Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvedavedāṅgajyotiṣa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Mṛgendraṭīkā
Narmamālā
Rasārṇava
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 4, 5.0 mitraṃ huve pūtadakṣaṃ dhiyaṃ ghṛtācīṃ sādhanteti vāg vai dhīr ghṛtācī //
AĀ, 1, 2, 2, 15.0 tad u vaiśvāmitraṃ viśvasya ha vai mitraṃ viśvāmitra āsa //
AĀ, 1, 2, 2, 16.0 viśvaṃ hāsmai mitraṃ bhavati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 2, 2, 1, 5.0 tasyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tad yad asyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tasmād viśvāmitras tasmād viśvāmitra ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 5.0 tasyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tad yad asyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tasmād viśvāmitras tasmād viśvāmitra ity ācakṣata etam eva santam //
AĀ, 2, 2, 3, 9.0 tam indra uvāca prāṇo vā aham asmy ṛṣe prāṇas tvaṃ prāṇaḥ sarvāṇi bhūtāni prāṇo hy eṣa ya eṣa tapati sa etena rūpeṇa sarvā diśo viṣṭo 'smi tasya me 'nnaṃ mitraṃ dakṣiṇaṃ tad vaiśvāmitram eṣa tapann evāsmīti hovāca //
Aitareyabrāhmaṇa
AB, 1, 21, 19.0 ariṣṭebhir aśvinā saubhagebhiḥ tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyaur ity etair evainaṃ tat kāmaiḥ samardhayati //
AB, 3, 4, 6.0 sa yad agnir ghorasaṃsparśas tad asya vāruṇaṃ rūpaṃ taṃ yad ghorasaṃsparśaṃ santam mitrakṛtyevopāsate tad asya maitraṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 12.0 viśvebhiḥ somyam madhv agna indreṇa vāyunā pibā mitrasya dhāmabhir iti vaiśvadevam ukthaṃ śastvā vaiśvadevyā yajati yathābhāgaṃ tad devatāḥ prīṇāti //
AB, 4, 9, 12.0 namo mitrasya varuṇasya cakṣasa iti jāgataṃ tadvāśīḥpadam āśiṣam evaitenāśāsta ātmane ca yajamānāya ca //
AB, 4, 10, 9.0 bahavaḥ sūracakṣasa iti maitrāvaruṇam pragāthaṃ śaṃsaty ahar vai mitro rātrir varuṇa ubhe vā eṣo 'horātre ārabhate yo 'tirātram upaiti tad yan maitrāvaruṇam pragāthaṃ śaṃsaty ahorātrayor evainaṃ tat pratiṣṭhāpayati //
AB, 5, 1, 12.0 vāyav ā yāhi vītaye vāyo yāhi śivā diva indraś ca vāyav eṣāṃ sutānām ā mitre varuṇe vayam aśvināv eha gacchatam ā yāhy adribhiḥ sutaṃ sajūr viśvebhir devebhir uta naḥ priyā priyāsv ity auṣṇiham praugaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 27, 4.0 udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya ceti //
AB, 6, 6, 2.0 ṛjunītī no varuṇa iti maitrāvaruṇasya mitro nayatu vidvān iti praṇetā vā eṣa hotrakāṇāṃ yan maitrāvaruṇas tasmād eṣā praṇetṛmatī bhavati //
AB, 6, 10, 2.0 mitraṃ vayaṃ havāmaha iti maitrāvaruṇo yajati varuṇaṃ somapītaya iti yad vai kiṃca pītavat padaṃ tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 20, 3.0 tad u vaiśvāmitraṃ viśvasya ha vai mitraṃ viśvāmitra āsa //
AB, 6, 20, 4.0 viśvaṃ hāsmai mitram bhavati ya evaṃ veda yeṣāṃ caivaṃ vidvān etan maitrāvaruṇaḥ purastāt sūktānām ahar ahaḥ śaṃsati //
AB, 6, 20, 17.0 tad u vaiśvāmitraṃ viśvasya ha vai mitraṃ viśvāmitra āsa viśvaṃ hāsmai mitram bhavati ya evaṃ veda //
AB, 6, 20, 17.0 tad u vaiśvāmitraṃ viśvasya ha vai mitraṃ viśvāmitra āsa viśvaṃ hāsmai mitram bhavati ya evaṃ veda //
AB, 7, 3, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti tām utthāpayed udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya cety athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
AB, 8, 8, 13.0 pītvā yaṃ rātim manyeta tasmā enām prayacchet taddhi mitrasya rūpaṃ mitra evaināṃ tad antataḥ pratiṣṭhāpayati tathā hi mitre pratitiṣṭhati //
AB, 8, 8, 13.0 pītvā yaṃ rātim manyeta tasmā enām prayacchet taddhi mitrasya rūpaṃ mitra evaināṃ tad antataḥ pratiṣṭhāpayati tathā hi mitre pratitiṣṭhati //
AB, 8, 27, 2.0 tasya rājā mitram bhavati dviṣantam apabādhate yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
Atharvaprāyaścittāni
AVPr, 1, 2, 19.0 nityāḥ purastāddhomāḥ saṃsthitahomeṣu mitraḥ pṛthivyā adhyakṣa iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 1, 2, 25.0 saṃsthitahomeṣu mitraḥ pṛthivyā adhyakṣa iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 4, 15.2 indrāya kṛṇvatī bhāgaṃ mitrāya varuṇāya ceti //
AVPr, 4, 3, 13.0 mantraskannaṃ ced abhivarṣen mitro janān yātayatīti samidham ādhāyānyāṃ dugdhvā punar juhuyāt //
AVPr, 4, 3, 14.1 mitro janān yātayati bruvāṇo mitro dādhāra pṛthivīm uta dyām /
AVPr, 4, 3, 14.1 mitro janān yātayati bruvāṇo mitro dādhāra pṛthivīm uta dyām /
