Occurrences

Vasiṣṭhadharmasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kṛṣiparāśara
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Vasiṣṭhadharmasūtra
VasDhS, 3, 45.1 śvahatāś ca mṛgā vanyāḥ pātitaṃ ca khagaiḥ phalam /
Buddhacarita
BCar, 5, 21.1 gaganaṃ khagavadgate ca tasmin nṛvaraḥ saṃjahṛṣe visismiye ca /
BCar, 7, 15.1 uñchena jīvanti khagā ivānye tṛṇāni kecinmṛgavaccaranti /
BCar, 8, 18.1 tataḥ khagāśca kṣayamadhyagocarāḥ samīpabaddhāsturagāśca satkṛtāḥ /
BCar, 13, 53.2 rātrau ca tasyāmahanīva digbhyaḥ khagā ruvantaḥ paripeturārtāḥ //
Carakasaṃhitā
Ca, Sū., 27, 44.2 cakravākastathānye ca khagāḥ santyambucāriṇaḥ //
Mahābhārata
MBh, 1, 20, 14.9 mahātmanaḥ khagavara kaśyapasya ha /
MBh, 1, 20, 14.13 calanti naḥ khaga hṛdayāni cāniśaṃ nigṛhyatāṃ vapur idam agnisaṃnibham /
MBh, 1, 24, 13.1 tadānanaṃ vivṛtam atipramāṇavat samabhyayur gaganam ivārditāḥ khagāḥ /
MBh, 1, 24, 14.1 tataḥ khago vadanam amitratāpanaḥ samāharat paricapalo mahābalaḥ /
MBh, 1, 25, 3.7 niṣādī śobhanā cātra bhāryā jātā khagottama /
MBh, 1, 25, 30.5 khagānām ālayo divyo nāmnā rohiṇapādapaḥ /
MBh, 1, 25, 31.1 tam uvāca khagaśreṣṭhaṃ tatra rohiṇapādapaḥ /
MBh, 1, 25, 33.2 khagottamo drutam abhipatya vegavān babhañja tām aviralapatrasaṃvṛtām //
MBh, 1, 26, 3.4 vismayotkampahṛdayā nāma cakrur mahākhage /
MBh, 1, 26, 3.6 garuḍastu khagaśreṣṭhastasmāt pannagabhojanaḥ /
MBh, 1, 26, 18.1 taṃ parvatamahākukṣim āviśya manasā khagaḥ /
MBh, 1, 26, 19.2 śākhino mahatīṃ śākhāṃ yāṃ pragṛhya yayau khagaḥ //
MBh, 1, 26, 26.1 tatastasya gireḥ śṛṅgam āsthāya sa khagottamaḥ /
MBh, 1, 27, 30.2 tvatsahāyau khagāvetau bhrātarau te bhaviṣyataḥ //
MBh, 1, 28, 10.1 nanāda coccair balavān mahāmegharavaḥ khagaḥ /
MBh, 1, 29, 11.2 agacchad apariśrānta āvāryārkaprabhāṃ khagaḥ //
MBh, 1, 29, 16.3 evam astviti taṃ devam uktvā nārāyaṇaṃ khagaḥ /
MBh, 1, 29, 17.1 anupatya khagaṃ tvindro vajreṇāṅge 'bhyatāḍayat /
MBh, 1, 29, 22.2 khago mahad idaṃ bhūtam iti matvābhyabhāṣata //
MBh, 1, 29, 23.2 sakhyaṃ cānantam icchāmi tvayā saha khagottama //
MBh, 1, 30, 11.3 yad icchasi varaṃ mattastad gṛhāṇa khagottama //
MBh, 1, 30, 22.2 bhujaṃgabhakṣaḥ paramārcitaḥ khagair ahīnakīrtir vinatām anandayat //
MBh, 1, 146, 12.1 utsṛṣṭam āmiṣaṃ bhūmau prārthayanti yathā khagāḥ /
MBh, 1, 220, 16.1 sa cintayann abhyagacchad bahulaprasavān khagān /
MBh, 2, 17, 13.2 patato vainateyasya gatim anye yathā khagāḥ /
