Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 7.1 khecarīṃ bhūcarīṃ caiva yo vetti sa gururbhavet /
ĀK, 1, 2, 122.2 vibhūtiḥ khecarī caiva daśa dūtyaḥ krameṇa ca //
ĀK, 1, 5, 9.2 bhūcarī jāraṇā proktā khecarīṃ jāraṇāṃ śṛṇu //
ĀK, 1, 10, 54.1 ghuṭikā jāyate nāmnā khecarī sarvasiddhidā /
ĀK, 1, 20, 82.2 jālandharaṃ mūlabandham oḍḍīyāṇaṃ ca khecarīm //
ĀK, 1, 20, 92.1 eṣā hi khecarī mudrā gopanīyātidurlabhā /
ĀK, 1, 20, 93.1 khecarīti prasiddheyaṃ mṛtyurogajarāpahā /
ĀK, 1, 20, 93.2 nidrā kṣudhā tṛṣā nāsti khecaryā mudritasya ca //
ĀK, 1, 23, 266.1 dadāti khecarīṃ siddhimanivāritagocaraḥ /
ĀK, 1, 23, 286.2 tasya tailaṃ tu saṃgrāhyam ādyakhecarisaṃyutam //
ĀK, 1, 23, 289.1 mantrasiṃhāsanī nāma tṛtīyā devi khecarī /
ĀK, 1, 23, 290.1 tasya tailasya madhye tu prakṣipetkhecarīrasam /
ĀK, 1, 23, 535.2 khecarī nāma vikhyātā bhairaveṇa pracoditā //
ĀK, 1, 23, 571.1 śailavārikṛtasundarīrasaiḥ khecarīti gulikā nigadyate //
ĀK, 1, 23, 573.2 hāṭakena samāyuktaṃ gulikā khecarī bhavet //