AVPr, 4, 3, 14.2 mitraḥ kṛṣṭīr animiṣābhicaṣṭe mitrāya havyaṃ ghṛtavaj juhota svāheti mantrasaṃskṛtaṃ //
AVPr, 4, 3, 14.2 mitraḥ kṛṣṭīr animiṣābhicaṣṭe mitrāya havyaṃ ghṛtavaj juhota svāheti mantrasaṃskṛtaṃ //
AVPr, 5, 6, 2.1 yo naḥ sanutyo abhidāsad agne yo antaro mitramaho vanuṣyāt /
AVPr, 6, 1, 8.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyaur ity āgnīdhrīye juhuyāt //
AVPr, 6, 2, 8.3 mitrabhṛtaḥ kṣatrabhṛtaḥ svarāṣṭrā iha māvata //
Atharvaveda (Paippalāda)
AVP, 1, 12, 1.2 māteva putraṃ pramanā upasthe mitra enaṃ mitryāt pātv aṁhasaḥ //
AVP, 1, 12, 2.1 mitraś ca tvā varuṇaś ca riśādau jarāmṛtyuṃ kṛṇutāṃ saṃvidānau /
AVP, 1, 12, 4.2 memaṃ prāṇo hāsīn mo apāno mainaṃ mitrā vadhiṣur mo amitrāḥ //
AVP, 1, 18, 1.1 ā yātu mitra ṛtubhiḥ kalpamānaḥ saṃveśayan pṛthivīm usriyābhiḥ /
AVP, 1, 18, 2.1 dhātā mitro varuṇo devo agnir indras tvaṣṭā prati gṛhṇantu me vacaḥ /
AVP, 1, 19, 1.1 asmin vasu vasavo dhārayantv indras tvaṣṭā varuṇo mitro agniḥ /
AVP, 1, 27, 3.1 pañca devā abhayasyeśata indras tvaṣṭā varuṇo mitro agniḥ /
AVP, 1, 40, 1.1 mamobhā mitrāvaruṇā mamobhendrābṛhaspatī /
AVP, 1, 60, 3.2 ahaṃ mitrasya kalpayanty eṣu gṛheṣu duṣṭarā //
AVP, 1, 75, 3.1 tvaṣṭā rūpeṇa savitā savenāhar mitreṇa varuṇena rātrī /
AVP, 1, 78, 2.2 svasti mitrāvaruṇā ca dhattāṃ rātriṃrātrim aharahaś ca devāḥ //
AVP, 1, 92, 3.2 somo rājā varuṇo mitradharmā mayi śremāṇam upa saṃ namantu //
AVP, 4, 2, 2.2 ā tiṣṭha mitravardhana tubhyaṃ devā adhi bruvan //
AVP, 4, 2, 7.2 yathāso mitravardhanas tathā tvā savitā karat //
AVP, 4, 3, 6.1 anu tvā mitrāvaruṇehāvatām anu dyāvāpṛthivī oṣadhībhiḥ /
AVP, 4, 14, 5.1 amitrair astā yadi vāsi mitrair devair vā devi prahitāvasṛṣṭā /
AVP, 4, 28, 1.1 indraṃ mitraṃ varuṇam agnim ūtaye mārutaṃ śardho aditiṃ havāmahe /
AVP, 4, 28, 7.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
AVP, 4, 38, 1.1 manve vāṃ mitrāvaruṇāv ṛtāvṛdhau satyaujasau druhvāṇaṃ yau nudethe /
AVP, 4, 38, 3.1 yāv aṅgiraso 'vatho yāv agastiṃ mitrāvaruṇā jamadagnim atrim /
AVP, 4, 38, 4.1 yau bharadvājam avatho vadhryaśvaṃ viśvāmitraṃ varuṇa mitra kutsam /
AVP, 4, 38, 5.1 yau śyāvāśvam avatho yau gaviṣṭhiraṃ mitrāvaruṇā purumīḍham atrim /
AVP, 4, 38, 6.1 yau medhātithim avatho yau triśokaṃ mitrāvaruṇā uśanāṃ kāvyaṃ yau /
AVP, 4, 38, 7.2 staumi mitrāvaruṇā nāthito johavīmi tau no muñcatam aṃhasaḥ //
AVP, 10, 4, 10.2 satyaṃ vadantaḥ samitiṃ caranto mitraṃ gṛhṇānā jaraso yantu sakhyam //
AVP, 10, 10, 1.2 mahendro 'si parameṣṭhī sumitra viśvatomukha mā te yuyoma saṃdṛśaḥ //
AVP, 10, 10, 2.1 udyann adya mitramahaḥ sapatnān me 'va jahi /
AVP, 10, 13, 4.0 mitrāvaruṇā saṃ nahyethāṃ mama rāṣṭrāya jayantāv amitrebhyo hetim asyantau //
AVP, 12, 16, 4.1 śaṃ no agnir jyotiranīko astu śaṃ mitrāvaruṇāv aśvinā śam /
AVP, 12, 17, 6.1 tad astu mitrāvaruṇā tad agne śaṃ yor asmabhyam idam astu śastam /
Atharvaveda (Śaunaka)
AVŚ, 1, 3, 2.1 vidmā śarasya pitaraṃ mitraṃ śatavṛṣṇyaṃ /
AVŚ, 1, 9, 1.1 asmin vasu vasavo dhārayantv indraḥ pūṣā varuṇo mitro agniḥ /
AVŚ, 1, 18, 2.1 nir araṇiṃ savitā sāviṣak pador nir hastayor varuṇo mitro aryamā /
AVŚ, 2, 5, 3.1 indras turāṣāṇ mitro vṛtraṃ yo jaghāna yatīr na /
AVŚ, 2, 6, 4.1 kṣatreṇāgne svena saṃ rabhasva mitreṇāgne mitradhā yatasva /
AVŚ, 2, 28, 1.2 māteva putraṃ pramanā upasthe mitra enaṃ mitriyāt pātv aṃhasaḥ //
AVŚ, 2, 28, 2.1 mitra enaṃ varuṇo vā riśādā jarāmṛtyuṃ kṛṇutāṃ saṃvidānau /
AVŚ, 2, 28, 3.2 memaṃ prāṇo hāsīn mo apāno memaṃ mitrā vadhiṣur mo amitrāḥ //
AVŚ, 2, 28, 5.1 imam agne āyuṣe varcase naya priyaṃ reto varuṇa mitra rājan /
AVŚ, 3, 3, 5.1 hvayantu tvā pratijanāḥ prati mitrā avṛṣata /
AVŚ, 3, 6, 2.2 indreṇa vṛtraghnā medī mitreṇa varuṇena ca //
AVŚ, 3, 8, 1.1 ā yātu mitra ṛtubhiḥ kalpamānaḥ saṃveśayan pṛthivīm usriyābhiḥ /
AVŚ, 3, 21, 8.1 hiraṇyapāṇiṃ savitāram indraṃ bṛhaspatiṃ varuṇaṃ mitram agnim /
AVŚ, 3, 22, 2.1 mitraś ca varuṇaś cendro rudraś ca cetatu /
AVŚ, 4, 8, 2.2 ā tiṣṭha mitravardhana tubhyam devā adhi bruvan //
AVŚ, 4, 8, 6.2 yathāso mitravardhanas tathā tvā savitā karat //
AVŚ, 4, 29, 5.1 yau bharadvājam avatho yau gaviṣṭhiraṃ viśvāmitraṃ varuṇa mitra kutsam /
AVŚ, 5, 12, 1.2 ā ca vaha mitramahaś cikitvān tvaṃ dūtaḥ kavir asi pracetāḥ //
AVŚ, 5, 17, 2.2 anvartitā varuṇo mitra āsīd agnir hotā hastagṛhyā nināya //
AVŚ, 5, 19, 15.2 nāsmai samitiḥ kalpate na mitraṃ nayate vaśam //