MBh, 3, 50, 22.2 nipetus te garutmantaḥ sā dadarśātha tān khagān //
MBh, 3, 58, 14.1 utpatantaḥ khagās te tu vākyam āhus tadā nalam /
MBh, 3, 145, 4.2 tvaṃ ca kāmagamas tāta balavān vaha tāṃ khaga //
MBh, 3, 155, 38.3 śrotraramyān sumadhurāñśabdān khagamukheritān //
MBh, 3, 155, 48.1 priyavrataiś cātakaiś ca tathānyair vividhaiḥ khagaiḥ /
MBh, 3, 221, 70.1 tamāṃsīva yathā sūryo vṛkṣān agnir ghanān khagaḥ /
MBh, 3, 266, 48.1 sampātir nāma tasyāhaṃ jyeṣṭho bhrātā khagādhipaḥ /
MBh, 3, 269, 13.2 khagapattraiḥ śarais tīkṣṇair abhyavarṣad gatavyathaḥ //
MBh, 5, 101, 10.1 bāhyakuṇḍo maṇir nāgastathaivāpūraṇaḥ khagaḥ /
MBh, 5, 103, 2.1 pakṣavātena mahatā ruddhvā tribhuvanaṃ khagaḥ /
MBh, 5, 103, 18.2 tasya tad vacanaṃ śrutvā khagasyodarkadāruṇam /
MBh, 5, 103, 25.1 vipakṣaḥ srastakāyaśca vicetā vihvalaḥ khagaḥ /
MBh, 5, 110, 6.2 prasthitānām iva samaṃ paśyāmīha gatiṃ khaga //
MBh, 5, 110, 11.2 na dṛśyate ravistāta na diśo na ca khaṃ khaga //
MBh, 5, 111, 4.2 atha bhraṣṭatanūjāṅgam ātmānaṃ dadṛśe khagaḥ //
MBh, 5, 111, 5.1 māṃsapiṇḍopamo 'bhūt sa mukhapādānvitaḥ khagaḥ /
MBh, 5, 111, 16.1 tadāyuṣman khagapate yatheṣṭaṃ gamyatām itaḥ /
MBh, 5, 113, 7.1 na ca śakto 'smi te kartuṃ mogham āgamanaṃ khaga /
MBh, 7, 112, 9.1 khaṃ pūrayanmahāvegān khagamān khagavāsasaḥ /
MBh, 7, 116, 36.1 grahaṇaṃ dharmarājasya khagaḥ śyena ivāmiṣam /
MBh, 8, 62, 23.2 ākāśasaṃkāśam asiṃ gṛhītvā poplūyamānaḥ khagavac cacāra //
MBh, 8, 65, 33.1 nirmuktasarpapratimaiś ca tīkṣṇais tailapradhautaiḥ khagapatravājaiḥ /
MBh, 9, 16, 57.2 vyadhamad dviṣataḥ saṃkhye khagarāḍ iva pannagān /
MBh, 9, 22, 67.2 yodhāḥ paripatanti sma yathāmiṣakṛte khagāḥ //
MBh, 9, 43, 30.1 rudrādityāstathā siddhā bhujagā dānavāḥ khagāḥ /
MBh, 12, 26, 10.1 nākālamattāḥ khagapannagāśca mṛgadvipāḥ śailamahāgrahāśca /
MBh, 12, 163, 17.2 ājagāma svabhavanaṃ brahmalokāt khagottamaḥ //
MBh, 12, 165, 26.1 tatastam abhyagād rājan rājadharmā khagottamaḥ /
MBh, 12, 165, 27.1 tasya pakṣāgravikṣepaiḥ klamaṃ vyapanayat khagaḥ /
MBh, 12, 166, 1.3 tasyāvidūre rakṣārthaṃ khagendreṇa kṛto 'bhavat //
MBh, 12, 166, 5.2 na prekṣe rājadharmāṇam adya putra khagottamam //
MBh, 12, 166, 6.2 māṃ cādṛṣṭvā kadācit sa na gacchati gṛhān khagaḥ //
MBh, 12, 256, 4.1 saṃbhāvayanti pitaraṃ tvayā saṃbhāvitāḥ khagāḥ /
MBh, 13, 17, 65.1 ākāśanidhirūpaśca nipātī uragaḥ khagaḥ /
Manusmṛti
ManuS, 12, 63.1 māṃsaṃ gṛdhro vapāṃ madgus tailaṃ tailapakaḥ khagaḥ /
Rāmāyaṇa
Rām, Bā, 40, 16.1 visārya nipuṇāṃ dṛṣṭiṃ tato 'paśyat khagādhipam /
