Occurrences

Aitareyabrāhmaṇa
Ṛgveda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Liṅgapurāṇa
Viṣṇupurāṇa
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendratantra
Rājanighaṇṭu
Kokilasaṃdeśa

Aitareyabrāhmaṇa
AB, 6, 27, 9.0 sa retomiśro bhavati kṣmayā retaḥ saṃjagmāno niṣiñcad iti retaḥsamṛddhyā eva //
Ṛgveda
ṚV, 1, 55, 6.1 sa hi śravasyuḥ sadanāni kṛtrimā kṣmayā vṛdhāna ojasā vināśayan /
ṚV, 5, 84, 3.1 dṛᄆhā cid yā vanaspatīn kṣmayā dardharṣy ojasā /
ṚV, 7, 46, 3.1 yā te didyud avasṛṣṭā divas pari kṣmayā carati pari sā vṛṇaktu naḥ /
ṚV, 10, 61, 7.1 pitā yat svāṃ duhitaram adhi ṣkan kṣmayā retaḥ saṃ jagmāno ni ṣiñcat /
ṚV, 10, 89, 3.1 samānam asmā anapāvṛd arca kṣmayā divo asamam brahma navyam /
Amarakośa
AKośa, 2, 3.2 gotrā kuḥ pṛthivī pṛthvī kṣmāvanirmedinī mahī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 1.2 pañcabhūtātmakaṃ tat tu kṣmām adhiṣṭhāya jāyate //
AHS, Sū., 10, 1.1 kṣmāmbho'gnikṣmāmbutejaḥkhavāyvagnyanilago'nilaiḥ /
AHS, Sū., 10, 1.1 kṣmāmbho'gnikṣmāmbutejaḥkhavāyvagnyanilago'nilaiḥ /
Bhallaṭaśataka
BhallŚ, 1, 8.1 māne necchati vārayaty upaśame kṣmām ālikhantyāṃ hriyāṃ svātantrye parivṛtya tiṣṭhati karau vyādhūya dhairyaṃ gate /
Bodhicaryāvatāra
BoCA, 9, 120.2 laṅghyāś cāśucayaścaiva kṣmādayo na sa īśvaraḥ //
BoCA, 9, 122.2 kṣmādisvabhāva īśaśca jñānaṃ jñeyādanādi ca //
Liṅgapurāṇa
LiPur, 1, 3, 24.1 kṣmā sā pañcaguṇā tasmādekonā rasasambhavāḥ /
LiPur, 1, 4, 60.2 udakairāplutāṃ kṣmāṃ tāṃ samādāya sanātanaḥ //
LiPur, 1, 28, 16.1 vinākāśaṃ jagannaiva vinā kṣmāṃ vāyunā vinā /
LiPur, 1, 45, 13.2 kṣmāyāstu yāvadvistāro hyadhasteṣāṃ ca suvratāḥ //
LiPur, 1, 45, 23.2 kṣmātalāni dharā cāpi saptadhā kathayāmi vaḥ //
LiPur, 1, 54, 33.1 kṣmāyāṃ sṛṣṭiṃ visṛjate 'bhāsayattena bhāskaraḥ /
LiPur, 1, 54, 53.1 dharāpṛṣṭhāddvijāḥ kṣmāyāṃ vidyudguṇasamanvitāḥ /
LiPur, 1, 57, 2.2 śukrasya kṣmāmayairyukto daityācāryasya dhīmataḥ //
LiPur, 1, 92, 24.2 māyūraiḥ pakṣacandraiḥ kvacidavanigatai rañjitakṣmāpradeśaṃ deśe deśe vilīnapramuditavilasanmattahārītavṛndam //
LiPur, 1, 103, 42.2 kṣmābagnikhendusūryātmapavanātmā yato bhavaḥ //
LiPur, 2, 24, 5.1 kṣmāmbho'gnivāyuvyomāntaṃ pañcacatuḥśuddhakoṭyante dhārāsahitena vyavasthāpya tacchuddhiṃ pūrvaṃ kuryāt //
Viṣṇupurāṇa