AVŚ, 5, 20, 7.2 abhi kranda stanayotpipānaḥ ślokakṛn mitratūryāya svardhī //
AVŚ, 5, 20, 8.2 indramedī satvano ni hvayasva mitrair amitrāṁ ava jaṅghanīhi //
AVŚ, 6, 4, 2.1 aṃśo bhago varuṇo mitro aryamāditiḥ pāntu marutaḥ /
AVŚ, 6, 7, 1.1 yena somāditiḥ pathā mitrā vā yanty adruhaḥ /
AVŚ, 6, 85, 2.1 indrasya vacasā vayaṃ mitrasya varuṇasya ca /
AVŚ, 6, 103, 1.2 saṃdānaṃ mitro aryamā saṃdānaṃ bhago aśvinā //
AVŚ, 6, 125, 3.1 indrasyaujo marutām anīkaṃ mitrasya garbho varuṇasya nābhiḥ /
AVŚ, 7, 30, 1.1 svāktaṃ me dyāvāpṛthivī svāktaṃ mitro akar ayam /
AVŚ, 8, 3, 1.1 rakṣohaṇaṃ vājinam ā jigharmi mitraṃ prathiṣṭham upa yāmi śarma /
AVŚ, 9, 2, 14.1 asarvavīraś caratu praṇutto dveṣyo mitrānāṃ parivargyaḥ svānām /
AVŚ, 9, 3, 18.2 varuṇena samubjitāṃ mitraḥ prātar vy ubjatu //
AVŚ, 9, 4, 12.2 aṣṭhīvantāv abravīn mitro mamaitau kevalāv iti //
AVŚ, 9, 7, 7.0 mitraś ca varuṇaś cāṃsau tvaṣṭā cāryamā ca doṣaṇī mahādevo bāhū //
AVŚ, 9, 7, 23.0 mitra īkṣamāṇa āvṛtta ānandaḥ //
AVŚ, 9, 10, 28.1 indraṃ mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān /
AVŚ, 10, 4, 16.1 indro me 'him arandhayan mitraś ca varuṇaś ca /
AVŚ, 11, 5, 15.2 yadyad aicchat prajāpatau tad brahmacārī prāyacchat svān mitro adhy ātmanaḥ //
AVŚ, 11, 6, 2.1 brūmo rājānaṃ varuṇaṃ mitraṃ viṣṇum atho bhagam /
AVŚ, 11, 9, 2.1 ut tiṣṭhata saṃ nahyadhvaṃ mitrā devajanā yūyam /
AVŚ, 11, 9, 2.2 saṃdṛṣṭā guptā vaḥ santu yā no mitrāṇy arbude //
AVŚ, 11, 9, 25.2 īśāṃ va indraś cāgniś ca dhātā mitraḥ prajāpatiḥ /
AVŚ, 11, 9, 26.2 mitrā devajanā yūyam imaṃ saṃgrāmaṃ saṃjitya yathālokaṃ vitiṣṭhadhvam //
AVŚ, 12, 3, 48.1 na kilbiṣam atra nādhāro asti na yan mitraiḥ samamamāna eti /
AVŚ, 12, 4, 26.1 agnīṣomābhyāṃ kāmāya mitrāya varuṇāya ca /
AVŚ, 13, 2, 35.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
AVŚ, 13, 3, 13.1 sa varuṇaḥ sāyam agnir bhavati sa mitro bhavati prātar udyan /
AVŚ, 14, 2, 46.1 sūryāyai devebhyo mitrāya varuṇāya ca /
AVŚ, 15, 2, 1.5 tasya prācyāṃ diśi śraddhā puṃścalī mitro māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 18, 1, 7.2 bṛhan mitrasya varuṇasya dhāma kad u brava āhano vīcyā nṝn //
AVŚ, 18, 1, 33.2 mitraś ciddhi ṣmā juhurāṇo devāṁ chloko na yātām api vājo asti //
AVŚ, 18, 1, 36.2 mitro no atrāditir anāgānt savitā devo varuṇāya vocat //
AVŚ, 18, 1, 39.2 mitro no atra varuṇo yujamāno agnir vane na vy asṛṣṭa śokam //
AVŚ, 18, 3, 63.2 tam arcata viśvamitrā havirbhiḥ sa no yamaḥ prataraṃ jīvase dhāt //
AVŚ, 18, 4, 54.2 tam arcata viśvamitrā havirbhiḥ sa no yamaḥ prataraṃ jīvase dhāt //
Baudhāyanadharmasūtra
BaudhDhS, 2, 7, 11.2 mitrasya carṣaṇīdhṛtaḥ /
BaudhDhS, 2, 7, 11.3 mitro janān yātayatīti /
BaudhDhS, 2, 7, 22.1 ahnā cāpi saṃdhīyate mitraś cainaṃ gopāyaty ādityaś cainaṃ svargaṃ lokam unnayati //
BaudhDhS, 2, 8, 5.2 sumitrā na āpa oṣadhayaḥ santv iti //
BaudhDhS, 2, 9, 3.1 oṃ mitra indro mahāpitara āpo viśve devā brahmā viṣṇur ity etāni pratyagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 27.1 darbhaṃ nirasyāpa upaspṛśyāthaināṃ dakṣiṇe haste gṛhṇāti mitro 'si iti //
BaudhGS, 2, 5, 16.5 mitrasya cakṣurdharuṇaṃ balīyastejo yaśasvi sthaviraṃ samiddham /
BaudhGS, 4, 1, 9.3 indrāya kṛṇvatī bhāgaṃ mitrāya varuṇāya ca iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 5, 3.0 atha puroḍāśīyān prekṣate mitrasya tvā cakṣuṣā prekṣe mā bher mā saṃvikthā mā tvā hiṃsiṣam iti //
BaudhŚS, 1, 5, 8.0 atha puroḍāśīyān prekṣate mitrasya tvā cakṣuṣā prekṣe mā bher mā saṃvikthā mā tvā hiṃsiṣam iti //
BaudhŚS, 2, 5, 75.0 athāñjalināpa upahanti sumitrā na āpa oṣadhayaḥ santu iti //
BaudhŚS, 4, 7, 21.0 athāñjalināpa upahanti sumitrā na āpa oṣadhayaḥ santviti //
BaudhŚS, 18, 10, 12.2 ātiṣṭha mitravardhanas tubhyaṃ devā adhi bravann iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 5.2 mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samiddham /
Bhāradvājaśrautasūtra
BhārŚS, 1, 19, 9.0 mitrasya tvā cakṣuṣā prekṣa iti pariṇāhaṃ prekṣate //
BhārŚS, 7, 23, 3.0 dhāmno dhāmno rājann ud uttamaṃ varuṇa pāśam ity etābhyām ādityam upasthāya cātvāle mārjayante sumitrā na āpa oṣadhayaḥ santv iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 3, 9.0 prāśitramāhriyamāṇaṃ pratimantrayeta mitrasya tvā cakṣuṣā pratipaśyāmīti //
Gopathabrāhmaṇa
GB, 2, 2, 9, 10.0 anuṣṭum mitrasya patnī //
GB, 2, 2, 20, 6.0 mitraṃ vayaṃ havāmaha iti maitrāvaruṇo yajati //
