Occurrences

Rasārṇava

Rasārṇava
RArṇ, 2, 6.2 khecarīṃ bhūcarīṃ caiva yo vetti sa gururmataḥ //
RArṇ, 2, 33.2 baddhvā tu khecarīṃ mudrāṃ japet pheṭkārabhairavīm //
RArṇ, 2, 58.1 vibhūtiḥ khecarī caiva daśa dūtyaḥ krameṇa ca /
RArṇ, 3, 9.1 mārjanyā mārjayetsthānaṃ kubjikākhyā tu khecarī /
RArṇ, 3, 17.2 evaṃ sukarmasaṃyogaṃ kurute khecarīkulam //
RArṇ, 3, 19.2 so 'haṃ haṃsaḥ sā vidyā khecarīṇāṃ tu nāmnāṃ tu kulakhecarī //
RArṇ, 5, 29.3 dadāti khecarīṃ siddhiṃ rasabhairavasaṃgame //
RArṇ, 11, 98.0 bhūcarī jāraṇā proktā khecarīṃ jāraṇāṃ śṛṇu //
RArṇ, 11, 219.2 baddhena khecarīsiddhiḥ māritenājarāmaraḥ //
RArṇ, 12, 32.2 dadāti khecarīṃ siddhimanivāritagocaraḥ //
RArṇ, 12, 59.2 mantrasiṃhāsanī nāma dvitīyā devi khecarī /
RArṇ, 12, 60.1 tasya tailasya madhye tu prakṣipet khecarīrasam /
RArṇ, 12, 336.2 khecarī nāma vikhyātā bhairaveṇa pracoditā //
RArṇ, 12, 371.2 śailavārikṛtasundarīrasaṃ khecarīti guṭikā nigadyate //
RArṇ, 12, 373.2 hāṭakena samāyuktaṃ guṭikā khecarī bhavet //
RArṇ, 16, 88.2 baddhā tu saṃkalābandhair vaṭikā khecarī bhavet //
RArṇ, 18, 1.3 taṃ dehavedham ācakṣva yena syāt khecarī gatiḥ //