Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Ānandakanda
Bhāvaprakāśa
Rasārṇavakalpa

Carakasaṃhitā
Ca, Sū., 24, 18.2 virekamupavāsaṃ ca srāvaṇaṃ śoṇitasya ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 32.1 pittāvasānaṃ vamanaṃ virekād ardhaṃ kaphāntaṃ ca virekam āhuḥ /
AHS, Cikitsitasthāna, 6, 2.2 tato virekaṃ kramaśo hṛdyaṃ madyaiḥ phalāmbubhiḥ //
AHS, Utt., 1, 40.2 anyatrātyayikād vyādher virekaṃ sutarāṃ tyajet //
AHS, Utt., 16, 59.1 punaḥ punar virekaṃ ca nityam āścyotanāñjanam /
Rasamañjarī
RMañj, 6, 339.2 niṣkaṃ khāded virekaṃ syāt sadyo hanti jalodaram //
Rasaratnasamuccaya
RRS, 5, 55.2 vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana //
Rasaratnākara
RRĀ, R.kh., 8, 71.1 vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana /
Ānandakanda
ĀK, 2, 4, 49.2 vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana //
Bhāvaprakāśa
BhPr, 7, 3, 67.1 vamanaṃ ca virekaṃ ca bhramaṃ klamamathārucim /
Rasārṇavakalpa
RAK, 1, 255.2 visūcikāṃ virekaṃ ca naśyati nātra saṃśayaḥ //