GB, 2, 3, 13, 9.0 pra vo mitrāya gāyatety ukthamukham //
GB, 2, 3, 13, 10.0 pra mitrayor varuṇayor iti paryāsaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 6.0 athāsmā ajinam uttarīyaṃ karoti mitrasya cakṣurdharuṇaṃ dharīyas tejo yaśasvi sthaviraṃ samiddham anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dhatsvāsāv aditiste kakṣāṃ badhnātu vedasyānuvaktavai medhāyai śraddhāyā anūktasyānirākaraṇāya brahmaṇe brahmavarcasāyeti //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 10.0 savitā tvābhirakṣatu mitras tvamasi dharmaṇāgnirācāryas tava devena savitrā prasūto bṛhaspaterbrahmacārī bhavāsāv apo 'śānaḥ samidha ādhehi karma kuru mā divā svāpsīr ityenaṃ saṃśāsti //
Jaiminigṛhyasūtra
JaimGS, 1, 4, 9.7 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
JaimGS, 1, 12, 25.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ gṛhṇātīndraste hastam agrabhīd dhātā hastam agrabhīt pūṣā hastam agrabhīt savitā hastam agrabhīd aryamā hastam agrabhīnmitrastvam asi dharmaṇāgnir ācāryastaveti //
JaimGS, 1, 13, 6.0 atha varuṇam upatiṣṭhate tvaṃ varuṇa uta mitra iti //
JaimGS, 1, 13, 8.0 atha mitram upatiṣṭhate pra mitrāya prāryamṇa iti //
JaimGS, 1, 13, 8.0 atha mitram upatiṣṭhate pra mitrāya prāryamṇa iti //
JaimGS, 1, 19, 25.0 mitrasya vā etannakṣatram //
JaimGS, 1, 19, 26.0 mitrāṇāṃ priyo bhūyāsam iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 3, 6.2 tad annaṃ vai viśvam prāṇo mitram //
JUB, 4, 10, 10.0 sa vā eṣa indro vaimṛdha udyan bhavati savitodito mitraḥ saṃgavakāla indro vaikuṇṭho madhyandine samāvartamānaḥ śarva ugro devo lohitāyan prajāpatir eva saṃveśe 'stamitaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 58, 9.0 mitrāya varuṇāya ceti prāṇāpānau nvai mitrāvaruṇau prāṇāpānāv evāsmiṃs tad dadhati //
JB, 1, 163, 10.0 sa hovāca sumitra evāha sumitrāyāsmi durmitro durmitrāyeti //
JB, 1, 163, 10.0 sa hovāca sumitra evāha sumitrāyāsmi durmitro durmitrāyeti //
JB, 1, 176, 11.0 priyaṃ mitraṃ nu śaṃsiṣam iti //
JB, 1, 176, 12.0 yat priyaṃ mitraṃ na śaṃsiṣam iti brūyān na priyaṃ mitraṃ śaṃseta //
JB, 1, 176, 12.0 yat priyaṃ mitraṃ na śaṃsiṣam iti brūyān na priyaṃ mitraṃ śaṃseta //
JB, 1, 176, 13.0 atha yat priyaṃ mitraṃ nu śaṃsiṣam ity āha priyam eva mitraṃ śaṃsate //
JB, 1, 176, 13.0 atha yat priyaṃ mitraṃ nu śaṃsiṣam ity āha priyam eva mitraṃ śaṃsate //
JB, 1, 178, 23.0 priyaṃ mitraṃ nu śaṃsiṣam ity aṣṭābhir akṣarair nidhanam upayanti //
JB, 1, 312, 13.0 ahar ha vai mitraḥ //
Kauśikasūtra
KauśS, 1, 6, 17.0 indrasya vacasā vayaṃ mitrasya varuṇasya ca brahmaṇā sthāpitaṃ pātraṃ punar utthāpayāmasi ity apareṇāgnim udapātraṃ parihṛtyottareṇāgnim āpo hi ṣṭhā mayobhuvaḥ iti mārjayitvā barhiṣi patnyāñjalau ninayati samudraṃ vaḥ pra hiṇomi iti idaṃ janāsaḥ iti vā //
KauśS, 2, 7, 18.0 svāhaibhyo iti mitrebhyo juhoti //
KauśS, 7, 6, 17.0 asmin vasu vasavo dhārayantu viśve devā vasava āyātu mitro 'mutrabhūyād antakāya mṛtyava ārabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 7, 6, 18.0 athāpi paritvaramāṇa āyātu mitra ity api khalv etāvataivopanīto bhavati //
KauśS, 8, 9, 31.4 sumitraḥ sumano bhavety ājyabhāgau //
Kauṣītakibrāhmaṇa
KauṣB, 6, 9, 5.0 tat pratīkṣate mitrasya tvā cakṣuṣā pratīkṣa iti //
KauṣB, 6, 9, 6.0 mitrasya evainat taccakṣuṣā śamayati //
Kātyāyanaśrautasūtra
KātyŚS, 5, 12, 1.0 mitravindā śrīrāṣṭramitrāyuṣkāmasya daśahaviḥ //
KātyŚS, 5, 12, 19.0 puṣṭimantāv ājyabhāgāv agninā rayim aśnavat poṣam eva dive dive yaśasaṃ vīravattamaṃ gayasphāno amīvahā vasuvit puṣṭivardhanaḥ sumitraḥ soma no bhaveti //
KātyŚS, 5, 12, 20.0 haviṣo 'nuvākyāgniḥ somo varuṇo mitra indro bṛhaspatiḥ savitā yaḥ sahasrī pūṣā no gobhir avasā sarasvatī tvaṣṭā rūpāṇi samanaktu yajñair iti //
KātyŚS, 5, 12, 21.0 yājyā tvaṣṭā rūpāṇi dadatī sarasvatī pūṣā bhagaṃ savitā me dadātu bṛhaspatir dadad indro balaṃ me mitraḥ kṣatraṃ varuṇaḥ somo agnir iti //
KātyŚS, 15, 3, 42.0 vināṭād rathaparyūḍhān navanītaṃ svayaṃjātam ājyam āsicya pātre tasmint sthaviṣṭhāṃs taṇḍulān mitrāyāvapati //
KātyŚS, 15, 4, 12.0 nāmbo mitrāya satyāya //
KātyŚS, 15, 5, 18.0 mitrasya varuṇasyety asya bāhū vimārṣṭi //
KātyŚS, 15, 5, 29.0 mitro 'si varuṇo 'sīti vā //
KātyŚS, 20, 8, 6.0 mā no mitra iti ca pratyṛcam anuvākābhyām //
KātyŚS, 21, 4, 24.0 sumitrayā na iti snātvāhatavāsaso 'naḍutpuccham anvārabhyānaḍvāham ity ud vayam ity āgacchanti //