Rām, Ār, 10, 3.2 sarāṃsi ca sapadmāni yutāni jalajaiḥ khagaiḥ //
Rām, Ār, 22, 9.2 kharasyābhimukhaṃ nedus tadā ghorā mṛgāḥ khagāḥ //
Rām, Ār, 48, 2.1 tataḥ parvatakūṭābhas tīkṣṇatuṇḍaḥ khagottamaḥ /
Rām, Ki, 14, 20.2 patanti ca khagā bhūmau kṣīṇapuṇyā iva grahāḥ //
Rām, Su, 1, 74.1 nāgāśca tuṣṭuvur yakṣā rakṣāṃsi vibudhāḥ khagāḥ /
Rām, Su, 65, 12.2 sa dīpta iva kālāgnir jajvālābhimukhaḥ khagam //
Rām, Yu, 43, 8.2 ūcuḥ khagā mṛgāḥ sarve vācaḥ krūrā bhayāvahāḥ //
Rām, Yu, 45, 33.2 maṇḍalānyapasavyāni khagāścakrū rathaṃ prati //
Rām, Yu, 91, 3.1 khagāśca kharanirghoṣā gagane paruṣasvanāḥ /
Rām, Utt, 4, 31.2 cacāra sarvatra mahāmatiḥ khagaḥ khagaṃ puraṃ prāpya puraṃdaro yathā //
Saundarānanda
SaundĀ, 10, 30.2 vaiḍūryavarṇābhirupāntamadhyeṣvalaṃkṛtā yatra khagāścaranti //
Agnipurāṇa
AgniPur, 248, 32.2 evaṃvidham upakramya moktavyaṃ vidhivat khagaṃ //
Amarakośa
AKośa, 2, 253.1 khage vihaṅgavihagavihaṅgamavihāyasaḥ /
AKośa, 2, 258.1 praḍīnoḍḍīnasaṃḍīnānyetāḥ khagagatikriyāḥ /
AKośa, 2, 553.1 pṛṣatkabāṇaviśikhā ajihmagakhagāśugāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 20.1 khagā vā mūrdhni līyante yasya taṃ parivarjayet /
AHS, Śār., 6, 24.1 pradakṣiṇaṃ khagamṛgā yānto naivaṃ śvajambukāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 501.1 atha kaṇṭhagataprāṇān asmān ādāya khaṃ khagāḥ /
Divyāvadāna
Divyāv, 18, 477.1 khagasthaṃ māṇavaṃ dṛṣṭvā sahasrāṇi śatāni ca /
Harivaṃśa
HV, 2, 48.1 tāsu devāḥ khagā gāvo nāgā ditijadānavāḥ /
HV, 17, 6.1 śaptāḥ khagās trayas te tu yogabhraṣṭā vicetasaḥ /
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 14, 45.2 mahāvanād unmanasaḥ khagā iva pravṛttapattradhvanayaḥ śilīmukhāḥ //
Kir, 16, 45.2 vyūḍhair urobhiś ca vinudyamānaṃ nabhaḥ sasarpeva puraḥ khagānām //
Kūrmapurāṇa
KūPur, 1, 11, 163.2 khagadhvajā khagārūḍhā parārghyā paramālinī //
Liṅgapurāṇa
LiPur, 1, 54, 8.2 tathā saṃyamanīṃ prāpya sukhāṃ caiva vibhāṃ khagaḥ //
LiPur, 1, 61, 6.1 sūryācandramasordivye maṇḍale bhāsvare khage /
LiPur, 1, 65, 88.2 ākāśo nirvirūpaś ca vivāsā uragaḥ khagaḥ //
LiPur, 1, 91, 8.2 kravyādo vā khago yasya ṣaṇmāsān nātivartate //
LiPur, 2, 5, 35.1 maheśvarāṅgajo madhye puṣkaraḥ khagamaḥ khagaḥ /
Matsyapurāṇa
MPur, 102, 14.2 krūrāḥ sarpāḥ suparṇāśca taravo jambukāḥ khagāḥ //
MPur, 128, 38.1 sūryācandramasordivye maṇḍale bhāsvare khage /
MPur, 136, 15.1 khagair madhurarāvaiśca cārucāmīkaraprabhaiḥ /
