Occurrences

Baudhāyanaśrautasūtra
Jaiminigṛhyasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Ānandakanda
Haribhaktivilāsa
Kokilasaṃdeśa

Baudhāyanaśrautasūtra
BaudhŚS, 18, 16, 2.0 sa upakalpayate śārdūlacarma suvarṇarajatau ca rukmau vaiyāghryāv upānahau cārmapakṣyāv upānahau vṛṣṇivāsasaṃ ca kṣaumaṃ ca tisṛdhanvam āsandīṃ sādhīvāsāṃ dundubhiṃ vimitam audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 35.0 kṣaumaṃ vā śāṇaṃ vāntaraṃ brāhmaṇasyaiṇeyam uttaraṃ rauravaṃ rājanyasyājaṃ vaiśyasyaiṇeyaṃ vā sarveṣām //
Kātyāyanaśrautasūtra
KātyŚS, 15, 5, 8.0 kṣaumam //
KātyŚS, 15, 9, 28.0 vrīhīn virūḍhāvirūḍhān kṣauma upanahya krīṇāti klībāt sīsena //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 4, 65.0 kṣaume vasānā agnim ādadhīyātām //
MS, 1, 6, 4, 67.0 ulbasya vā etan nirūpaṃ yat kṣaumam //
MS, 3, 7, 4, 2.44 kṣaumam upanahyati /
MS, 3, 7, 4, 2.45 auṣadhaṃ vai kṣaumam /
MS, 3, 7, 4, 2.51 yat kṣaumam upanahyati sarvābhir vā etad devatābhir yajñād rakṣāṃsy apahanti /
Taittirīyasaṃhitā
TS, 6, 1, 1, 22.0 saumyaṃ vai kṣaumaṃ devatayā //
Vasiṣṭhadharmasūtra
VasDhS, 2, 24.1 vaiśyajīvikām āsthāya paṇyena jīvato 'śmalavaṇamaṇiśāṇakauśeyakṣaumājināni ca //
VasDhS, 3, 55.1 gaurasarṣapakalkena kṣaumajānām //
Vārāhagṛhyasūtra
VārGS, 6, 27.0 śāṇīkṣaumājinavāsāḥ //
Vārāhaśrautasūtra
VārŚS, 1, 4, 1, 5.1 keśaśmaśru vāpayitvā kṣaume ācchādyaupavatsam aśanam aśnītaḥ //
VārŚS, 1, 4, 3, 38.1 kṣaumam idam adhvaryave //
VārŚS, 3, 1, 2, 14.0 darbhamayaṃ vāsaḥ patnī paridhatte tārpyaṃ yajamānaḥ kṣaumaṃ yūṣe sarpiṣi vā paryastam //
VārŚS, 3, 3, 2, 30.0 kṣatrasya yonir asīti tārpyaṃ yajamānaḥ paridhatte kṣatrasyolbam asīti kṣaumaṃ saṃśuddhaṃ kṣatrasya nābhir asīty uṣṇīṣam //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 40.0 śāṇīkṣaumājināni //
Āpastambaśrautasūtra
ĀpŚS, 20, 17, 9.1 śyāmūlena kṣaumeṇa vāśvaṃ saṃjñapayanti /
Arthaśāstra
ArthaŚ, 2, 11, 106.1 tena kāśikaṃ pauṇḍrakaṃ ca kṣaumaṃ vyākhyātam //
ArthaŚ, 2, 12, 6.1 śaṅkhakarpūrasphaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sasīsāḥ sāñjanā visrā bhinnāḥ śvetābhāḥ kṛṣṇāḥ kṛṣṇābhāḥ śvetāḥ sarve vā lekhābinducitrā mṛdavo dhmāyamānā na sphuṭanti bahuphenadhūmāśca rūpyadhātavaḥ //
ArthaŚ, 2, 15, 41.1 kārpāsakṣaumāṇāṃ pañcapale palaṃ sūtram //
ArthaŚ, 4, 1, 10.1 sūtramūlyaṃ vānavetanaṃ kṣaumakauśeyānām adhyardhaguṇaṃ pattrorṇākambaladukūlānāṃ dviguṇam //
Carakasaṃhitā
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Cik., 3, 260.3 kadalīnāṃ ca patreṣu kṣaumeṣu vimaleṣu ca //