Kāṭhakagṛhyasūtra
KāṭhGS, 19, 7.0 agniṃ somaṃ varuṇaṃ mitram indraṃ bṛhaspatiṃ skandaṃ rudraṃ vātsīputraṃ bhagaṃ bhaganakṣatrāṇi kālīṃ ṣaṣṭhīṃ bhadrakālīṃ pūṣaṇaṃ tvaṣṭāraṃ mahiṣikāṃ ca gandhāhutiṃbhir yajeta //
KāṭhGS, 21, 1.0 yām eva dvitīyāṃ rātriṃ kanyāṃ vivāhayiṣyan syāt tasyāṃ rātryām atīte niśākāle navāṃ sthālīm āhṛtya payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoty agnaye somāya mitrāya varuṇāyendrāyodakāya bhagāyāryamṇe pūṣṇe tvaṣṭre rājñe prajāpataya iti //
KāṭhGS, 37, 3.0 mitro janān pra sa mitreti sthālīpākasya //
KāṭhGS, 37, 3.0 mitro janān pra sa mitreti sthālīpākasya //
KāṭhGS, 41, 13.1 cittasya samo 'si daivyo granthir asi mā visraṃsa iti granthiṃ kṛtvā mitrasya cakṣur dharuṇaṃ balāya tejo yaśasvi sthaviraṃ samṛddham /
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 54, 1.0 vaiśvadevasya siddhasya sarvato 'gryasya juhoty agnaye somāya mitrāya varuṇāyendrāyendrāgnibhyāṃ viśvebhyo devebhyaḥ prajāpataye 'numatyai dhānvantaraye vāstoṣpataye 'gnaye sviṣṭakṛte ca //
Kāṭhakasaṃhitā
KS, 7, 11, 14.0 mitreṇa ca vā imāḥ prajā guptāḥ krūreṇa ca //
KS, 7, 11, 15.0 mitraṃ mitraḥ krūraṃ varuṇa iyaṃ pūṣā //
KS, 7, 11, 15.0 mitraṃ mitraḥ krūraṃ varuṇa iyaṃ pūṣā //
KS, 9, 11, 35.0 teṣāṃ pṛthivī hotāsīd dyaur adhvaryus tvaṣṭāgnin mitra upavaktā //
KS, 15, 5, 24.0 mitrāya satyasya pataya āmbānāṃ caruḥ //
KS, 15, 5, 32.0 mitras satyānām //
KS, 15, 6, 43.0 soma indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantāṃ te 'smai vācaṃ suvantām //
KS, 15, 7, 21.0 mitro 'si //
KS, 15, 7, 24.0 ārohatho varuṇa mitra gartaṃ tatra cakrāthe aditiṃ ditiṃ ca //
KS, 19, 6, 1.0 mitras saṃsṛjya pṛthivīm iti varuṇamenir vā eṣā //
KS, 19, 6, 2.0 mitreṇaiva varuṇamenim upaiti //
KS, 19, 7, 21.0 mitrasya carṣaṇīdhṛta iti mitreṇaiva varuṇamenim upaiti //
KS, 19, 7, 21.0 mitrasya carṣaṇīdhṛta iti mitreṇaiva varuṇamenim upaiti //
KS, 19, 7, 26.0 mitraitāṃ ta ukhāṃ paridadāmīti brahma vai mitraḥ //
KS, 19, 7, 26.0 mitraitāṃ ta ukhāṃ paridadāmīti brahma vai mitraḥ //
KS, 21, 1, 12.0 mitrasya bhāgo 'si varuṇasyādhipatyam iti paścāt //
KS, 21, 1, 13.0 prāṇo vai mitraḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 5, 1.7 mitrasya vaś cakṣuṣā prekṣe /
MS, 1, 1, 7, 1.19 mitrasya vaś cakṣuṣāvekṣe /
MS, 1, 2, 4, 1.18 mitras tvā padi badhnātu /
MS, 1, 2, 6, 1.5 mitro nā ehi /
MS, 1, 2, 6, 10.1 namo mitrasya varuṇasya cakṣase maho devāya tad ṛtaṃ saparyata /
MS, 1, 2, 18, 4.1 sumitrā nā āpā oṣadhayaḥ santu durmitrās tasmai santu /
MS, 1, 3, 12, 5.2 yo madhyamo varuṇo mitro agnis tasmā indrāya sutam ājuhota tasmai sūryāya sutam ājuhota //
MS, 1, 3, 37, 2.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
MS, 1, 3, 37, 4.2 tan mitrasya pathā naya //
MS, 1, 3, 38, 1.1 dhātā rātiḥ savitedaṃ juṣantāṃ prajāpatir varuṇo mitro agniḥ /
MS, 1, 5, 4, 1.1 mahi trīṇām avo 'stu dyukṣaṃ mitrasyāryamṇaḥ /
MS, 1, 5, 4, 6.1 mitrasya carṣaṇīdhṛtaḥ śravo devasya sānasi /
MS, 1, 5, 9, 39.0 uta hi yadā mitrasya nāma gṛhṇāti mitram evainena kurute //
MS, 1, 5, 11, 12.0 mitrasya carṣaṇīdhṛtā iti maitryopatiṣṭhate //
MS, 1, 5, 11, 13.0 ubhayata evaitayā mitram akṛtetaś cāmutaś ca //
MS, 1, 6, 12, 7.0 tasyā mitraś ca varuṇaś cājāyetām //
MS, 1, 8, 9, 9.0 mitro vā etasya yajñaṃ yuvate yasyāhutam agnihotraṃ sūryo 'bhyudeti //
MS, 1, 8, 9, 10.0 mitram ahaḥ //
MS, 1, 8, 9, 11.0 yan maitro mitrād evāsyādhi yajñaṃ spṛṇoti //
MS, 1, 9, 1, 15.0 mitra upavaktā //
MS, 1, 9, 2, 20.0 anuṣṭub mitrasya //
MS, 1, 9, 4, 2.0 pṛthivī hotāsīd dyaur adhvaryus tvaṣṭāgnīn mitra upavaktā //
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 11.0 mitro navākṣarayā nava prāṇān udajayat //
MS, 1, 11, 10, 30.0 mitro navākṣarayā bṛhatīm udajayat //
MS, 1, 11, 10, 51.0 mitrāya navākṣarāya chandase svāhā //
MS, 2, 4, 7, 1.10 mitrabhṛtaḥ kṣatrabhṛtaḥ surāṣṭrā iha no 'vata /
MS, 2, 4, 7, 2.1 devāḥ śarmaṇyā mitra varuṇāryamann apo dattodadhiṃ bhinta /
MS, 2, 6, 6, 21.0 mitrāya satyasya pataye nāmbānāṃ carum //
MS, 2, 6, 6, 29.0 mitraḥ satyānām //
MS, 2, 6, 8, 3.3 somā indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantu //
MS, 2, 6, 9, 22.0 mitro 'si //
MS, 2, 6, 9, 25.0 ārohatho varuṇa mitra gartaṃ tataś cakrāthe aditiṃ ditiṃ ca //
MS, 2, 6, 12, 1.9 mitro 'si /
MS, 2, 6, 12, 1.16 śucer mitrasya vratyā abhūmāmanmahi mahad ṛtasya nāma //
MS, 2, 6, 12, 6.4 mitro 'si suśevaḥ /