MPur, 161, 68.2 raktapītāruṇāstatra pādapāgragatāḥ khagāḥ //
MPur, 174, 40.2 pavanādhikasaṃpātaṃ gaganakṣobhaṇaṃ khagam //
Suśrutasaṃhitā
Su, Sū., 1, 30.2 tatra paśumanuṣyavyālādayo jarāyujāḥ khagasarpasarīsṛpaprabhṛtayo 'ṇḍajāḥ kṛmikīṭapipīlikāprabhṛtayaḥ svedajāḥ indragopamaṇḍūkaprabhṛtaya udbhijjāḥ //
Su, Sū., 29, 36.1 punnāmānaḥ khagā vāmāḥ strīsaṃjñā dakṣiṇāḥ śubhāḥ /
Su, Sū., 46, 134.2 bṛṃhaṇaṃ māṃsamatyarthaṃ khagānāṃ piśitāśinām //
Su, Ka., 3, 16.1 dhūme 'nile vā viṣasamprayukte khagāḥ śramārtāḥ prapatanti bhūmau /
Viṣṇupurāṇa
ViPur, 1, 15, 77.1 tāsu devās tathā daityā nāgā gāvas tathā khagāḥ /
ViPur, 3, 11, 33.2 piśācā guhyakāḥ siddhāḥ kūṣmāṇḍāstaravaḥ khagāḥ //
ViPur, 5, 23, 34.2 siddhāścāpsarasastvatto manuṣyāḥ paśavaḥ khagāḥ //
Śatakatraya
ŚTr, 1, 101.2 ākāśaṃ vipulaṃ prayātu khagavat kṛtvā prayatnaṃ paraṃ nābhāvyaṃ bhavatīha karmavaśato bhāvyasya nāśaḥ kutaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 9.2 sūryo 'rkaḥ kiraṇo bhago grahapuṣaḥ pūṣā pataṅgaḥ khago mārtāṇḍo yamunākṛtāntajanakaḥ pradyotanastāpanaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 16.2 jñānena vaiyāsakiśabditena bheje khagendradhvajapādamūlam //
BhāgPur, 2, 6, 12.2 surāsuranarā nāgāḥ khagā mṛgasarīsṛpāḥ //
BhāgPur, 2, 6, 42.2 svarlokapālāḥ khagalokapālā nṛlokapālāstalalokapālāḥ //
BhāgPur, 2, 10, 39.2 khagān mṛgān paśūn vṛkṣān girīn nṛpasarīsṛpān //
BhāgPur, 3, 10, 24.2 haṃsasārasacakrāhvakākolūkādayaḥ khagāḥ //
BhāgPur, 3, 17, 12.1 rudanto rāsabhatrastā nīḍād udapatan khagāḥ /
BhāgPur, 4, 6, 19.2 nalinīṣu kalaṃ kūjatkhagavṛndopaśobhitam //
BhāgPur, 4, 6, 29.1 raktakaṇṭhakhagānīkasvaramaṇḍitaṣaṭpadam /
BhāgPur, 4, 15, 12.1 saritsamudrā girayo nāgā gāvaḥ khagā mṛgāḥ /
BhāgPur, 4, 20, 35.2 kinnarāpsaraso martyāḥ khagā bhūtānyanekaśaḥ //
BhāgPur, 10, 2, 27.2 saptatvagaṣṭaviṭapo navākṣo daśacchadī dvikhago hyādivṛkṣaḥ //
BhāgPur, 11, 7, 74.2 gṛheṣu khagavat saktas tam ārūḍhacyutaṃ viduḥ //
BhāgPur, 11, 9, 28.1 sṛṣṭvā purāṇi vividhāny ajayātmaśaktyā vṛkṣān sarīsṛpapaśūn khagadandaśūkān /
BhāgPur, 11, 12, 3.1 satsaṅgena hi daiteyā yātudhānā mṛgāḥ khagāḥ /
BhāgPur, 11, 20, 15.2 khagaḥ svaketam utsṛjya kṣemaṃ yāti hy alampaṭaḥ //
Bhāratamañjarī
BhāMañj, 1, 99.2 suṣuvāte purā kadrūrvinatā ca khagocitam //
BhāMañj, 1, 124.1 svasti te 'stu vraja kṣipramiti māturgirā khagaḥ /
BhāMañj, 1, 153.1 uktveti gatvā bhujagāndattvā tebhyaḥ sudhāṃ khagaḥ /
BhāMañj, 1, 205.1 śyenādanyakhagākṛṣṭamapatadyamunāmbhasi /
