Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Pāraskaragṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kirātārjunīya
Matsyapurāṇa
Suśrutasaṃhitā
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Parāśaradharmasaṃhitā

Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 46.1 kṣaumavacchaṅkhaśṛṅgaśuktidantānām //
Gautamadharmasūtra
GautDhS, 1, 1, 18.0 vāsāṃsi śāṇakṣaumacīrakutapāḥ sarveṣām //
GautDhS, 1, 7, 9.1 gandharasakṛtānnatilaśāṇakṣaumājināni //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 8.0 kṣaumaśāṇakārpāsaurṇāny eṣāṃ vasanāni //
GobhGS, 4, 2, 32.0 kṣaumadaśāṃ ca //
Kauśikasūtra
KauśS, 7, 8, 13.0 sarveṣāṃ kṣaumaśāṇakambalavastram //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 16.0 vāsāṃsi śāṇakṣaumāvikāni //
Mahābhārata
MBh, 10, 8, 13.1 kṣaumāvadāte mahati spardhyāstaraṇasaṃvṛte /
MBh, 12, 172, 23.1 dhārayāmi ca cīrāṇi śāṇīṃ kṣaumājināni ca /
Manusmṛti
ManuS, 2, 41.2 vasīrann ānupūrvyeṇa śāṇakṣaumāvikāni ca //
ManuS, 5, 121.1 kṣaumavacchaṅkhaśṛṅgāṇām asthidantamayasya ca /
ManuS, 10, 87.1 sarvaṃ ca tāntavaṃ raktaṃ śāṇakṣaumāvikāni ca /
Rāmāyaṇa
Rām, Bā, 73, 4.1 kambalānāṃ ca mukhyānāṃ kṣaumakoṭyambarāṇi ca /
Rām, Bā, 76, 10.1 maṅgalālāpanaiś caiva śobhitāḥ kṣaumavāsasaḥ /
Rām, Su, 47, 4.1 mahārhakṣaumasaṃvītaṃ raktacandanarūṣitam /
Rām, Utt, 98, 12.2 kṣaumasūkṣmāmbaradharaṃ munibhiḥ sārdham akṣayaiḥ //
Rām, Utt, 99, 4.1 tataḥ kṣaumāmbaradharo brahma cāvartayan param /
Kirātārjunīya
Kir, 4, 6.2 nirīkṣya reme sa samudrayoṣitāṃ taraṅgitakṣaumavipāṇḍu saikatam //
Matsyapurāṇa
MPur, 82, 9.2 kṣaumapucchau kāṃsyadohāvindranīlakatārakau //
Suśrutasaṃhitā
Su, Sū., 18, 16.1 ata ūrdhvaṃ vraṇabandhanadravyāṇyupadekṣyāmaḥ tadyathā kṣaumakārpāsāvikadukūlakauśeyapattrorṇacīnapaṭṭacarmāntarvalkalālābūśakalalatāvidalarajjutūlaphalasaṃtānikālauhānīti teṣāṃ vyādhiṃ kālaṃ cāvekṣyopayogaḥ prakaraṇataścaiṣāmādeśaḥ //
Su, Sū., 25, 21.1 śaṇajakṣaumasūtrābhyāṃ snāyvā vālena vā punaḥ /
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Cik., 4, 17.1 gāḍhaṃ paṭṭair nibadhnīyāt kṣaumakārpāsikaurṇikaiḥ /
Su, Cik., 29, 12.3 kṣaumavastrāstṛtāyāṃ cainaṃ śayyāyāṃ śāyayet tataścaturthe 'hani tasya śvayathurutpadyate /
Su, Cik., 29, 12.8 tato 'ṣṭame 'hani prātareva kṣīrapariṣiktaṃ candanapradigdhagātraṃ payaḥ pāyayitvā pāṃśuśayyāṃ samutsṛjya kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet tato 'sya māṃsam āpyāyate tvak cāvadalati /
Mātṛkābhedatantra
MBhT, 8, 29.1 ūrmiṃ dadyāt pītavastraṃ kṣaumavastrayugaṃ śive /
MBhT, 11, 5.1 kumbhayugmaṃ sthāpayitvā kṣaumavastreṇa veṣṭayet /
MBhT, 11, 5.2 yugmaṃ yugmaṃ kṣaumavastraṃ kumbhayugme niyojayet //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 214.3 vasīrannānupūrvyeṇa śāṇakṣaumāvikāni ca //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 28.1 veṇuvalkalacīrāṇāṃ kṣaumakārpāsavāsasām /