MS, 2, 7, 5, 7.1 mitraḥ saṃsṛjyā pṛthivīṃ bhūmiṃ ca jyotiṣā svaḥ /
MS, 2, 7, 6, 35.0 mitrasya carṣaṇīdhṛtaḥ śravo devasya sānasi //
MS, 2, 7, 6, 41.0 mitraitāṃ ta ukhāṃ paridadāmy abhittyai //
MS, 2, 7, 14, 5.2 indrāyāgnaye pūṣṇe mitrāya varuṇāya ca //
MS, 2, 8, 5, 13.0 mitrasya bhāgo 'si //
MS, 2, 11, 5, 25.0 mitraś ca mā indraś ca me //
MS, 2, 12, 5, 5.1 kṣatreṇāgne svena saṃrabhasva mitreṇāgne mitradheye yatasva /
MS, 2, 12, 6, 5.2 barhiṣo mitramahāḥ /
MS, 2, 13, 7, 8.2 saparyavaḥ purupriyaṃ mitraṃ na kṣetrasādhasam //
MS, 2, 13, 9, 10.2 prapra vayam amṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam //
MS, 2, 13, 14, 25.0 mitro devatā //
MS, 2, 13, 20, 37.0 mitro devatā //
MS, 3, 1, 8, 31.0 mitrasya carṣaṇīdhṛtā iti //
MS, 3, 1, 8, 32.0 mitreṇaiva varuṇamenim upaiti //
MS, 3, 1, 8, 40.0 mitraitāṃ ta ukhāṃ paridadāmy abhittyai //
MS, 3, 1, 8, 42.0 mitrāyaivaināṃ paridadāti //
MS, 3, 1, 8, 44.0 yaddhi mitrāyāparittā bhidyeta punaḥ kāryā syāt //
MS, 3, 11, 8, 3.2 modāḥ pramodā aṅgulīr aṅgāni mitraṃ me sahaḥ //
MS, 3, 16, 1, 1.1 mā no mitro varuṇo aryamāyur indra ṛbhukṣā marutaḥ parikśan /
MS, 3, 16, 3, 13.1 indrasya vajro marutām anīkaṃ mitrasya garbho varuṇasya nābhiḥ /
MS, 4, 4, 2, 1.28 soma indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantv iti /
MS, 4, 4, 2, 1.46 yo janyo mitraṃ sa naiyagrodhena /
MS, 4, 4, 2, 1.47 mitreṇa vai kṣatraṃ vyavatatam avarodhair nyagrodhaḥ /
MS, 4, 4, 2, 1.48 mitreṇa vā etat kṣatraṃ vyavatanoti draḍhimne 'śithiratvāya //
Pañcaviṃśabrāhmaṇa
PB, 8, 6, 5.0 asureṣu vai sarvo yajña āsīt te devā yajñāyajñīyam apaśyaṃs teṣāṃ yajñā yajñā vo agnaya ity agnihotram avṛñjata girā girā ca dakṣasa iti darśapūrṇamāsau pra pra vayam amṛtaṃ jātavedasam iti cāturmāsyāni priyaṃ mitraṃ na śaṃsiṣam iti saumyam adhvaram //
PB, 8, 6, 6.0 yajñā vo agnaye girā ca dakṣase pra vayam amṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam iti vai tarhi chandāṃsy āsaṃs te devā abhyārambham abhinivartyaṃ chandobhir yajñam asurāṇām avṛñjata //
PB, 8, 7, 1.0 ito vai prātar ūrdhvāṇi chandāṃsi yujyante 'muto 'vāñci yajñāyajñīyasya stotre yujyante yajñā vo agnaye girā ca dakṣasa iti dvādaśākṣaraṃ pra vayam amṛtaṃ jātavedasam ity ekādaśākṣaraṃ priyaṃ mitraṃ na śaṃsiṣam ity aṣṭākṣaram //
PB, 11, 7, 3.0 agniṃ dūtaṃ vṛṇīmahe mitraṃ vayaṃ havāmaha indram id gāthino bṛhad indre agnā namo bṛhad iti bārhatam eva tad rūpaṃ nirdyotayati stomaḥ //
PB, 12, 2, 3.0 mitraṃ huve pūtadakṣam iti rāthantaram maitrāvaruṇam //
PB, 13, 6, 10.0 sumitraḥ san krūram akar ity enaṃ vāg abhyavadat taṃ śug ārchat sa tapo 'tapyata sa etat saumitram apaśyat tena śucam apāhatāpa śucaṃ hate saumitreṇa tuṣṭuvānaḥ //
PB, 14, 2, 4.0 pra vo mitrāya gāyateti dyāvāpṛthivīyaṃ maitrāvaruṇaṃ dyāvāpṛthivī vai mitrāvaruṇayoḥ priyaṃ dhāma priyeṇaivainau tad dhāmnā parokṣam upaśikṣati //
PB, 14, 8, 3.0 mitraṃ vayaṃ havāmaha iti bārhataṃ maitrāvaruṇam //
PB, 15, 2, 4.0 tvaṃ varuṇa uta mitro agna iti vāruṇyeṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇati tad eva tad avayajati //
PB, 15, 2, 5.0 mitraṃ huve pūtadakṣam iti rāthantaraṃ maitrāvaruṇam //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 16.0 mitrasya tveti madhuparkaṃ pratīkṣate //
PārGS, 1, 5, 10.1 agnir bhūtānām adhipatiḥ sa māvatv indro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyur antarikṣasya sūryo divaś candramā nakṣatrāṇāṃ bṛhaspatir brahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānām annaṃ sāmrājyānām adhipatis tanmāvatu soma oṣadhīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānām adhipatayas te māvantu pitaraḥ pitāmahāḥ pare 'vare tatāstatāmahāḥ /
PārGS, 2, 2, 11.3 yajñopavītam asi yajñasya tvā yajñopavītenopanahyāmītyathājinaṃ prayacchati mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samiddhaṃ anāhanasyaṃ vasanaṃ jariṣṇuḥ parīdaṃ vājyajinaṃ dadhe 'hamiti daṇḍaṃ prayacchati //
PārGS, 2, 7, 18.0 dṛḍhavrato vadhatraḥ syāt sarvata ātmānaṃ gopāyet sarveṣāṃ mitramiva śukriyam adhyeṣyamāṇaḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 4, 5.1 udaśarāvaṃ vopavāsayet pra mitrāya prāryamṇa ity etena vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya brūyāt paśyeti /
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 2.4 tasyai mitraś ca varuṇaś cājāyetām /
TB, 1, 2, 1, 12.10 agniṃ mitraṃ na samidhāna ṛñjate //