BhāMañj, 1, 488.1 munayastaṃ khagā bhūtvā śūlasthamavadañśucā /
BhāMañj, 5, 247.1 pāśabaddhau khagau pūrvaṃ paśyataḥ pāśajīvinaḥ /
BhāMañj, 8, 80.2 raktaṣṭhīvī cirātprāpa saṃjñāṃ jñātakhagāntaraḥ //
BhāMañj, 12, 52.2 satyasaṃdhaḥ kathaṃ kaṇaḥ karṇaśeṣīkṛtaḥ khagaiḥ //
BhāMañj, 13, 77.1 evaṃ te bodhitā yuktvā khagarūpeṇa vajriṇā /
BhāMañj, 13, 621.2 vahniṃ so 'pi khagastūrṇaṃ mānināya divo 'ntikam //
Hitopadeśa
Hitop, 1, 50.6 yo 'dhikād yojanaśatān paśyatīhāmiṣaṃ khagaḥ /
Hitop, 3, 5.3 vānarānupadiśyātha sthānabhraṣṭā yayuḥ khagāḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 70.1 pakṣayoḥ śoṣaṇaṃ raudre khagānāmambucāriṇām /
Rasahṛdayatantra
RHT, 2, 18.1 bhūkhagaṭaṅkaṇamaricair lavaṇāsurīśigrukāñjikais tridinam /
RHT, 3, 7.1 sarjīkṣitikhagaṭaṅkaṇalavaṇānvitam arkabhājane tridinam /
RHT, 3, 11.2 carati rasendraḥ kṣitikhagavetasabījapūrāmlaiḥ //
RHT, 7, 6.2 tadā kṣipettryūṣaṇahiṃgugandhakaṃ kṣāratrayaṃ ṣaḍlavaṇāni bhūkhagau //
RHT, 11, 6.2 ekatamaṃ vā gairikakunaṭīkṣitigandhakakhagairvā //
RHT, 18, 11.2 kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ //
Rasaratnasamuccaya
RRS, 2, 43.2 adhordhvaṃ vaṭapatrāṇi niścandraṃ tripuṭaiḥ khagam //
RRS, 11, 50.1 maricair bhūkhagayuktair lavaṇāsurīśigruṭaṅkaṇopetaiḥ /
Rasendracintāmaṇi
RCint, 3, 96.2 carati rasendraḥ kṣitikhagavetasajambīrabījapūrāmlaiḥ /
RCint, 3, 147.2 kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ //
RCint, 7, 86.1 śilayā gandhakenāpi bharjitaḥ kṣoditaḥ khagaḥ /
Rasendracūḍāmaṇi
RCūM, 15, 59.1 maricābjāsurī caiva śigrubhūkhagaṭaṅkaṇaiḥ /
Rasādhyāya
RAdhy, 1, 79.1 vastraṃ catuṣpuṭaṃ kṛtvā khagenāpi puṭīkṛtam /
RAdhy, 1, 116.1 bhūkhagaṭaṅkaṇamanaḥśilalavaṇāsuriśigrukāñcikais tridinam /
Rasārṇava
RArṇ, 1, 44.1 adhamaḥ khagavādastu vilavādastu madhyamaḥ /
RArṇ, 4, 48.2 lepo varṇapuṭaṃ devi raktamṛtsindhubhūkhagaiḥ //
RArṇ, 7, 56.1 gandhakastālakaḥ śilā saurāṣṭrī khagagairikam /
Rājanighaṇṭu
RājNigh, 2, 1.1 nānākṣauṇījanānājalamṛgasahitaṃ nirjharavrātaśītaṃ śailākīrṇaṃ kanīyaḥ kuraramukhakhagālaṃkṛtaṃ tāmrabhūmi /
RājNigh, Siṃhādivarga, 101.1 khagavihagavihaṃgamā vihaṃgaḥ pipatiṣupattripatatripattravāhāḥ /
RājNigh, Sattvādivarga, 8.2 pradhāvano'navasthāno dhūnano moṭanaḥ khagaḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 57.2 kaliṅge ca smṛtaścātha khago vāyau ca pakṣiṇi //
Tantrāloka
TĀ, 8, 119.1 paśukhagamṛgatarumānuṣasarīsṛpaiḥ ṣaḍbhireṣa bhūrlokaḥ /
Ānandakanda
