Occurrences

Chāndogyopaniṣad
Arthaśāstra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Śvetāśvataropaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Rājanighaṇṭu
Tantrāloka
Śārṅgadharasaṃhitādīpikā
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)

Chāndogyopaniṣad
ChU, 6, 7, 3.1 taṃ hovāca yathā somya mahato 'bhyāhitasyaiko 'ṅgāraḥ khadyotamātraḥ pariśiṣṭaḥ syāt /
ChU, 6, 7, 5.2 yathā somya mahato 'bhyāhitasyaikam aṅgāraṃ khadyotamātraṃ pariśiṣṭaṃ taṃ tṛṇair upasamādhāya prajvālayet tena tato 'pi bahu dahet //
Arthaśāstra
ArthaŚ, 14, 2, 18.1 khadyotacūrṇaṃ sarṣapatailayuktaṃ rātrau jvalati //
ArthaŚ, 14, 2, 19.1 khadyotagaṇḍūpadacūrṇaṃ samudrajantūnāṃ bhṛṅgakapālānāṃ khadirakarṇikārāṇāṃ puṣpacūrṇaṃ vā śakunakaṅgutailayuktaṃ tejanacūrṇam //
ArthaŚ, 14, 3, 3.1 ekāmlakaṃ varāhākṣi khadyotaḥ kālaśārivā /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
Mahābhārata
MBh, 3, 122, 19.2 khadyotavad abhijñātaṃ tan mayā viddham antikāt //
MBh, 4, 31, 6.2 khadyotair iva saṃyuktam antarikṣaṃ vyarājata //
MBh, 4, 43, 9.2 dṛśyatām adya vai vyoma khadyotair iva saṃvṛtam //
MBh, 4, 59, 11.2 antarikṣe vyarājanta khadyotāḥ prāvṛṣīva hi //
MBh, 7, 14, 18.2 varṣāpradoṣe khadyotair vṛto vṛkṣa ivābabhau //
MBh, 7, 73, 28.1 sabalākāḥ sakhadyotāḥ sairāvataśatahradāḥ /
MBh, 7, 97, 36.1 tair aśmacūrṇair dīpyadbhiḥ khadyotānām iva vrajaiḥ /
MBh, 7, 131, 66.2 vibhāvarīmukhe vyoma khadyotair iva citritam //
MBh, 7, 137, 13.2 khadyotair āvṛtau rājan prāvṛṣīva vanaspatī //
MBh, 7, 139, 5.2 varṣāpradoṣe khadyotair vṛtā vṛkṣā ivābabhuḥ //
MBh, 7, 141, 26.2 babhau niśāmukhe vyoma khadyotair iva saṃvṛtam //
MBh, 7, 170, 56.2 khadyotair āvṛtasyeva parvatasya dinakṣaye //
MBh, 8, 17, 68.2 khadyotānāṃ gaṇair eva saṃpatadbhir yathā nabhaḥ //
MBh, 8, 28, 65.2 prakāśenābhivikhyātau tvaṃ tu khadyotavan nṛṣu //
MBh, 9, 56, 4.2 khadyotasaṃghair iva khaṃ darśanīyaṃ vyarocata //
MBh, 12, 112, 62.1 talavad dṛśyate vyoma khadyoto havyavāḍ iva /
MBh, 12, 112, 62.2 na caivāsti talaṃ vyomni na khadyote hutāśanaḥ //
MBh, 14, 17, 30.1 yathāndhakāre khadyotaṃ līyamānaṃ tatastataḥ /
Rāmāyaṇa
Rām, Ār, 22, 12.2 utpetuś ca vinā rātriṃ tārāḥ khadyotasaprabhāḥ //
Rām, Su, 1, 47.2 śuśubhe meghasaṃkāśaḥ khadyotair iva parvataḥ //
Rām, Yu, 34, 23.2 babhūva rajanī citrā khadyotair iva śāradī //
Śvetāśvataropaniṣad
ŚvetU, 2, 11.1 nīhāradhūmārkānalānilānāṃ khadyotavidyutsphaṭikāśaśīnām /
Amarakośa
AKośa, 1, 120.2 pradyotano dinamaṇiḥ khadyoto lokabāndhavaḥ //
AKośa, 2, 249.2 samau pataṅgaśalabhau khadyoto jyotiriṅgaṇaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 12, 13.1 pittaje timire vidyutkhadyotadyotadīpitam /
Bhallaṭaśataka
BhallŚ, 1, 14.2 khadyota iti kīṭasya nāma tuṣṭena kenacit //
BhallŚ, 1, 16.2 yacchāyāchuraṇāruṇena khacatā khadyotanā khadyotanāmnāmunā kīṭenāhitayā hi jaṅgamamaṇibhrāntyā viḍambyāmahe //
BhallŚ, 1, 66.2 khadyoto 'pi na kampate pracalituṃ madhye 'pi tejasvināṃ dhik sāmānyam acetanaṃ prabhum ivānāmṛṣṭatattvāntaram //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 64.1 teṣām ekaḥ sphuraddyotaḥ khadyotanikaradyutim /
BKŚS, 11, 16.2 dṛṣṭā kena śarajjyotsnā khadyotaprabhayā jitā //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 55.2 bhartṛbhakto bhaṭaḥ śveva khadyoto bhāti bhānuvat //