ViPur, 4, 4, 74.1 yo 'sau niḥkṣatre kṣmātale 'smin kriyamāṇe strībhir vivastrābhiḥ parivārya rakṣitaḥ tatas taṃ nārīkavacam udāharanti //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.2, 2.0 tat dravyam kṣmāṃ pṛthivīm adhiṣṭhāya jāyate mṛdam iva ghaṭaḥ upādānakāraṇam pṛthvītyarthaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 17.2 kṣmāṃ vāmanena jagṛhe tripadacchalena yācñām ṛte pathi caran prabhubhirna cālyaḥ //
BhāgPur, 3, 3, 18.2 so 'pi kṣmām anujai rakṣan reme kṛṣṇam anuvrataḥ //
BhāgPur, 3, 13, 34.1 tamālanīlaṃ sitadantakoṭyā kṣmām utkṣipantaṃ gajalīlayāṅga /
BhāgPur, 3, 32, 9.1 kṣmāmbho 'nalānilaviyanmana indriyārthabhūtādibhiḥ parivṛtaṃ pratisaṃjihīrṣuḥ /
BhāgPur, 4, 16, 23.1 visphūrjayannājagavaṃ dhanuḥ svayaṃ yadācaratkṣmāmaviṣahyamājau /
BhāgPur, 11, 4, 18.1 gupto 'pyaye manur ilauṣadhayaś ca mātsye krauḍe hato ditija uddharatāmbhasaḥ kṣmām /
BhāgPur, 11, 4, 20.2 bhūtvātha vāmana imām aharad baleḥ kṣmāṃ yācñāc chalena samadād aditeḥ sutebhyaḥ //
Bhāratamañjarī
BhāMañj, 5, 671.2 tvaṅgattuṅgaturaṅgakuñjaraghaṭāvyālolitakṣmātaṭīghṛṣṭavyākulaśeṣamastakamaṇijvālānibhair āyudhaiḥ //
BhāMañj, 6, 405.2 prabhāte drakṣyasītyuktvā niḥśvasankṣmāmalokayat //
BhāMañj, 7, 152.1 kautukātkṣmāmivāyāto vīraḥ surakumārakaḥ /
BhāMañj, 7, 403.1 iti rukmarathenokto vailakṣyātkṣmāṃ vilokayan /
BhāMañj, 7, 409.2 dārayanbhūmipālānāṃ śirobhiḥ kṣmāmapūrayat //
BhāMañj, 12, 23.2 kṣmāṃ sapatnīmivālokya paśya mūrcchāmupāgatā //
BhāMañj, 13, 290.1 rājamānaguṇe tasminrājani kṣmāṃ praśāsati /
BhāMañj, 13, 386.1 na bhāṣate vepate ca lakṣitaḥ kṣmāṃ nirīkṣate /
BhāMañj, 13, 753.1 bhujopadhānaḥ kṣmāśāyī paryaṅkaśayano 'pi vā /
BhāMañj, 13, 933.2 brahma sṛjati śabdāttu vyomādikṣmāntapañcakam //
BhāMañj, 13, 1477.2 cacāra kṛtakṛtyaḥ kṣmāṃ pūjyamāno nṛpairdvijaiḥ //
Kathāsaritsāgara
KSS, 5, 2, 21.2 punarevābravīt tarhi mṛto 'smi kṣmāṃ bhramann iha //
Kṛṣiparāśara
KṛṣiPar, 1, 46.2 śeṣe nīcairna vātyarthaṃ kṣmāmadhye bahuvarṣiṇī //
KṛṣiPar, 1, 176.2 mṛgaśirasi nivṛtte raudrapāde 'mbuvācī bhavati ṛtumatī kṣmā varjayettrīṇyahāni /
Mṛgendratantra
MṛgT, Vidyāpāda, 6, 3.2 paro dehastadarthatvātparārthāḥ kṣmādayo nanu //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 1.1 atha dharaṇidharitrībhūtadhātrīdharābhūkṣitimahidharaṇīḍākṣmāvanīmedinījyā /
Kokilasaṃdeśa
KokSam, 1, 17.2 sabhrūcāpaṃ nayanajaladaṃ prāpya yasyāḥ kṛpāpaṃ tuṇḍīrakṣmā sulabhakavitāsasyavṛddhiḥ samindhe //
KokSam, 1, 51.2 pārśve pārśve paricitanamaskārajātaśramāṇāṃ kṣmādevānāṃ kṣaṇamanubhavaṃstālavṛntasya līlām //
KokSam, 1, 84.2 maulau yasya druhiṇaśirasāṃ maṇḍalaṃ maṇḍapāntaḥ kṣmādevānāṃ śrutipadajuṣāṃ saṃśayānucchinatti //