Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 6, 41.1 vivasvānsavitā caiva mitro varuṇa eva ca /
GarPur, 1, 15, 15.2 sarvadhyeyaḥ sarvamitraḥ sarvadesvavarūpadhṛk //
GarPur, 1, 17, 7.2 bhagaḥ sūryo 'ryamā caiva mitro vai varuṇastathā //
GarPur, 1, 46, 10.2 mitro 'tha rājayakṣmā ca tathā pṛthvīdharaḥ kramāt //
GarPur, 1, 48, 60.2 vṛṣākapiṃ ca mitraṃ bahvacaḥ pūrvato japet //
GarPur, 1, 53, 10.2 pūrvamitreṣu śaithilyaṃ prītimanyaiḥ karoti ca //
GarPur, 1, 58, 10.1 mitro 'tristakṣako rakṣaḥ pauruṣeyo 'tha menakā /
GarPur, 1, 86, 2.2 pretatvaṃ ye gatā nṝṇāṃ mitrādyā bāndhavādayaḥ //
GarPur, 1, 96, 66.2 śūdreṣu dāsagopālakulamitrārdhasīriṇaḥ //
GarPur, 1, 108, 3.2 virodhaṃ saha mitreṇa saṃprītiṃ śatrusevinā //
GarPur, 1, 108, 6.1 kālena ripuṇā sandhiḥ kāle mitreṇa vigrahaḥ /
GarPur, 1, 108, 12.2 alubdhaiḥ saha mitratvaṃ kurvāṇo nāvasīdati //
GarPur, 1, 108, 15.2 tanmitraṃ yatra viśvāsaḥ sa deśo yatra jīvyate //
GarPur, 1, 108, 25.1 duṣṭā bhāryā śaṭhaṃ mitraṃ bhṛtyaścottaradāyakaḥ /
GarPur, 1, 109, 5.2 tyajetkṛpaṇarājānaṃ mitraṃ māyāmayaṃ tyajet //
GarPur, 1, 109, 6.2 rūpeṇa kiṃ guṇaparākramavarjitena mitreṇa kiṃ vyasanakālaparāṅmukhena //
GarPur, 1, 109, 7.1 adṛṣṭapūrvā bahavaḥ sahāyāḥ sarve padasthasya bhavanti mitrāḥ /
GarPur, 1, 109, 8.1 āpatsu mitraṃ jānī yādraṇe śūraṃ rahaḥ śucim /
GarPur, 1, 109, 30.1 taskarasya vadho daṇḍaḥ kumitrasyālpabhāṣaṇam /
GarPur, 1, 109, 32.2 mitramāpadi kāle ca bhāryāṃ ca vibhavakṣaye //
GarPur, 1, 109, 47.2 śāśvataṃ saguṇā vidyā suhṛnmitraṃ ca śāśvatam //
GarPur, 1, 110, 9.1 na rājñā saha mitratvaṃ na sarpo nirviṣaḥ kvacit /
GarPur, 1, 110, 19.1 sakṛdduṣṭaṃ ca yo mitraṃ punaḥ saṃdhātumicchati /
GarPur, 1, 111, 17.1 yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavāḥ /
GarPur, 1, 111, 18.1 tyajanti mitrāṇi dhanairvihīnaṃ putrāśca dārāśca suhṛjjanāśca /
GarPur, 1, 114, 1.2 na kaścitkasyacinmitraṃ na kaścitkasyacidripuḥ /
GarPur, 1, 114, 1.3 kāraṇādeva jāyante mitrāṇi ripavastathā //
GarPur, 1, 114, 2.2 kena ratnāṃmadaṃ sṛṣṭaṃ mitramityakṣaradvayam //
GarPur, 1, 114, 4.2 viśvāsastādṛśaḥ puṃsāṃ yādṛṅmitre svabhāvaje //
GarPur, 1, 114, 19.1 chalena mitraṃ kaluṣeṇa dharmaṃ paropatāpena samṛddhibhāvanam /
GarPur, 1, 114, 22.1 na viśvasedaviśvaste mitrasyāpi na viśvaset /
GarPur, 1, 114, 22.2 kadācitkupitaṃ mitraṃ sarvaṃ guhyaṃ prakāśayet //
GarPur, 1, 114, 34.1 śuṣkaṃ māṃsaṃ payo nityaṃ bhāryāmitraiḥ sahaiva tu /
GarPur, 1, 114, 59.2 prāpte tu ṣoḍaśe varṣe putraṃ mitravadācaret //
GarPur, 1, 115, 1.2 kumāryāṃ ca kumitraṃ ca kurājānaṃ kuputrakam /
GarPur, 1, 115, 4.2 sumitre nāsti viśvāsaḥ kurājye nāsti jīvitam //
GarPur, 1, 115, 18.2 dāridryābhāvād vimukhāśca mitrā vināgninā pañca dahanti tīvrāḥ //
GarPur, 1, 115, 34.1 kiṃ jīvitena dhanamānavivarjitena mitreṇa kiṃ bhavati bhītisaśaṅkitena /
GarPur, 1, 115, 35.1 yo vātmanīha na gurau na ca bhṛtyavarge dīne dayāṃ na kurute na ca mitrakārye /
GarPur, 1, 115, 48.2 varjayettādṛśaṃ mitraṃ māyāmayamariṃ tathā //
GarPur, 1, 115, 55.2 tanmitraṃ yatra viśvāsaḥ puruṣaḥ sa jitendriyaḥ //
GarPur, 1, 115, 71.1 sthānasthitasya padmasya mitre varuṇabhāskarau /
GarPur, 1, 115, 72.1 ye padasthasya mitrāṇi te tasya riputāṃ gatāḥ /
GarPur, 1, 119, 5.2 mitrāvāruṇayoḥ putro kumbhayone namo 'stu te //
GarPur, 1, 168, 53.2 bhiṣaṅmitragurudveṣī priyārātiśca yo bhavet //