Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 68, 13.85 karāntamitamadhyāṃ tāṃ sukeśīṃ saṃhatastanīm /
MBh, 1, 146, 22.7 mitaṃ dadāti hi pitā mitaṃ bhrātā mitaṃ sutaḥ /
MBh, 1, 146, 22.7 mitaṃ dadāti hi pitā mitaṃ bhrātā mitaṃ sutaḥ /
MBh, 1, 146, 22.7 mitaṃ dadāti hi pitā mitaṃ bhrātā mitaṃ sutaḥ /
MBh, 3, 142, 28.2 pravekṣyāmo mitāhārā dhanaṃjayadidṛkṣavaḥ //
MBh, 3, 277, 9.2 ṣaṣṭhe ṣaṣṭhe tadā kāle babhūva mitabhojanaḥ //
MBh, 3, 281, 4.2 asvastham iva cātmānaṃ lakṣaye mitabhāṣiṇi //
MBh, 3, 295, 4.1 anuguptaphalāhārāḥ sarva eva mitāśanāḥ /
MBh, 4, 5, 22.2 mādrīputro mahābāhustāmrāsyo mitabhāṣitā /
MBh, 5, 33, 99.1 mitaṃ bhuṅkte saṃvibhajyāśritebhyo mitaṃ svapityamitaṃ karma kṛtvā /
MBh, 5, 33, 99.1 mitaṃ bhuṅkte saṃvibhajyāśritebhyo mitaṃ svapityamitaṃ karma kṛtvā /
MBh, 5, 37, 30.1 guṇāśca ṣaṇmitabhuktaṃ bhajante ārogyam āyuśca sukhaṃ balaṃ ca /
MBh, 8, 51, 78.2 patim anyaṃ pṛthuśroṇi vṛṇīṣva mitabhāṣiṇi //
MBh, 12, 12, 2.2 vyūḍhorasko mahābāhustāmrāsyo mitabhāṣitā //
MBh, 12, 144, 6.1 mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ /
MBh, 12, 144, 6.1 mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ /
MBh, 12, 144, 6.1 mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ /
MBh, 12, 236, 10.2 grīṣme ca pañcatapasaḥ śaśvacca mitabhojanāḥ //
MBh, 12, 266, 8.1 upadravāṃstathā rogān hitajīrṇamitāśanāt /
MBh, 13, 110, 93.2 sadā dvādaśa māsāṃstu mitāhāro jitendriyaḥ //