ĀK, 1, 21, 103.1 catvāriṃśanmaṇḍalāntaṃ saśarīraḥ khago bhavet /
ĀK, 1, 23, 594.2 mūṣāṃ tyaktvā varārohe tiṣṭhate khagabaddhavadrasaḥ //
ĀK, 2, 1, 270.1 khagastu phaṭakī dugdhapāṣāṇo netrarogahā /
Āryāsaptaśatī
Āsapt, 2, 556.2 karmaikaśarāṇam agaṇitabhayam aśithilakeli khagamithunam //
Śyainikaśāstra
Śyainikaśāstra, 6, 38.2 chinnapakṣanagākārāḥ khagāstasmāt kimadbhutam //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 7.2 gṛhītvākāśamārgeṇa yayau khagapatir balī //
Gorakṣaśataka
GorŚ, 1, 25.1 ūrdhvaṃ meḍhrād adho nābheḥ kandayoniḥ khagāṇḍavat /
Haribhaktivilāsa
HBhVil, 3, 301.3 nityaṃ trisandhyaṃ plavate na gātraṃ khagendra te dharmabahiṣkṛtā narāḥ //
HBhVil, 4, 234.2 yat puṇyaṃ kurujāṅgale ravigrahe mādhyāṃ prayāge tathā tat prāpnoti khagendra viṣṇusadane saṃtiṣṭhate devavat //
HBhVil, 4, 237.1 yasyāntakāle khaga gopīcandanaṃ bāhvor lalāṭe hṛdi mastake ca /
HBhVil, 4, 238.2 lalāṭapaṭṭe khaga gopīcandanaṃ saṃtiṣṭhate yasya hareḥ prasādataḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 92.2 prayāti sutarāṃ sthairyaṃ chinnapakṣaḥ khago yathā //
Kokilasaṃdeśa
KokSam, 1, 10.1 sandeśaṃ me naya khagapate sādhaya bhrātṛkṛtyaṃ santāpārtāṃ suvacana samāśvāsaya preyasīṃ me /
Mugdhāvabodhinī
MuA zu RHT, 2, 18.2, 1.0 aṣṭamoddiṣṭasya dīpanasaṃskārasya vidhiṃ spaṣṭayannāha bhūkhagetyādi //
MuA zu RHT, 2, 18.2, 3.0 etair oṣadhaiḥ bhūkhagaṭaṅkaṇamaricaiḥ na kevalam etaiḥ punar lavaṇāsurīśigrukāñjikaiḥ //
MuA zu RHT, 2, 18.2, 4.0 bhūḥ tuvarī khagaḥ kāsīsaṃ ṭaṅkaṇaṃ saubhāgyaṃ maricam ūṣaṇam etaiḥ //
MuA zu RHT, 3, 9.2, 5.1 kīdṛgvidham āranālaṃ sarjīkṣitikhagaṭaṅkaṇalavaṇānvitaṃ sarjī pratītā sājīti loke kṣitiḥ sphaṭikā khagaḥ kāsīsaṃ ṭaṅkaṇaṃ saubhāgyaṃ sohāgā iti loke lavaṇaṃ saindhavaṃ tadabhāve lavaṇāṣṭakeṣu yatra yallabhyaṃ tadeva yojyaṃ lavaṇoddeśaḥ /
MuA zu RHT, 3, 9.2, 5.1 kīdṛgvidham āranālaṃ sarjīkṣitikhagaṭaṅkaṇalavaṇānvitaṃ sarjī pratītā sājīti loke kṣitiḥ sphaṭikā khagaḥ kāsīsaṃ ṭaṅkaṇaṃ saubhāgyaṃ sohāgā iti loke lavaṇaṃ saindhavaṃ tadabhāve lavaṇāṣṭakeṣu yatra yallabhyaṃ tadeva yojyaṃ lavaṇoddeśaḥ /
MuA zu RHT, 3, 11.2, 3.0 evaṃvidhaṃ dravyaṃ kṣitikhagavetasabījapūrāmlaiḥ kṣitiśca khagaś ca vetasaṃ ca bījapūraś ca kṣitikhagabījapūrāḥ bījapūro mātuluṅgaḥ teṣāṃ trayāṇāmamlāḥ tair mṛditaṃ gharṣitaṃ sat rasendraś carati //
MuA zu RHT, 3, 11.2, 3.0 evaṃvidhaṃ dravyaṃ kṣitikhagavetasabījapūrāmlaiḥ kṣitiśca khagaś ca vetasaṃ ca bījapūraś ca kṣitikhagabījapūrāḥ bījapūro mātuluṅgaḥ teṣāṃ trayāṇāmamlāḥ tair mṛditaṃ gharṣitaṃ sat rasendraś carati //
