Occurrences

Mahābhārata
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Ānandakanda
Śukasaptati
Haribhaktivilāsa
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 162, 18.21 viriñcinārāyaṇaśaṃkarātmane /
Amarakośa
AKośa, 1, 17.1 dhātābjayonirdruhiṇo viriñciḥ kamalāsanaḥ /
Kūrmapurāṇa
KūPur, 2, 44, 48.2 viṣṇuṃ rudraṃ virañciṃ ca sabījaṃ bhāvayed budhaḥ /
Liṅgapurāṇa
LiPur, 1, 17, 21.1 sanātanamajaṃ viṣṇuṃ viriñciṃ viśvasaṃbhavam /
LiPur, 1, 41, 37.1 aṣṭamūrteḥ prasādena virañciścāsṛjatpunaḥ /
LiPur, 1, 72, 94.1 atha mahendraviriñcivibhāvasuprabhṛtibhir natapādasaroruhaḥ /
LiPur, 1, 95, 19.1 dṛṣṭvā surāsuramahoragasiddhasādhyās tasmin kṣaṇe hariviriñcimukhā nṛsiṃham /
LiPur, 2, 20, 51.1 puruṣādiviriñcyantamunmanatvaṃ parātparam /
LiPur, 2, 21, 15.2 rudraṃ viṣṇuṃ viriñciṃ ca sṛṣṭinyāyena bhāvayet //
LiPur, 2, 45, 64.1 evaṃ śivāya hotavyaṃ viriñcyādyaṃ ca pūrvavat /
Matsyapurāṇa
MPur, 4, 8.2 viriñcir yatra bhagavāṃstatra devī sarasvatī /
MPur, 148, 21.2 tamuvāca tato daityaṃ viriñciḥ suranāyakaḥ //
MPur, 154, 17.1 evaṃ stuto viriñcistu prasādaṃ paramaṃ gataḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 43, 1.0 atra yo 'yaṃ viriñciḥ paramaḥ patiḥ sarvacetanavyatiriktaḥ kṣetrajñaḥ tasmin brahmasaṃjñā //
Ṭikanikayātrā
Ṭikanikayātrā, 3, 2.1 śivabhujagamitrapitṛvasujalaviśvaviriñcipaṅkajaprabhavāḥ /
Ṭikanikayātrā, 3, 7.1 yaś cāṣṭamo muhūrto viriñcināmābhijit sa nirdiṣṭaḥ /
Ṭikanikayātrā, 3, 8.1 aṣṭamena divase same śubho yo viriñcivibhusaṃjñitāḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 125.1 druhiṇo viriñcirdrughaṇo viriñcaḥ parameṣṭhyajo 'ṣṭaśravaṇaḥ svayaṃbhūḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 23.2 sthityādaye hariviriñcihareti saṃjñāḥ śreyāṃsi tatra khalu sattvatanor nṝṇāṃ syuḥ //
BhāgPur, 3, 13, 34.2 prajñāya baddhāñjalayo 'nuvākair viriñcimukhyā upatasthur īśam //
BhāgPur, 11, 5, 33.1 dhyeyaṃ sadā paribhavaghnam abhīṣṭadohaṃ tīrthāspadaṃ śivaviriñcinutaṃ śaraṇyam /
Bhāratamañjarī
BhāMañj, 5, 218.1 naranārāyaṇāvetau viriñcipreritaiḥ suraiḥ /
Ānandakanda
ĀK, 1, 15, 118.2 āyurviriñcitridinaṃ bhavenmṛtyujarojjhitam //
Śukasaptati
Śusa, 11, 20.1 virañcirapi kāmārtaṃ svasutāmabhilāṣukaḥ /
Haribhaktivilāsa
HBhVil, 1, 105.3 sthityādaye hariviriñcihareti saṃjñāḥ śreyāṃsi tatra khalu sattvatanor nṝṇāṃ syuḥ //
HBhVil, 4, 45.3 sampūjyate viriñcyādyaiḥ kim anyair bahubhāṣitaiḥ //
HBhVil, 5, 200.8 vittārthinīṃ viriñcitrinayanaśatamanyupūrvikāṃ stotraparām //
Haṃsadūta
Haṃsadūta, 1, 34.1 vṛṣaḥ śambhoryasyāṃ daśati navamekatra yavasaṃ viriñcer anyasmin gilati kalahaṃso bisalatām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 82.1 uttamāṅgavināśāya viriñcerapi śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 90, 26.1 tataḥ suragaṇāḥ sarve viriñcipramukhā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 91, 8.1 sa vased bhāskare loke viriñcidivasaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 97, 7.1 viriñcirnaiva śaknoti revāyā guṇakīrtanam /
SkPur (Rkh), Revākhaṇḍa, 97, 75.2 virañcinābhiṣikto 'sau munisaṅghaiḥ punaḥpunaḥ //