Occurrences

Vaikhānasaśrautasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Laṅkāvatārasūtra
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇusmṛti
Śatakatraya
Garuḍapurāṇa
Narmamālā
Bhāvaprakāśa
Skandapurāṇa (Revākhaṇḍa)

Vaikhānasaśrautasūtra
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
Carakasaṃhitā
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Mahābhārata
MBh, 4, 12, 13.2 mahākāyā mahāvīryāḥ kālakhañjā ivāsurāḥ //
MBh, 4, 44, 9.1 tathā nivātakavacāḥ kālakhañjāśca dānavāḥ /
MBh, 4, 56, 9.2 paulomān kālakhañjāṃśca sahasrāṇi śatāni ca //
MBh, 5, 30, 37.1 dāsīputrā ye ca dāsāḥ kurūṇāṃ tadāśrayā bahavaḥ kubjakhañjāḥ /
MBh, 5, 48, 14.2 paulomān kālakhañjāṃśca sahasrāṇi śatāni ca //
MBh, 5, 98, 5.1 asurāḥ kālakhañjāśca tathā viṣṇupadodbhavāḥ /
MBh, 8, 57, 45.2 yais tāñ jaghānāśu raṇe nṛsiṃhān sa kālakhañjān asurān sametān //
MBh, 12, 84, 53.1 na vāmanāḥ kubjakṛśā na khañjā nāndhā jaḍāḥ strī na napuṃsakaṃ ca /
MBh, 12, 220, 53.2 daityāśca kālakhañjāśca sarve te nairṛtaiḥ saha //
Manusmṛti
ManuS, 3, 242.1 khañjo vā yadi vā kāṇo dātuḥ preṣyo 'pi vā bhavet /
ManuS, 8, 274.1 kāṇaṃ vāpy atha vā khañjam anyaṃ vāpi tathāvidham /
Amarakośa
AKośa, 2, 313.1 valiraḥ kekare khoḍe khañjastriṣu jarāvarāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 6.1 jaṅghorvoḥ saṃgame jānu khañjatā tatra jīvataḥ /
AHS, Śār., 4, 51.1 vastu śūkairivākīrṇaṃ rūḍhe ca kuṇikhañjatā /
AHS, Nidānasthāna, 15, 45.2 tadā khañjo bhavej jantuḥ paṅguḥ sakthnor dvayorapi //
AHS, Nidānasthāna, 16, 11.2 karoti khañjaṃ paṅguṃ vā śarīre sarvataścaran //
AHS, Cikitsitasthāna, 21, 40.2 khañjaḥ kuṇiḥ pakṣahataḥ paṅgulo vikalo 'thavā //
Bṛhatkathāślokasaṃgraha
BKŚS, 27, 102.1 asau ca dārakaḥ kuṇṭhaḥ khañjaḥ kubjaḥ pṛthūdaraḥ /
Laṅkāvatārasūtra
LAS, 2, 126.3 yānyadhigamya yogī khañjagardabha iva cittaprajñājñānalakṣaṇaṃ hitvā jinasutāṣṭamīṃ prāpya bhūmiṃ taduttare lakṣaṇatraye yogamāpadyate /
Nāradasmṛti
NāSmṛ, 2, 15/16, 19.1 kāṇam apy athavā khañjam anyaṃ vāpi tathāvidham /
Suśrutasaṃhitā
Su, Nid., 1, 77.2 khañjastadā bhavejjantuḥ paṅguḥ sakthnor dvayor vadhāt //
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Cik., 5, 23.1 gṛdhrasīviśvācīkroṣṭukaśiraḥkhañjapaṅgulavātakaṇṭakapādadāhapādaharṣāvabāhukabādhiryadhamanīgatavātarogeṣu yathoktaṃ yathoddeśaṃ ca sirāvyadhaṃ kuryāt anyatrāvabāhukāt vātavyādhicikitsitaṃ cāvekṣeta //
Su, Cik., 37, 18.1 gṛdhrasīkhañjakubjāḍhyamūtrodāvartarogiṇām /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 18.2, 1.2 yadyeka evātmā syāt tata ekasya janmani sarva eva jāyerann ekasya maraṇe sarve 'pi mriyerann ekasya karaṇavaikalye bādhiryāndhatvamūkatvakuṇitvakhañjatvalakṣaṇe sarve 'pi badhirāndhakuṇikhañjāḥ syuḥ /
SKBh zu SāṃKār, 18.2, 1.2 yadyeka evātmā syāt tata ekasya janmani sarva eva jāyerann ekasya maraṇe sarve 'pi mriyerann ekasya karaṇavaikalye bādhiryāndhatvamūkatvakuṇitvakhañjatvalakṣaṇe sarve 'pi badhirāndhakuṇikhañjāḥ syuḥ /
Viṣṇusmṛti
ViSmṛ, 5, 27.1 kāṇakhañjādīnāṃ tathyavādy api kārṣāpaṇadvayam //
ViSmṛ, 45, 32.2 rogānvitās tathāndhāś ca kubjakhañjaikalocanāḥ //
Śatakatraya
ŚTr, 2, 80.1 kṛśaḥ kāṇaḥ khañjaḥ śravaṇarahitaḥ pucchavikalo vraṇī pūyaklinnaḥ kṛmikulaśatair āvṛtatanuḥ /
Garuḍapurāṇa
GarPur, 1, 166, 43.2 tadā khañjo bhavejjantuḥ paṅguḥ sakthnordvayorvadhāt //
GarPur, 1, 167, 11.2 karoti khañjaṃ paṅguṃ vā śarīraṃ sarvataścaran //
Narmamālā
KṣNarm, 1, 100.2 śvajagdhajīrṇaśīrṇāgropānatkhañjaḥ śanairvrajan //
Bhāvaprakāśa
BhPr, 7, 3, 89.1 khañjatvakuṣṭhāmayamṛtyukārī hṛdrogaśūlau kurute 'śmarīṃ ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 46.1 khañjāśca dardurāḥ ṣaṇḍhā vārddhuṣyāśca kṛṣīvalāḥ /