MuA zu RHT, 3, 11.2, 3.0 evaṃvidhaṃ dravyaṃ kṣitikhagavetasabījapūrāmlaiḥ kṣitiśca khagaś ca vetasaṃ ca bījapūraś ca kṣitikhagabījapūrāḥ bījapūro mātuluṅgaḥ teṣāṃ trayāṇāmamlāḥ tair mṛditaṃ gharṣitaṃ sat rasendraś carati //
MuA zu RHT, 7, 7.2, 15.0 punastadā tryūṣaṇaṃ śuṇṭhīmaricapippalyaḥ hiṅgu rāmaṭhaṃ gandhakaṃ lelītakaṃ punaḥ kṣāratrayaṃ sarjikāyavāgrajaṭaṅkaṇāhvayaṃ lavaṇāni ṣaṭ saindhavādīni bhūḥ tuvarī khagaṃ kāsīsaṃ etāni kṣipet etatkṣāreṇārdreṇa saha miśraṃ kāryamityarthaḥ //
MuA zu RHT, 11, 7.2, 2.0 vā mākṣikaṃ tāpyaṃ vā rājāvartaṃ rājavarto lājavarada iti bhāṣāyāṃ atha vimalaṃ tāramākṣikaṃ ityekatamaṃ sarvameva vā gairikakunaṭīkṣitigandhakakhagaiḥ gairikaṃ pratītaṃ kunaṭī manohvā kṣitiḥ sphaṭakī gandhakaḥ pratītaḥ khagaḥ kāsīsaṃ etairiti //
MuA zu RHT, 11, 7.2, 2.0 vā mākṣikaṃ tāpyaṃ vā rājāvartaṃ rājavarto lājavarada iti bhāṣāyāṃ atha vimalaṃ tāramākṣikaṃ ityekatamaṃ sarvameva vā gairikakunaṭīkṣitigandhakakhagaiḥ gairikaṃ pratītaṃ kunaṭī manohvā kṣitiḥ sphaṭakī gandhakaḥ pratītaḥ khagaḥ kāsīsaṃ etairiti //
MuA zu RHT, 18, 11.2, 4.0 punaḥ kṣitikhagapaṭuraktamṛdā kṛtvā kṣitiḥ sphaṭikaḥ khagaḥ pītakāsīsaṃ paṭu saindhavaṃ lavaṇaṃ raktamṛt gairikaṃ ekavadbhāvadvandvaḥ tena kṣityādinopari liptaṃ dalaṃ prati ayaṃ puṭo deyaḥ vanopalair iti śeṣaḥ //
MuA zu RHT, 18, 11.2, 4.0 punaḥ kṣitikhagapaṭuraktamṛdā kṛtvā kṣitiḥ sphaṭikaḥ khagaḥ pītakāsīsaṃ paṭu saindhavaṃ lavaṇaṃ raktamṛt gairikaṃ ekavadbhāvadvandvaḥ tena kṣityādinopari liptaṃ dalaṃ prati ayaṃ puṭo deyaḥ vanopalair iti śeṣaḥ //
Rasakāmadhenu
RKDh, 1, 5, 78.1 rūkma vyoma khagaṃ cauraṃ khagavaṃgābhrakāñcanam /
RKDh, 1, 5, 78.1 rūkma vyoma khagaṃ cauraṃ khagavaṃgābhrakāñcanam /
RKDh, 1, 5, 78.2 rūkma vyoma khagaṃ kāntaṃ sasyābhraṃ kāñcanaṃ khagam //
RKDh, 1, 5, 78.2 rūkma vyoma khagaṃ kāntaṃ sasyābhraṃ kāñcanaṃ khagam //
RKDh, 1, 5, 79.1 rūkma vyoma khagaṃ haṃsaṃ tutthābhraṃ khagakāñcanam /
RKDh, 1, 5, 79.1 rūkma vyoma khagaṃ haṃsaṃ tutthābhraṃ khagakāñcanam /
RKDh, 1, 5, 79.2 rūkma vyoma khagaṃ śailaṃ rūkma vyoma khagaṃ trapu //
RKDh, 1, 5, 79.2 rūkma vyoma khagaṃ śailaṃ rūkma vyoma khagaṃ trapu //
RKDh, 1, 5, 80.1 rūkma vyoma raviścauraṃ tālābhraṃ kāñcanaṃ khagam /
RKDh, 1, 5, 80.2 rūkma vyoma khagaṃ ghoṣaṃ rūkma vyoma khagāñjanam //
RKDh, 1, 5, 80.2 rūkma vyoma khagaṃ ghoṣaṃ rūkma vyoma khagāñjanam //
RKDh, 1, 5, 81.1 rūkma vyoma khagaṃ brāhmaṃ rūkma vyoma khagaṃ śilā /
