Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 34, 21.2 khaṃ gatā prathamaṃ tāta gatiṃ gatimatāṃ vara //
Rām, Ay, 34, 18.2 udyato 'ṃśumataḥ kāle khaṃ prabheva vivasvataḥ //
Rām, Ay, 65, 6.2 bhadro bhadreṇa yānena mārutaḥ kham ivātyayāt //
Rām, Ay, 88, 4.2 śikharaiḥ kham ivodviddhair dhātumadbhir vibhūṣitam //
Rām, Ay, 95, 47.1 tataḥ sa teṣāṃ rudatāṃ mahātmanāṃ bhuvaṃ ca khaṃ cānuvinādayan svanaḥ /
Rām, Ār, 40, 6.1 āruhyatām ayaṃ śīghraṃ khago ratnavibhūṣitaḥ /
Rām, Ār, 47, 15.2 jagrāha rāvaṇaḥ sītāṃ budhaḥ khe rohiṇīm iva //
Rām, Ār, 51, 1.1 kham utpatantaṃ taṃ dṛṣṭvā maithilī janakātmajā /
Rām, Ār, 66, 7.2 khaṃ ca gāṃ ca diśaś caiva nādayañ jalado yathā //
Rām, Ār, 69, 33.2 sragvī bhāskaravarṇābhaḥ khe vyarocata vīryavān //
Rām, Ār, 69, 34.1 taṃ tu khasthaṃ mahābhāgaṃ kabandhaṃ rāmalakṣmaṇau /
Rām, Ār, 69, 36.2 nidarśayan rāmam avekṣya khasthaḥ sakhyaṃ kuruṣveti tadābhyuvāca //
Rām, Ki, 58, 13.1 ahaṃ tāta yathākālam āmiṣārthī kham āplutaḥ /
Rām, Su, 1, 61.1 khe yathā nipatatyulkā uttarāntād viniḥsṛtā /
Rām, Su, 1, 83.2 hanūmān rāmakāryārthaṃ bhīmakarmā kham āplutaḥ //
Rām, Su, 3, 10.2 cārusaṃjavanopetaiḥ kham ivotpatitaiḥ śubhaiḥ //
Rām, Su, 3, 12.2 kham ivotpatitāṃ laṅkāṃ jaharṣa hanumān kapiḥ //
Rām, Su, 6, 7.2 haṃsapravekair iva vāhyamānaṃ śriyā yutaṃ khe sukṛtāṃ vimānam //
Rām, Su, 45, 7.1 sa pūrayan khaṃ ca mahīṃ ca sācalāṃ turaṃgamataṅgamahārathasvanaiḥ /
Rām, Su, 45, 9.2 vicārayan khaṃ ca balaṃ mahābalo himakṣaye sūrya ivābhivardhate //
Rām, Su, 45, 24.1 tam āttabāṇāsanam āhavonmukhaṃ kham āstṛṇantaṃ vividhaiḥ śarottamaiḥ /
Rām, Su, 45, 33.1 sa taṃ parityajya mahāratho rathaṃ sakārmukaḥ khaḍgadharaḥ kham utpatat /
Rām, Su, 56, 7.1 pratyakṣam eva bhavatāṃ mahendrāgrāt kham āplutaḥ /
Rām, Su, 56, 43.1 śṛṇomi khagatānāṃ ca siddhānāṃ cāraṇaiḥ saha /
Rām, Su, 56, 106.2 sahasā khaṃ samutkrāntaṃ pādayośca gṛhītavān /
Rām, Su, 59, 7.1 plavamānāḥ kham āplutya tataste kānanaukasaḥ /
Rām, Su, 65, 17.2 visṛṣṭastu tadā kākaḥ pratipede kham ālayam //
Rām, Yu, 11, 8.2 uttaraṃ tīram āsādya khastha eva vyatiṣṭhata //
Rām, Yu, 11, 9.2 sugrīvaṃ tāṃśca samprekṣya khastha eva vibhīṣaṇaḥ //
Rām, Yu, 13, 1.2 khāt papātāvaniṃ hṛṣṭo bhaktair anucaraiḥ saha //
Rām, Yu, 29, 13.2 dadṛśuḥ śikhare tasya viṣaktām iva khe purīm //
Rām, Yu, 30, 23.2 kailāsaśikharākāro dṛśyate kham ivollikhan //
Rām, Yu, 51, 19.2 chidram anye prapadyante krauñcasya kham iva dvijāḥ //
Rām, Yu, 55, 69.2 jagāma khaṃ vegavad abhyupetya punaśca rāmeṇa samājagāma //
Rām, Yu, 60, 28.2 sacāpabāṇāsirathāśvasūtaḥ khe 'ntardadha ātmānam acintyarūpaḥ //
Rām, Yu, 60, 44.1 svayambhuvā dattavaro mahātmā kham āsthito 'ntarhitabhīmakāyaḥ /
Rām, Yu, 61, 62.1 sa taṃ samutpāṭya kham utpapāta vitrāsya lokān sasurān surendrān /
Rām, Yu, 61, 64.2 sahasradhāreṇa sapāvakena cakreṇa khe viṣṇur ivoddhṛtena //
Rām, Yu, 80, 38.2 abhyadhāvata saṃkruddhaḥ khe graho rohiṇīm iva //
Rām, Yu, 95, 22.2 tān dṛṣṭvā rāvaṇaścakre svaśaraiḥ khaṃ nirantaram //
Rām, Yu, 114, 21.3 jagrāha tarasā sītāṃ grahaḥ khe rohiṇīm iva //
Rām, Utt, 4, 31.2 cacāra sarvatra mahāmatiḥ khagaḥ khagaṃ puraṃ prāpya puraṃdaro yathā //
Rām, Utt, 9, 24.2 prababhau na ca khe sūryo maholkāścāpatan bhuvi //
Rām, Utt, 19, 25.2 tasminn udāhṛte śāpe puṣpavṛṣṭiśca khāccyutā //
Rām, Utt, 26, 45.2 devadundubhayo neduḥ puṣpavṛṣṭiśca khāccyutā //
Rām, Utt, 34, 20.2 kham utpapāta vegena kṛtvā kakṣāvalambinam //
Rām, Utt, 48, 4.1 bhagavan sādhu paśyemāṃ devatām iva khāccyutām /