Liṅgapurāṇa
LiPur, 1, 59, 8.2 khadyotavatsa vyacaradāvirbhāvacikīrṣayā //
LiPur, 1, 70, 122.1 niśāyāmiva khadyotaḥ prāvṛṭkāle tatastu saḥ /
LiPur, 1, 96, 70.2 bibhrad aurmyaṃ sahasrāṃśoradhaḥ khadyotavibhramam //
LiPur, 2, 6, 61.1 vadanti mūḍhāḥ khadyotaṃ bhānuṃ vā mūḍhacetasaḥ /
LiPur, 2, 21, 27.2 khadyotasadṛśākāraṃ candrarekhākṛtiṃ prabhum //
Matsyapurāṇa
MPur, 128, 5.1 khadyotarūpī vicarannāvirbhāvaṃ vyacintayat /
MPur, 145, 72.1 yathāndhakāre khadyotaḥ sahasā sampradṛśyate /
MPur, 145, 72.2 tathā nivṛtto hyavyaktaḥ khadyota iva saṃjvalan //
MPur, 163, 7.2 vilayaṃ jagmurākāśe khadyotā iva parvate //
MPur, 163, 18.2 diśo daśa vikīrṇā vai khadyotaprakarā iva //
Meghadūta
Megh, Uttarameghaḥ, 21.2 arhasy antarbhavanapatitāṃ kartum alpālpabhāsaṃ khadyotālīvilasitanibhāṃ vidyudunmeṣadṛṣṭim //
Nāradasmṛti
NāSmṛ, 1, 1, 63.1 talavad dṛśyate vyoma khadyoto havyavāḍ iva /
NāSmṛ, 1, 1, 63.2 na talaṃ vidyate vyomni na khadyote hutāśanaḥ //
Suśrutasaṃhitā
Su, Utt., 7, 3.2 khadyotavisphuliṅgābhāmiddhāṃ tejobhiravyayaiḥ //
Su, Utt., 7, 19.2 pittenādityakhadyotaśakracāpataḍidguṇān //
Su, Utt., 7, 26.1 vikīryamāṇān khadyotair vṛkṣāṃstejobhireva ca /
Tantrākhyāyikā
TAkhy, 1, 499.1 sa kadāciddhemantakāle 'sukhāsīno 'tivihvalatayā khadyotaṃ dṛṣṭvāgnir ayam ity āhāryaiḥ śuṣkatṛṇaparṇair ācchādya prasāritabhujaḥ kakṣakukṣivakṣaḥpradeśān kaṇḍūyamānaḥ pratāpamanorathasukhāni kilānubhavati //
TAkhy, 1, 504.1 nāyaṃ vahniḥ khadyoto 'yam iti //
Viṣṇupurāṇa
ViPur, 1, 19, 40.2 bālo 'gniṃ kiṃ na khadyotam asureśvara manyate //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 383.0 pradyotano dinamaṇiḥ khadyoto dyumaṇistathā //
Bhāratamañjarī
BhāMañj, 6, 421.1 khadyotā iva vṛkṣeṣu śalabhā iva śāliṣu /
BhāMañj, 7, 62.2 dīptairapūrayaddroṇaṃ khadyotairiva pādapam //
Bījanighaṇṭu
BījaN, 1, 24.2 khadyotam iti vikhyātaṃ grāsinī kālarātriyuk hruṃ //
BījaN, 1, 73.0 haṃsaḥ sugrīvaḥ caṇḍādyaiḥ khadyotaiḥ parikīrtitā hraṃ //
BījaN, 1, 74.0 śyāmāliṅgitadeho 'sau khadyoto jyotir īritaḥ hrauṃ //
Garuḍapurāṇa
GarPur, 1, 71, 7.1 tatrākaṭhoraśukakaṇṭhaśirīṣapuṣpakhadyotapṛṣṭhacaraśādvalaśaivalānām /
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 27.2 apavargam abhīpsanti khadyotāt pāvakārthinaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 27.2, 1.0 śivaśaktividyeśvarādāv upādeyasatattve malakarmamāyādau ca heyaparamārthe yeṣāṃ nāsty avabodhaḥ teṣām ajñānamūḍhānāṃ darśanāntarapraṇetṝṇāṃ saṃbandhi mataṃ śāstram āśrityākuśalamatayo ye muktim icchanti te khadyotād agnyabhyarthinaḥ kīṭamaṇer vahniṃ lipsavaḥ //
Rājanighaṇṭu
RājNigh, 13, 167.1 yat śaivālaśikhaṇḍiśādvalaharitkācaiśca cāṣacchadaiḥ khadyotena ca bālakīravapuṣā śairīṣapuṣpeṇa ca /
RājNigh, Siṃhādivarga, 168.0 prabhākīṭastu khadyotaḥ khajyotir upasūryakaḥ //
Tantrāloka
TĀ, 2, 14.2 nūnaṃ te sūryasaṃvittyai khadyotādhitsavo jaḍāḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 26.2 khadyotadyutisaṃkāśo mayūrakaṃṭhasannibhaḥ //
Haṃsadūta
Haṃsadūta, 1, 59.2 marīcībhir yasmin ravinivahatulyo'pi vahate sadā khadyotābhāṃ bhuvanamadhuraḥ kaustubhamaṇiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 2.2 divyavarṣasahasraṃ tu khadyota iva rūpavān //
SkPur (Rkh), Revākhaṇḍa, 159, 15.2 vitarjako 'tha mārjāraḥ khadyotaḥ kakṣadāhataḥ //