Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Viṣṇusmṛti
Ayurvedarasāyana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Nāḍīparīkṣā
Rasasaṃketakalikā
Rasārṇavakalpa

Carakasaṃhitā
Ca, Sū., 2, 10.2 pakvāśayagate doṣe virekārthaṃ prayojayet //
Ca, Sū., 5, 17.2 virekadurbalā dṛṣṭirādityaṃ prāpya sīdati //
Ca, Sū., 6, 44.1 tiktasya sarpiṣaḥ pānaṃ vireko raktamokṣaṇam /
Ca, Sū., 7, 15.2 rūkṣānnapānaṃ vyāyāmo virekaścātra śasyate //
Ca, Sū., 17, 17.1 upavāsādabhīghātādvirekādvamanādati /
Ca, Sū., 17, 54.2 virekasya ca vaiṣamyaṃ vaiṣamyamanalasya ca //
Ca, Sū., 20, 16.0 taṃ madhuratiktakaṣāyaśītair upakramair upakrameta snehavirekapradehapariṣekābhyaṅgādibhiḥ pittaharair mātrāṃ kālaṃ ca pramāṇīkṛtya virecanaṃ tu sarvopakramebhyaḥ pitte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayamanupraviśya kevalaṃ vaikārikaṃ pittamūlamapakarṣati tatrāvajite pitte'pi śarīrāntargatāḥ pittavikārāḥ praśāntim āpadyante yathāgnau vyapoḍhe kevalamagnigṛhaṃ śītībhavati tadvat //
Ca, Sū., 21, 55.1 kāyasya śirasaścaiva virekaśchardanaṃ bhayam /
Ca, Sū., 23, 8.1 śastamullekhanaṃ tatra vireko raktamokṣaṇam /
Ca, Sū., 24, 18.2 virekamupavāsaṃ ca srāvaṇaṃ śoṇitasya ca //
Ca, Cik., 3, 80.1 virekavamane cobhe sāsthibhedaṃ prakūjanam /
Ca, Cik., 3, 284.2 vamanaiśca virekaiśca bastibhiśca yathākramam //
Ca, Cik., 5, 130.2 lihyātkampillakaṃ vāpi virekārthaṃ madhudravam //
Ca, Cik., 5, 152.3 dviguṇaṃ tadvirekārthaṃ prayojyaṃ kaphagulminām //
Ca, Cik., 5, 183.3 vamanavirekau mokṣaḥ kṣatajasya ca vātagulmavatām //
Ca, Cik., 5, 186.1 snehaḥ svedo bhedo laṅghanamullekhanaṃ virekaśca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 26.1 vastir vireko vamanaṃ tathā tailaṃ ghṛtaṃ madhu /
AHS, Sū., 1, 44.2 kalpo vamer virekasya tatsiddhir vastikalpanā //
AHS, Sū., 3, 50.1 tajjayāya ghṛtaṃ tiktaṃ vireko raktamokṣaṇam /
AHS, Sū., 6, 22.1 gurūṣṇo 'nilahā svāduḥ śukravṛddhivirekakṛt /
AHS, Sū., 13, 9.2 saumyā bhāvāḥ payaḥ sarpir virekaś ca viśeṣataḥ //
AHS, Sū., 18, 8.1 virekasādhyā gulmārśovisphoṭavyaṅgakāmalāḥ /
AHS, Sū., 18, 31.2 daśaiva te dvitriguṇā vireke prasthas tathā syād dvicaturguṇaś ca //
AHS, Sū., 18, 32.1 pittāvasānaṃ vamanaṃ virekād ardhaṃ kaphāntaṃ ca virekam āhuḥ /
AHS, Sū., 18, 32.1 pittāvasānaṃ vamanaṃ virekād ardhaṃ kaphāntaṃ ca virekam āhuḥ /
AHS, Sū., 18, 32.2 dvitrān saviṭkān apanīya vegān meyaṃ vireke vamane tu pītam //
AHS, Sū., 18, 35.1 kaṣāyamadhuraiḥ pitte virekaḥ kaṭukaiḥ kaphe /
