Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Kāśikāvṛtti

Aitareyabrāhmaṇa
AB, 3, 38, 8.0 evā na indro maghavā virapśīty uttamayā paridadhātīyaṃ vā indro maghavā virapśī //
AB, 3, 38, 8.0 evā na indro maghavā virapśīty uttamayā paridadhātīyaṃ vā indro maghavā virapśī //
AB, 4, 30, 11.0 pratvakṣaso pratavaso virapśina iti mārutam preti prathame 'hani prathamasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 12, 19, 7.2 agne virapśinaṃ medhyam ayakṣmaṃ kṛṇu jīvase //
Atharvaveda (Śaunaka)
AVŚ, 5, 29, 13.2 agne virapśinaṃ medhyam ayakṣmaṃ kṛṇu jīvatu //
AVŚ, 6, 2, 2.2 virapśin vi mṛdho jahi rakṣasvinīḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 28.0 atha pratīcīṃ sphyena vediṃ yoyupyate dhā asi svadhā asi urvī cāsi vasvī cāsi purā krūrasya visṛpo virapśin udādāya pṛthivīṃ jīradānur yām airayañcandramasi svadhābhis tāṃ dhīrāso anudṛśya yajanta iti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 10, 2.1 purā krūrasya visṛpo virapśina udādāya pṛthivīṃ jīradānum /
Taittirīyasaṃhitā
TS, 1, 1, 9, 3.8 purā krūrasya visṛpo virapśinn udādāya pṛthivīṃ jīradānur yām airayañcandramasi svadhābhis tāṃ dhīrāso anudṛśya yajante //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 28.1 purā krūrasya visṛpo virapśinn udādāya pṛthivīṃ jīvadānum /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
Ṛgveda
ṚV, 1, 64, 10.1 viśvavedaso rayibhiḥ samokasaḥ sammiślāsas taviṣībhir virapśinaḥ /
ṚV, 1, 87, 1.1 pratvakṣasaḥ pratavaso virapśino 'nānatā avithurā ṛjīṣiṇaḥ /
ṚV, 1, 166, 8.2 janaṃ yam ugrās tavaso virapśinaḥ pāthanā śaṃsāt tanayasya puṣṭiṣu //
ṚV, 3, 36, 4.1 mahāṁ amatro vṛjane virapśy ugraṃ śavaḥ patyate dhṛṣṇv ojaḥ /
ṚV, 4, 17, 20.1 evā na indro maghavā virapśī karat satyā carṣaṇīdhṛd anarvā /
ṚV, 4, 20, 2.2 tiṣṭhāti vajrī maghavā virapśīmaṃ yajñam anu no vājasātau //
ṚV, 6, 22, 6.2 acyutā cid vīᄆitā svojo rujo vi dṛᄆhā dhṛṣatā virapśin //
ṚV, 6, 32, 1.2 virapśine vajriṇe śantamāni vacāṃsy āsā sthavirāya takṣam //
ṚV, 6, 40, 2.1 asya piba yasya jajñāna indra madāya kratve apibo virapśin /
ṚV, 8, 76, 5.1 marutvantam ṛjīṣiṇam ojasvantaṃ virapśinam /
ṚV, 10, 75, 9.2 mahān hy asya mahimā panasyate 'dabdhasya svayaśaso virapśinaḥ //
ṚV, 10, 113, 6.1 indrasyātra taviṣībhyo virapśina ṛghāyato araṃhayanta manyave /
ṚV, 10, 115, 3.2 āsā vahniṃ na śociṣā virapśinam mahivrataṃ na sarajantam adhvanaḥ //
Ṛgvedakhilāni
ṚVKh, 1, 5, 9.2 vṛkṣe sambaddham uśanā yuvānam atha taṃ kṛṇutam mā virapśinam //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 40.1, 1.8 purā krūrasya visṛpo virapśin /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.13 iha ca purā sūryasyodeto rādheyaḥ purā krūrasya visṛpo virapśin iti na lokāvyayaniṣṭhākhalarthatṛnām iti ṣaṣṭhīpratiṣedho na bhavati //