TB, 1, 2, 5, 3.1 mitreṇaiva yajñasya sviṣṭaṃ śamayanti /
TB, 2, 2, 7, 2.1 mitram eva bhavataḥ /
TB, 3, 1, 5, 1.1 mitro vā akāmayata /
TB, 3, 1, 5, 1.3 sa etaṃ mitrāyānūrādhebhyaś caruṃ niravapat /
TB, 3, 1, 5, 1.9 mitrāya svāhānūrādhebhyaḥ svāhā /
TB, 3, 6, 1, 3.15 tvaṃ varuṇa uta mitro agne /
Taittirīyasaṃhitā
TS, 1, 1, 4, 1.9 mitrasya tvā cakṣuṣā prekṣe /
TS, 1, 8, 10, 7.1 mitrāya satyāyāmbānāṃ carum //
TS, 1, 8, 10, 15.1 mitraḥ satyānām //
TS, 1, 8, 10, 21.1 śucer mitrasya vratyā abhūmāmanmahi mahata ṛtasya nāma //
TS, 1, 8, 10, 22.1 sarve vrātā varuṇasyābhūvan vi mitra evair arātim atārīt //
TS, 2, 1, 8, 4.7 mitram eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 8, 4.8 sa evainam mitreṇa saṃnayati //
TS, 2, 1, 9, 3.3 yan maitro bhavati mitreṇaivāsmai varuṇaṃ śamayati /
TS, 2, 1, 11, 1.6 agnim mitraṃ varuṇaṃ sātaye bhagaṃ dyāvāpṛthivī marutaḥ svastaye /
TS, 2, 1, 11, 5.3 ṛtenādityā mahi vo mahitvaṃ tad aryaman varuṇa mitra cāru /
TS, 2, 5, 2, 6.9 gaur ity abruvan gaur vāva sarvasya mitram iti /
TS, 5, 1, 6, 10.1 mitraḥ saṃsṛjya pṛthivīm iti āha //
TS, 5, 1, 6, 11.1 mitro vai śivo devānām //
TS, 5, 1, 9, 28.1 mitraitām ukhāṃ tapeti āha //
TS, 5, 1, 9, 29.1 brahma vai mitraḥ //
TS, 5, 3, 4, 17.1 mitrasya bhāgo 'sīti paścāt //
TS, 5, 3, 4, 18.1 prāṇo vai mitraḥ //
TS, 6, 1, 1, 68.0 satūlayāṅkte mitratvāya //
TS, 6, 1, 7, 50.0 mitras tvā padi badhnātv ity āha //
TS, 6, 1, 7, 51.0 mitro vai śivo devānām //
TS, 6, 1, 7, 69.0 mitrasya pathety āha śāntyai //
TS, 6, 1, 11, 2.0 mitro na ehi sumitradhā ity āha śāntyai //
TS, 6, 1, 11, 50.0 namo mitrasya varuṇasya cakṣasa ity āha śāntyai //
TS, 6, 2, 9, 12.0 patnī hi sarvasya mitraṃ mitratvāya //
TS, 6, 2, 9, 12.0 patnī hi sarvasya mitraṃ mitratvāya //
TS, 6, 4, 8, 1.0 mitraṃ devā abruvan somaṃ rājānaṃ hanāmeti //
TS, 6, 4, 8, 2.0 so 'bravīn nāhaṃ sarvasya vā aham mitram asmīti //
TS, 6, 4, 8, 9.0 mitraḥ san krūram akar iti //
TS, 6, 4, 8, 12.0 yan maitrāvaruṇam payasā śrīṇāti paśubhir eva tan mitraṃ samardhayati paśubhir yajamānam //
TS, 6, 4, 8, 13.0 purā khalu vāvaivam mitro 'vet //
TS, 6, 4, 8, 19.0 mahyaṃ caivaiṣa mitrāya ca saha gṛhyātā iti //
TS, 6, 4, 8, 29.0 mitro 'har ajanayad varuṇo rātrim //
TS, 6, 6, 1, 22.0 tan mitrasya pathā nayety āha śāntyai //
TS, 6, 6, 1, 33.0 yatasva sadasyair ity āha mitratvāya //
TS, 6, 6, 7, 3.4 brahmavādino vadanti mitro yajñasya sviṣṭaṃ yuvate varuṇo duriṣṭaṃ kva tarhi yajñaḥ kva yajamāno bhavatīti yan maitrāvaruṇīṃ vaśām ālabhate mitreṇaiva //
TS, 6, 6, 7, 3.4 brahmavādino vadanti mitro yajñasya sviṣṭaṃ yuvate varuṇo duriṣṭaṃ kva tarhi yajñaḥ kva yajamāno bhavatīti yan maitrāvaruṇīṃ vaśām ālabhate mitreṇaiva //
Taittirīyopaniṣad
TU, 1, 1, 1.3 āūṃ śaṃ no mitraḥ śaṃ varuṇaḥ /
TU, 1, 12, 1.1 śaṃ no mitraḥ śaṃ varuṇaḥ /
Taittirīyāraṇyaka
TĀ, 2, 13, 2.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
TĀ, 5, 9, 9.2 mahān mitro na darśata ity āha /
TĀ, 5, 9, 11.7 sumitrā na āpa oṣadhayaḥ santv ity āha /
TĀ, 5, 12, 2.8 mitro bhūtvā trivṛta imāṃllokān eti /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 6.0 prāṇāyāmamekāvaraṃ kṛtvāṣṭāvarāṃ sāvitrīmabhyasya mitrasyetyādibhir ṛgbhis tisṛbhis tiṣṭhansaṃdhyām upāsīta //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 17, 4.0 agnir bhūtānām adhipatiḥ sa māvatvindro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyurantarikṣasya sūryo divaścandramā nakṣatrāṇāṃ bṛhaspatirbrahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānāmannaṃ samrājyānām adhipatiṃ tanmāvatu //
VaikhGS, 2, 5, 8.0 yā akṛntanniti vastram iyam duruktāditi mekhalāṃ parīdam ity uttarīyaṃ yajñopavītamityupavītaṃ mitrasya cakṣuriti kṛṣṇājinaṃ tasmai dadāti //
VaikhGS, 3, 17, 11.0 mitrasya carṣaṇīdhṛto mitro janān pra sa mitreti trayo maitrāḥ //
VaikhGS, 3, 17, 11.0 mitrasya carṣaṇīdhṛto mitro janān pra sa mitreti trayo maitrāḥ //
VaikhGS, 3, 17, 11.0 mitrasya carṣaṇīdhṛto mitro janān pra sa mitreti trayo maitrāḥ //
VaikhGS, 3, 20, 4.0 agnaye kṛttikābhyaḥ prajāpataye rohiṇyai somāya mṛgaśīrṣāya rudrāyārdrāyā adityai punarvasūbhyāṃ bṛhaspataye tiṣyāya sarpebhya āśreṣābhyaḥ pitṛbhyo maghābhyo 'ryamṇe phalgunībhyāṃ bhagāya phalgunībhyāṃ savitre hastāya tvaṣṭre citrāyai vāyave niṣṭyāyā indrāgnibhyāṃ viśākhābhyāṃ mitrāyānūrādhebhya indrāya jyeṣṭhāyai prajāpataye mūlāyādbhyo 'ṣāḍhābhyo viśvebhyo devebhyo 'ṣāḍhābhyo brahmaṇe 'bhijite viṣṇave śroṇāyai vasubhyaḥ śraviṣṭhābhyo varuṇāya śatabhiṣaje 'jāyaikapade proṣṭhapadebhyo 'haye budhniyāya proṣṭhapadebhyaḥ pūṣṇe revatyā aśvibhyām aśvayugbhyāṃ yamāyāpabharaṇībhyaḥ svāheti vyāhṛtiḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 22, 4.0 apa upaspṛśya dhāmno dhāmna ity upasthāya sumitrā na ity adbhir mārjayante //