AHS, Sū., 18, 55.2 pravṛttaṃ hi malaṃ snigdho vireko nirharet sukham //
AHS, Sū., 18, 57.1 sarvān snehavirekaiś ca rūkṣais tu snehabhāvitān /
AHS, Sū., 23, 18.2 virekadurbalaṃ cakṣur ādityaṃ prāpya sīdati //
AHS, Sū., 28, 34.2 pakvāśayagataṃ śalyaṃ virekeṇa vinirharet //
AHS, Nidānasthāna, 3, 9.1 bahvauṣadhaṃ ca pittasya vireko hi varauṣadham /
AHS, Cikitsitasthāna, 2, 5.2 ūrdhvabhāgaṃ virekeṇa vamanena tvadhogatam //
AHS, Cikitsitasthāna, 3, 27.2 yuñjyād virekāya yutāṃ ghanaśleṣmaṇi tiktakaiḥ //
AHS, Cikitsitasthāna, 3, 42.2 tīkṣṇair virekair balinaṃ saṃsargīṃ cāsya yojayet //
AHS, Cikitsitasthāna, 6, 2.2 tato virekaṃ kramaśo hṛdyaṃ madyaiḥ phalāmbubhiḥ //
AHS, Cikitsitasthāna, 6, 10.2 pittajāyāṃ virekārthaṃ drākṣekṣusvarasais trivṛt //
AHS, Cikitsitasthāna, 6, 44.2 yukto vireko hṛdyaḥ syāt kramaḥ śuddhe ca pittahā //
AHS, Cikitsitasthāna, 15, 25.2 vātapittakaphāṃścāśu virekeṇa prasādhayet //
AHS, Cikitsitasthāna, 15, 28.1 snehān eva virekārthe durbalebhyo viśeṣataḥ /
AHS, Cikitsitasthāna, 18, 1.4 raktāvaseko vamanaṃ virekaḥ snehanaṃ na tu //
AHS, Cikitsitasthāna, 18, 31.1 dhūmair virekaiḥ śirasaḥ pūrvoktair gulmabhedanaiḥ /
AHS, Cikitsitasthāna, 19, 90.2 śītāḥ pradehasekā vyadhanavirekau ghṛtaṃ tiktam //
AHS, Cikitsitasthāna, 21, 18.2 śītāḥ pradehā raktasthe vireko raktamokṣaṇam //
AHS, Cikitsitasthāna, 21, 19.1 vireko māṃsamedaḥsthe nirūhaḥ śamanāni ca /
AHS, Cikitsitasthāna, 22, 11.2 bahudoṣo virekārthaṃ jīrṇe kṣīraudanāśanaḥ //
AHS, Cikitsitasthāna, 22, 38.2 virekāsthāpanasnehapānair gambhīram ācaret //
AHS, Cikitsitasthāna, 22, 54.2 dhanvamāṃsaṃ yavāḥ śālir virekaḥ kṣīravān mṛduḥ //
AHS, Kalpasiddhisthāna, 3, 25.1 yojyo 'tivamane reko vireke vamanaṃ mṛdu /
AHS, Kalpasiddhisthāna, 5, 20.1 satailaguḍasindhūttho virekauṣadhakalkavān /
AHS, Kalpasiddhisthāna, 5, 38.1 mṛdur virekaḥ sarvaṃ ca tatrāmavihitaṃ hitam /
AHS, Kalpasiddhisthāna, 5, 50.2 tatra vastir virekaśca galapīḍādi karma ca //
AHS, Utt., 1, 40.2 anyatrātyayikād vyādher virekaṃ sutarāṃ tyajet //
AHS, Utt., 2, 33.2 vastiṃ sādhye virekeṇa marśena pratimarśanam //
AHS, Utt., 11, 42.2 śiraḥkāyavirekāṃśca puṭapākāṃśca bhūriśaḥ //
AHS, Utt., 13, 95.1 virekanasyavamanapuṭapākādivibhramāt /
AHS, Utt., 16, 59.1 punaḥ punar virekaṃ ca nityam āścyotanāñjanam /
AHS, Utt., 22, 109.1 kāyaśirasor vireko vamanaṃ kavaḍagrahāśca kaṭutiktāḥ /
AHS, Utt., 34, 1.4 śītāṃ kuryāt kriyāṃ śuddhiṃ virekeṇa viśeṣataḥ //
