Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Suśrutasaṃhitā

Carakasaṃhitā
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Mahābhārata
MBh, 12, 248, 16.1 tasya roṣānmahārāja khebhyo 'gnir udatiṣṭhata /
MBh, 12, 249, 15.2 prādurbabhūva viśvebhyaḥ khebhyo nārī mahātmanaḥ //
MBh, 12, 249, 17.1 sā viniḥsṛtya vai khebhyo dakṣiṇām āśritā diśam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 13.1 viṣadoṣād vinā yasya khebhyo raktaṃ pravartate /
AHS, Kalpasiddhisthāna, 5, 41.2 ūrdhvaṃ kāyaṃ tataḥ kaṇṭhād ūrdhvebhyaḥ khebhya etyapi //
AHS, Utt., 26, 35.2 nābheradhastācchītatvaṃ khebhyo raktasya cāgamaḥ //
Kirātārjunīya
Kir, 15, 46.2 gāṇḍīvadhanvanaḥ khebhyo niścacāra hutāśanaḥ //
Suśrutasaṃhitā
Su, Sū., 31, 17.1 khebhyaḥ saromakūpebhyo yasya raktaṃ pravartate /
Su, Cik., 2, 18.1 śītatā cāpyadho nābheḥ khebhyo raktasya cāgamaḥ /
Su, Ka., 1, 56.1 keśaśātaḥ śiroduḥkhaṃ khebhyaśca rudhirāgamaḥ /
Su, Ka., 1, 63.2 śoṇitāgamanaṃ khebhyaḥ śirorukkaphasaṃsravaḥ //
Su, Ka., 8, 66.2 khebhyaḥ kṛṣṇaṃ śoṇitaṃ yāti tīvraṃ tasmāt prāṇaistyajyate śīghrameva //