Occurrences

Lalitavistara

Lalitavistara
LalVis, 3, 28.20 dṛḍhamitraṃ ca tatkulaṃ bhavati /
LalVis, 4, 18.2 dānadamasaṃyamenā sattvārtha hitārtha mitrārthaḥ //
LalVis, 4, 22.1 tasmātkṣaṇaṃ labhitvā mitraṃ pratirūpa deśavāsaṃ ca /
LalVis, 7, 41.11 te cānanda sattvā mamaikajātipratibaddhāni mitrāṇi bhaviṣyanti /
LalVis, 7, 41.15 teṣāṃ keṣāṃcidānanda ahaṃ darśanena vā śravaṇena vā priyo manāpo bhaveyaṃ niṣṭhāṃ tvaṃ tatra gacchethāḥ na tāni mamaikajātipratibaddhāni mitrāṇi /
LalVis, 7, 41.21 śravaṇenāpyānanda mitrasya nanu yojanaśatāntaramapi gacchanti gatvā ca sukhitā bhavanti adṛṣṭapūrvaṃ mitraṃ dṛṣṭvā /
LalVis, 7, 41.21 śravaṇenāpyānanda mitrasya nanu yojanaśatāntaramapi gacchanti gatvā ca sukhitā bhavanti adṛṣṭapūrvaṃ mitraṃ dṛṣṭvā /
LalVis, 7, 41.23 jñāsyantyānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ pūrvaṃ mitrāṇyete sattvāstathāgatānām asmākamapyete mitrāṇi bhavantīti /
LalVis, 7, 41.23 jñāsyantyānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ pūrvaṃ mitrāṇyete sattvāstathāgatānām asmākamapyete mitrāṇi bhavantīti /
LalVis, 7, 41.24 tatkasmāt khalu punarānanda mitraṃ mitrasya priyaṃ ca manāpaṃ ca bhavati tasyāpi tadapi priyameva bhavati mitrasya yatpriyaṃ mitram tadapi priyameva bhavati manāpaṃ ca /
LalVis, 7, 41.24 tatkasmāt khalu punarānanda mitraṃ mitrasya priyaṃ ca manāpaṃ ca bhavati tasyāpi tadapi priyameva bhavati mitrasya yatpriyaṃ mitram tadapi priyameva bhavati manāpaṃ ca /
LalVis, 7, 41.24 tatkasmāt khalu punarānanda mitraṃ mitrasya priyaṃ ca manāpaṃ ca bhavati tasyāpi tadapi priyameva bhavati mitrasya yatpriyaṃ mitram tadapi priyameva bhavati manāpaṃ ca /
LalVis, 7, 41.24 tatkasmāt khalu punarānanda mitraṃ mitrasya priyaṃ ca manāpaṃ ca bhavati tasyāpi tadapi priyameva bhavati mitrasya yatpriyaṃ mitram tadapi priyameva bhavati manāpaṃ ca /
LalVis, 7, 41.27 anuparindiṣyāmo vayamanāgatānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike te 'smākamapi mitrāṇīti viditvā yathābhiprāyaṃ paripūrayiṣyanti /
LalVis, 7, 41.29 sa ca puruṣo bahumitro bhavet /
LalVis, 7, 41.30 sa tasmin pitari kālagate na hi vihanyeta pitṛmitrasuparigṛhītaḥ /
LalVis, 7, 41.32 mitrāṇīva mama tāni /
LalVis, 7, 41.34 bahumitraśca tathāgataḥ /
LalVis, 7, 41.35 tāni ca tathāgatasya mitrāṇi bhūtavādīni na mṛṣāvādīni /
LalVis, 7, 41.37 yāni tathāgatasya mitrāṇyanāgatāstathāgatā arhantaḥ samyaksaṃbuddhāḥ /
LalVis, 8, 1.4 viṃśati ca kanyāsahasrāṇi mitrāmātyātmajñātisālohitair dattāni bodhisattvasyopasthānaparicaryāyai /
LalVis, 8, 8.1 iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma /
LalVis, 12, 98.1 yaiḥ pāpamitra parivarjita dīrgharātraṃ kalyāṇamitraratanaiśca parigṛhītāḥ /