Suśrutasaṃhitā
Su, Sū., 29, 64.1 yasya chardirvireko vā daśanāḥ prapatanti vā /
Su, Sū., 35, 26.1 tatra same parirakṣaṇaṃ kurvīta viṣame snigdhāmlalavaṇaiḥ kriyāviśeṣaiḥ pratikurvīta tīkṣṇe madhurasnigdhaśītair virekaiś ca evamevātyagnau viśeṣeṇa māhiṣaiś ca kṣīradadhisarpirbhiḥ mande kaṭutiktakaṣāyair vamanaiś ca //
Su, Sū., 35, 32.1 agnikṣāravirekaistu bālavṛddhau vivarjayet /
Su, Sū., 45, 221.1 śūlagulmodarānāhavirekāsthāpanādiṣu /
Su, Śār., 10, 41.2 virekabastivamanānyṛte kuryācca nātyayāt //
Su, Cik., 1, 24.2 nivartate na yaḥ śopho virekāntair upakramaiḥ //
Su, Cik., 8, 29.1 tasyāhitaṃ virekāgniśastrakṣārāvacāraṇam /
Su, Cik., 24, 108.2 kaphe pracchardanaṃ pitte vireko bastirīraṇe //
Su, Cik., 34, 22.3 etā virekātiyogaduryogāyogajāḥ smṛtāḥ //
Su, Cik., 36, 13.2 śiraḥkāyavirekau ca tīkṣṇau sekāṃśca śītalān //
Su, Cik., 36, 51.1 pakṣādvireko vāntasya tataścāpi nirūhaṇam /
Su, Cik., 39, 12.2 hīnamadhyottameṣveṣu virekeṣu prakīrtitaḥ //
Su, Cik., 39, 16.1 śleṣmāntatvādvirekasya na tāmicchati tadvidaḥ /
Su, Cik., 39, 16.2 eko virekaḥ śleṣmānto na dvitīyo 'sti kaścana //
Su, Utt., 17, 30.1 trivṛdvirekaḥ kaphaje praśasyate tridoṣaje tailamuśanti tatkṛtam /
Su, Utt., 18, 77.1 netraṃ virekātiyoge syandate cātimātraśaḥ /
Su, Utt., 21, 33.2 tīkṣṇā mūrdhavirekāśca kavalāścātra pūjitāḥ //
Su, Utt., 24, 21.2 tīkṣṇā virekāḥ śirasaḥ sadhūmā rūkṣaṃ yavānnaṃ vijayā ca sevyā //
Su, Utt., 24, 28.2 yujyante kavalāścātra vireko madhurairapi //
Su, Utt., 24, 38.1 hitaṃ mūrdhavireke ca tailamebhir vipācitam /
Su, Utt., 26, 15.2 āsthāpanair virekaiśca pathyaiśca snehabastibhiḥ //
Su, Utt., 39, 87.1 bhedo 'sthnāṃ kuñcanaṃ śvāso virekaśchardireva ca /
Su, Utt., 39, 127.2 pittaprāye virekastu kāryaḥ praśithilāśaye //
Su, Utt., 39, 294.1 pittajvaroktaṃ śamanaṃ vireko 'nyaddhitaṃ ca yat /
Su, Utt., 39, 306.2 sakṣaudraḥ śarkarāyukto virekastu praśasyate //
Su, Utt., 40, 102.1 hitaḥ snehavireko vā bastayaḥ picchilāśca ye /
Su, Utt., 45, 42.1 virekayoge tvati caiva śasyate vāmyaśca rakte vijite balānvitaḥ //
Su, Utt., 52, 28.2 pracchardanaṃ kāyaśirovirekāstathaiva dhūmāḥ kavalagrahāśca //
Viṣṇusmṛti
ViSmṛ, 22, 67.1 maithune duḥsvapne rudhiropagatakaṇṭhe vamanavirekayoś ca //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 5.0 cikitsākalikāyāṃ tu prāk pācanaṃ snehavidhis tataś ca svedas tataḥ syād vamanaṃ virekaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 11.2 kuṣṭhaṃ rujaṃ ca viṣamaṃ kurute viśeṣāt pākena hīnamiha vāntivirekakāri //