RKDh, 1, 5, 81.1 rūkma vyoma khagaṃ brāhmaṃ rūkma vyoma khagaṃ śilā /
RKDh, 1, 5, 81.2 rūkma khagaṃ trapuścauraṃ khagāyaś corakāñcanam //
RKDh, 1, 5, 81.2 rūkma khagaṃ trapuścauraṃ khagāyaś corakāñcanam //
RKDh, 1, 5, 82.1 rūkma coraṃ khagaṃ śailaṃ rūkma coraṃ ca mākṣikam /
RKDh, 1, 5, 82.2 rūkma coraṃ khagaṃ sasyaṃ coravaikrāntamākṣikam //
RKDh, 1, 5, 83.1 rūkma coraṃ khagaṃ gandhaṃ rūkma coraṃ khagaṃ malam /
RKDh, 1, 5, 83.1 rūkma coraṃ khagaṃ gandhaṃ rūkma coraṃ khagaṃ malam /
RKDh, 1, 5, 83.2 rūkma śilā khagaṃ coraṃ rūkma coraṃ khagāñjanam //
RKDh, 1, 5, 83.2 rūkma śilā khagaṃ coraṃ rūkma coraṃ khagāñjanam //
RKDh, 1, 5, 84.1 rūkma coraṃ khagaṃ tutthaṃ kāsīsaṃ coramākṣikam /
RKDh, 1, 5, 84.2 rūkma coraṃ khagaṃ kāṃkṣī rūkma coraṃ khagaṃ trapu //
RKDh, 1, 5, 84.2 rūkma coraṃ khagaṃ kāṃkṣī rūkma coraṃ khagaṃ trapu //
RKDh, 1, 5, 85.0 rūkma coraṃ khagaṃ nāgaṃ coraṃ rādhoṣamākṣikam //
RKDh, 1, 5, 86.1 rūkma coraṃ khagaṃ śulbaṃ rāścauraṃ khagamākṣikam /
RKDh, 1, 5, 86.1 rūkma coraṃ khagaṃ śulbaṃ rāścauraṃ khagamākṣikam /
RKDh, 1, 5, 86.2 rūkma coraṃ khagaṃ śulvaṃ rāścauraṃ khagamākṣikam /
RKDh, 1, 5, 86.2 rūkma coraṃ khagaṃ śulvaṃ rāścauraṃ khagamākṣikam /
RKDh, 1, 5, 90.1 hemaikaṃ triguṇaṃ coraṃ hemaikaṃ triguṇaṃ khagam /
RKDh, 1, 5, 99.2 atra khagaṃ kāsīsam /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 193.1 atha khalu tasyāṃ velāyāṃ mañjuśrīḥ kumārabhūtaḥ sahasrapatre padme śakaṭacakrapramāṇamātre niṣaṇṇo 'nekabodhisattvaparivṛtaḥ puraskṛtaḥ samudramadhyāt sāgaranāgarājabhavanādabhyudgamya upari vaihāyasaṃ khagapathena gṛdhrakūṭe parvate bhagavato 'ntikamupasaṃkrāntaḥ //
SDhPS, 11, 201.1 atha te bodhisattvāstenaiva khagapathena yena gṛdhrakūṭaḥ parvatastenopasaṃkrāntāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 150, 15.1 tena saṃmūrchitāḥ sarve saṃsargācca khagottamāḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 113.1 visarjayāmāsa khagāvabhinandya punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 5.1 brahmaṇā saṃsṛto 'pyāśu nāyāti sa yadā khagaḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 17.3 śikṣā dattā tavaiveyaṃ mā viṣādaṃ kṛthāḥ khaga //
SkPur (Rkh), Revākhaṇḍa, 221, 22.1 evamuktaḥ sa vidhinā hṛṣṭatuṣṭaḥ khagottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 24.2 pūjayitvā paraṃ sthānaṃ prāptavānkhagasattamaḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 100.2 tanūdarārpitajaganmṛkaṇḍatanayaḥ khagaḥ //