalānāṃ ca mukhyānāṃ kṣaumakoṭyambarāṇi ca /
Rām, Bā, 76, 10.1 maṅgalālāpanaiś caiva śobhitāḥ kṣaumavāsasaḥ /
Rām, Ay, 84, 2.2 vasāno vāsasī kṣaume purodhāya purohitam //
Rām, Su, 47, 4.1 mahārhakṣaumasaṃvītaṃ raktacandanarūṣitam /
Rām, Utt, 98, 12.2 kṣaumasūkṣmāmbaradharaṃ munibhiḥ sārdham akṣayaiḥ //
Rām, Utt, 99, 4.1 tataḥ kṣaumāmbaradharo brahma cāvartayan param /
Amarakośa
AKośa, 2, 378.2 kṣaumaṃ dukūlaṃ syāddve tu nivītaṃ prāvṛtaṃ triṣu //
Kirātārjunīya
Kir, 4, 6.2 nirīkṣya reme sa samudrayoṣitāṃ taraṅgitakṣaumavipāṇḍu saikatam //
Liṅgapurāṇa
LiPur, 1, 89, 55.2 kauśeyāvikayo rūkṣaiḥ kṣaumāṇāṃ gaurasarṣapaiḥ //
Matsyapurāṇa
MPur, 82, 9.2 kṣaumapucchau kāṃsyadohāvindranīlakatārakau //
Suśrutasaṃhitā
Su, Sū., 18, 16.1 ata ūrdhvaṃ vraṇabandhanadravyāṇyupadekṣyāmaḥ tadyathā kṣaumakārpāsāvikadukūlakauśeyapattrorṇacīnapaṭṭacarmāntarvalkalālābūśakalalatāvidalarajjutūlaphalasaṃtānikālauhānīti teṣāṃ vyādhiṃ kālaṃ cāvekṣyopayogaḥ prakaraṇataścaiṣāmādeśaḥ //
Su, Sū., 25, 21.1 śaṇajakṣaumasūtrābhyāṃ snāyvā vālena vā punaḥ /
Su, Sū., 45, 116.1 vātaghnaṃ madhuraṃ teṣu kṣaumaṃ tailaṃ balāpaham /
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Cik., 1, 40.1 kṣaumaṃ plotaṃ picuṃ phenaṃ yāvaśūkaṃ sasaindhavam /
Su, Cik., 4, 17.1 gāḍhaṃ paṭṭair nibadhnīyāt kṣaumakārpāsikaurṇikaiḥ /
Su, Cik., 29, 12.3 kṣaumavastrāstṛtāyāṃ cainaṃ śayyāyāṃ śāyayet tataścaturthe 'hani tasya śvayathurutpadyate /
Su, Cik., 29, 12.8 tato 'ṣṭame 'hani prātareva kṣīrapariṣiktaṃ candanapradigdhagātraṃ payaḥ pāyayitvā pāṃśuśayyāṃ samutsṛjya kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet tato 'sya māṃsam āpyāyate tvak cāvadalati /
Garuḍapurāṇa
GarPur, 1, 43, 9.1 kauśeyaṃ paṭṭasūtraṃ vā kārpāsaṃ kṣaumameva vā /
GarPur, 1, 43, 10.1 vaiśyānāṃ cīraṇaṃ kṣaumaṃ śūdrāṇāṃ śaṇavalkajam /
GarPur, 1, 71, 21.1 kṣaumeṇa vāsasā mṛṣṭā dīptiṃ tyajati putrikā /
Mātṛkābhedatantra
MBhT, 8, 29.1 ūrmiṃ dadyāt pītavastraṃ kṣaumavastrayugaṃ śive /
MBhT, 11, 5.1 kumbhayugmaṃ sthāpayitvā kṣaumavastreṇa veṣṭayet /
MBhT, 11, 5.2 yugmaṃ yugmaṃ kṣaumavastraṃ kumbhayugme niyojayet //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 214.3 vasīrannānupūrvyeṇa śāṇakṣaumāvikāni ca //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 226.3 kārpāsaṃ māñjiṣṭhaṃ kṣaumaṃ vā kṣatriyasya /
Ānandakanda
ĀK, 1, 7, 149.2 raktaṃ tasya rajorūpaṃ kṣaumaṃ śvetam abhūditi //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 28.1 veṇuvalkalacīrāṇāṃ kṣaumakārpāsavāsasām /