Garuḍapurāṇa
GarPur, 1, 148, 9.2 bahvauṣadhāni pittasya vireko hi varauṣadham //
Rasamañjarī
RMañj, 6, 339.2 niṣkaṃ khāded virekaṃ syāt sadyo hanti jalodaram //
Rasaprakāśasudhākara
RPSudh, 6, 60.2 yavamātraṃ bhajedenaṃ virekārthaṃ na saṃśayaḥ //
Rasaratnasamuccaya
RRS, 3, 123.1 bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā /
RRS, 5, 55.2 vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana //
RRS, 11, 36.1 asmādvirekāt saṃśuddho rasaḥ pātyastataḥ param /
RRS, 12, 10.1 virekaśoṣāsyakaṭutvatīvratāpapralāpabhramamūrchanāni /
RRS, 14, 45.1 saṃskṛtya dugdhikāṃ vahnau vireke ca prayojayet /
RRS, 16, 103.1 vireko jaṭhare śūlaṃ vamanaṃ ca muhurmuhuḥ /
Rasaratnākara
RRĀ, R.kh., 8, 71.1 vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana /
RRĀ, Ras.kh., 4, 92.2 guḍavatpākamāpannaṃ pītaṃ vāntivirekakṛt //
Rasendracūḍāmaṇi
RCūM, 11, 75.2 bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā //
RCūM, 14, 66.1 barbūratvagrasaḥ peyo vireke takrasaṃyutam /
RCūM, 14, 207.2 pakṣe pakṣe virekeṇa sarvaṃ kuṣṭhaṃ vinaśyati //
Rājanighaṇṭu
RājNigh, Parp., 16.1 ṛṣabho madhuraḥ śītaḥ pittaraktavirekanut /
Ānandakanda
ĀK, 1, 7, 65.2 virekavamanādyaiśca śuddhadehaḥ śubhe dine //
ĀK, 1, 7, 128.2 śuddhadeho virekādyairabhrabhasma purā priye //
ĀK, 1, 14, 28.1 śuddhadeho virekādyaiḥ pathyāśī viṣabhugbhavet /
ĀK, 1, 15, 8.2 śuddhadeho virekādyairarcitāgnigurudvijaḥ //
ĀK, 1, 15, 122.1 tena vāntirvirekaḥ syānniryānti krimayaḥ param /
ĀK, 1, 15, 493.2 vireko'mlarasaḥ śīrṣasnānaṃ śītāmbunā tataḥ //
ĀK, 1, 15, 548.1 vireko jāyate tasya tṛtīyadivase mahān /
ĀK, 2, 4, 49.2 vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana //
ĀK, 2, 4, 56.1 barbūratvagrasaḥ peyo vireke takrasaṃyutaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 105.1 vireke bharjitā bhaṅgā pradeyā dadhisaṃyutā /
Bhāvaprakāśa
BhPr, 7, 3, 57.2 virekaḥ sveda utkledo mūrchā dāho'rucistathā //
BhPr, 7, 3, 67.1 vamanaṃ ca virekaṃ ca bhramaṃ klamamathārucim /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 49.1 raktād ajīrṇādvamanād virekād vīryakṣayād raktasṛter nibandhāt /
Rasasaṃketakalikā
RSK, 4, 122.1 jāte vireke saṃśuddhe pathyaṃ dadhyodanaṃ hitam /
RSK, 5, 31.2 dvivallamuṣṇakaiḥ pītaṃ virekājjvaranāśanam //
Rasārṇavakalpa
RAK, 1, 255.2 visūcikāṃ virekaṃ ca naśyati nātra saṃśayaḥ //