Ca, Cik., 4, 107.1 patrāṇi puṣpāṇi ca vārijānāṃ kṣaumaṃ ca śītaṃ kadalīdalāni /
Mahābhārata
MBh, 1, 191, 3.1 kṛṣṇā ca kṣaumasaṃvītā kṛtakautukamaṅgalā /
MBh, 1, 191, 12.1 yathā ca tvābhinandāmi vadhvadya kṣaumasaṃvṛtām /
MBh, 5, 152, 7.2 sakuṭhārāḥ sakuddālāḥ satailakṣaumasarpiṣaḥ //
MBh, 8, 6, 38.1 audumbare samāsīnam āsane kṣaumasaṃvṛtam /
MBh, 12, 165, 10.2 snātānām anusaṃprāptam ahatakṣaumavāsasām //
MBh, 12, 277, 35.1 kṣaumaṃ ca kuśacīraṃ ca kauśeyaṃ valkalāni ca /
MBh, 12, 292, 11.2 muñjamekhalanagnatvaṃ kṣaumakṛṣṇājināni ca //
MBh, 13, 136, 14.2 samaṃ yeṣāṃ dukūlaṃ ca śāṇakṣaumājināni ca //
MBh, 13, 153, 7.1 ghṛtaṃ mālyaṃ ca gandhāṃśca kṣaumāṇi ca yudhiṣṭhiraḥ /
MBh, 13, 154, 9.2 chādayāmāsatur ubhau kṣaumair mālyaiś ca kauravam //
MBh, 14, 72, 5.1 kṛṣṇājinī daṇḍapāṇiḥ kṣaumavāsāḥ sa dharmajaḥ /
Manusmṛti
ManuS, 12, 64.1 kauśeyaṃ tittirir hṛtvā kṣaumaṃ hṛtvā tu darduraḥ /
Rāmāyaṇa
Rām, Ay, 4, 30.1 tatra tāṃ pravaṇām eva mātaraṃ kṣaumavāsinīm /
Rām, Ay, 6, 7.2 vimalakṣaumasaṃvīto vācayāmāsa ca dvijān //
Rām, Ay, 9, 33.1 tvam āyatābhyāṃ sakthibhyāṃ manthare kṣaumavāsini /
Rām, Ay, 17, 7.1 sā kṣaumavasanā hṛṣṭā nityaṃ vrataparāyaṇā /
Rām, Ki, 65, 11.2 vicitramālyābharaṇā mahārhakṣaumavāsinī //
Rām, Su, 8, 25.1 pāṇḍureṇāpaviddhena kṣaumeṇa kṣatajekṣaṇam /
Amarakośa
AKośa, 2, 376.1 vālkaṃ kṣaumādi phālaṃ tu kārpāsaṃ bādaraṃ ca tat /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 33.2 kṣaumapattrorṇakauśeyadukūlamṛducarmajaḥ //
AHS, Sū., 27, 49.1 mṛtkapālāñjanakṣaumamaṣīkṣīritvagaṅkuraiḥ /
AHS, Sū., 28, 39.2 sūkṣmākṣivraṇaśalyāni kṣaumavālajalair haret //
AHS, Sū., 29, 55.1 añjanakṣaumajamaṣīphalinīśallakīphalaiḥ /
AHS, Sū., 29, 57.2 āvikājinakauśeyam uṣṇaṃ kṣaumaṃ tu śītalam //
AHS, Cikitsitasthāna, 3, 148.2 dvimedādvibalāyaṣṭīkalkaiḥ kṣaume subhāvite //
AHS, Cikitsitasthāna, 7, 78.1 maṇikanakasamutthairāvaneyair vicitraiḥ sajalavividhalekhakṣaumavastrāvṛtāṅgaiḥ /
AHS, Utt., 18, 4.2 mahataḥ pañcamūlasya kāṣṭhāt kṣaumeṇa veṣṭitāt //
AHS, Utt., 20, 17.2 kṣaumagarbhāṃ kṛtāṃ vartiṃ dhūmaṃ ghrāṇāsyataḥ pibet //
AHS, Utt., 36, 42.2 kṣaumādibhir veṇikayā siddhair mantraiśca mantravit //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 54.2 anyatrānyatra ca kṣaumam ambhoruhadalāruṇam //
Daśakumāracarita
DKCar, 1, 4, 21.2 ahamapi maṇinūpuramekhalākaṅkaṇakaṭakatāṭaṅkahārakṣaumakajjalaṃ vanitāyogyaṃ maṇḍanajātaṃ nipuṇatayā tattatsthāneṣu nikṣipya samyagaṅgīkṛtamanojñaveśo vallabhayā tayā saha tadāgāradvāropāntamagaccham //
DKCar, 2, 1, 75.1 devo 'pi yathā te rocate iti tamābhāṣya gatvā ca tannirdiṣṭena mārgeṇa nagarād bahir atimahato rohiṇadrumasya kasyacitkṣaumāvadātasaikate gaṅgātaraṅgapavanapātaśītale tale dviradādavatatara //
Kumārasaṃbhava
KumSaṃ, 7, 26.2 navaṃ navakṣaumanivāsinī sā bhūyo babhau darpaṇam ādadhānā //
Meghadūta
Megh, Uttarameghaḥ, 7.1 nīvībandhocchvāsitaśithilaṃ yatra bimbādharāṇāṃ kṣaumaṃ rāgādanibhṛtakareṣv ākṣipatsu priyeṣu /
Nāradasmṛti
NāSmṛ, 2, 1, 58.1 māṃsaudanatilakṣaumasomapuṣpaphalapalāḥ /
Suśrutasaṃhitā
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 25, 27.1 atha kṣaumapicucchannaṃ susyūtaṃ pratisārayet /
Su, Sū., 25, 28.1 śallakīphalacūrṇair vā kṣaumadhyāmena vā punaḥ /
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Cik., 40, 4.1 tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍamaṅgulipariṇāhaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥ prāyogike snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike śirovirecanadravyair vairecane bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhir vāmanīyaiśca vāmanīye //
Su, Utt., 10, 12.1 kṣaumābaddhaṃ pathyamāścyotane vā sarpirghṛṣṭaṃ yaṣṭikāhvaṃ sarodhram /
Su, Utt., 21, 11.1 kṣaumaguggulvagurubhiḥ saghṛtair dhūpayecca tam /
Su, Utt., 21, 20.2 kṣaumeṇāveṣṭya saṃsicya tailenādīpayettataḥ //
Su, Utt., 39, 291.2 pelavakṣaumasaṃvītāś candanārdrapayodharāḥ //
Viṣṇusmṛti
ViSmṛ, 23, 22.1 gaurasarṣapaiḥ kṣaumāṇām //
ViSmṛ, 44, 27.1 kṣaumaṃ darduraḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 187.1 sagaurasarṣapaiḥ kṣaumaṃ punaḥpākān mahīmayam /
YāSmṛ, 3, 36.1 phalopalakṣaumasomamanuṣyāpūpavīrudhaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 23, 15.2 dukūlakṣaumakauśeyair nānāvastrair virājitam //
Bhāratamañjarī
BhāMañj, 13, 1222.1 śaiśave kṣaumavasanaṃ yasyāṅke laḍatā mayā /
Garuḍapurāṇa
GarPur, 1, 106, 23.1 phalasomakṣaumavīruddadhi kṣīraṃ ghṛtaṃ jalam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 253.2 kārpāsakṣaumagovālaśaṇavalkatṛṇādikam /
Ānandakanda
ĀK, 1, 7, 146.1 ānandāśrukaṇāḥ kṣaume nyapatanbahavo dṛśoḥ /
ĀK, 1, 15, 549.2 darbhaśayyāṃ sumakṣaumachāditāyāṃ śayīta saḥ //
ĀK, 1, 15, 555.2 kṣīrāśī kaṭaśāyī ca kṣaumamayyāṃ śayīta saḥ //
Haribhaktivilāsa
HBhVil, 4, 73.1 ūrṇāpaṭṭāṃśukakṣaumadukūlāvikacarmaṇām /
HBhVil, 4, 78.3 gomūtreṇāsthidantānāṃ kṣaumāṇāṃ gaurasarṣapaiḥ //
Kokilasaṃdeśa
KokSam, 2, 34.2 śroṇyāṃ kṣaumaṃ malinamasṛṇaṃ sā vahatyeva hantety āstāmetadbahuvilapitairmāstu kālātipātaḥ //