Vaitānasūtra
VaitS, 3, 5, 3.2 pṛthivy agneḥ patnī vāg vātasya patnī senendrasya patnī dhenā bṛhaspateḥ patnī pathyā pūṣṇaḥ patnī gāyatrī vasūnāṃ patnī triṣṭub rudrāṇāṃ patnī jagaty ādityānāṃ patny anuṣṭum mitrasya patnī virāḍ varuṇasya patnī paṅktir viṣṇoḥ patnī dīkṣā somasya rājñaḥ patnīti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 31.1 mahi trīṇām avo 'stu dyukṣaṃ mitrasyāryamṇaḥ /
VSM, 4, 19.2 sā naḥ suprācī supratīcy edhi mitras tvā padi badhnītāṃ pūṣādhvanas pātv indrāyādhyakṣāya //
VSM, 4, 27.1 mitro na ehi sumitradhaḥ /
VSM, 4, 27.1 mitro na ehi sumitradhaḥ /
VSM, 4, 35.1 namo mitrasya varuṇasya cakṣase maho devāya tad ṛtaṃ saparyata /
VSM, 5, 34.1 mitrasya mā cakṣuṣekṣadhvam /
VSM, 7, 14.2 sā prathamā saṃskṛtir viśvavārā sa prathamo varuṇo mitro agniḥ //
VSM, 7, 42.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
VSM, 8, 55.3 mitraḥ krītaḥ /
VSM, 9, 33.1 mitro navākṣareṇa trivṛtaṃ stomam udajayat tam ujjeṣam /
VSM, 9, 39.2 bṛhaspatir vāca indro jyaiṣṭhyāya rudraḥ paśubhyo mitraḥ satyo varuṇo dharmapatīnām //
VSM, 10, 8.6 mitrasyāsi varuṇasyāsi /
VSM, 10, 16.2 ārohataṃ varuṇa mitra gartaṃ tataś cakṣāthām aditiṃ ditiṃ ca /
VSM, 10, 16.3 mitro 'si varuṇo 'si //
VSM, 11, 53.1 mitraḥ saṃsṛjya pṛthivīṃ bhūmiṃ ca jyotiṣā saha /
VSM, 11, 62.1 mitrasya carṣaṇīdhṛto 'vo devasya sānasi /
VSM, 11, 64.2 mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedi //
VSM, 12, 72.1 kāmaṃ kāmadughe dhukṣva mitrāya varuṇāya ca /
VSM, 13, 46.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
VSM, 14, 24.4 mitrasya bhāgo 'si varuṇasyādhipatyaṃ divo vṛṣṭir vāta spṛta ekaviṃśa stomaḥ //
Vārāhagṛhyasūtra
VārGS, 4, 3.7 śaṃ no mitraḥ śaṃ varuṇaḥ śaṃ no bhavatv aryamā /
VārGS, 5, 9.6 ity ahataṃ vāsa ācchādya mitrasya cakṣur dharaṇaṃ balīyastejo yaśasvi sthaviraṃ ca dhṛṣṇu /
VārGS, 11, 26.0 śaṃ no mitra iti pāṇī prakṣālya yathārtham //
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 16.1 mārjite 'greṇāhavanīyaṃ prāśitram āhriyamāṇaṃ pratīkṣate mitrasya tvā cakṣuṣā pratīkṣa iti //
VārŚS, 1, 2, 4, 27.1 mitrasya vaś cakṣuṣā prekṣa iti haviṣyān prekṣate //
VārŚS, 1, 2, 4, 67.1 mitrasya vaś cakṣuṣāvekṣa iti piṣṭāny avekṣate //
VārŚS, 2, 1, 1, 34.1 ajalomabhiḥ kṛṣṇājinalomabhir armakapālaiḥ śarkarābhiḥ sikatābhir veṇvaṅgārair iti lomavarjaṃ cūrṇakṛtair mitraḥ saṃsṛjyeti saṃsṛjati //
VārŚS, 2, 1, 1, 44.2 mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedīti ca //
VārŚS, 2, 1, 1, 45.1 mitrasya carṣaṇīdhṛta ity āgāmam //
VārŚS, 2, 1, 1, 48.1 mitraitāṃ ta ity abhimantrya vasavas tvāchṛndantv ity ajakṣīreṇācchṛṇatti catuḥ //
VārŚS, 2, 1, 8, 1.4 yantrī ca yamanī ca mitrāvaruṇayor mitrasya dhātus te te 'dhipatayas te yaṃ dviṣmo yaśca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 3, 1, 2, 22.0 iyaṃ te rāṇ mitrasya yantāsi yamano dhartāsi dharuṇo rayyai poṣāya kṛṣyai kṣemāyety avarohantam anumantrayate //
VārŚS, 3, 3, 1, 50.0 mitrāya juṣṭaṃ bṛhaspataye juṣṭam iti nirvapanti //
VārŚS, 3, 3, 2, 40.0 tān pāta prāñcam ity abhimantrya mitro 'sīti dakṣiṇaṃ bāhum udyacchati varuṇo 'sīti savyam //
VārŚS, 3, 3, 2, 48.0 somasya tvā dyumnenety enam āsandyām ūrdhvabāhuṃ tiṣṭhantam abhiṣiñcati pālāśena brāhmaṇa āśvatthena vaiśya audumbareṇa bhrātṛvyo yo janyo mitraṃ sa naiyagrodhena //
VārŚS, 3, 3, 3, 9.1 mitro 'sīti dakṣiṇaṃ bāhum avaharati varuṇo 'sīti savyam //
VārŚS, 3, 4, 5, 8.2 mā no mitraḥ /
Āpastambadharmasūtra
ĀpDhS, 2, 16, 20.1 trayodaśe bahuputro bahumitro darśanīyāpatyaḥ /
Āpastambaśrautasūtra
ĀpŚS, 6, 14, 7.1 āpo ha śleṣma prathamaṃ saṃbabhūva yena dhṛto varuṇo yena mitraḥ /
ĀpŚS, 6, 17, 10.1 mahi trīṇām avo 'stu dyukṣaṃ mitrasyāryamṇaḥ /
ĀpŚS, 6, 18, 1.1 tat savitur vareṇyaṃ somānaṃ svaraṇaṃ mitrasya carṣaṇīdhṛtaḥ pra sa mitra kadā cana starīr asi kadā cana prayucchasi pari tvāgne puraṃ vayam ity upasthāya //
ĀpŚS, 6, 18, 1.1 tat savitur vareṇyaṃ somānaṃ svaraṇaṃ mitrasya carṣaṇīdhṛtaḥ pra sa mitra kadā cana starīr asi kadā cana prayucchasi pari tvāgne puraṃ vayam ity upasthāya //
ĀpŚS, 6, 26, 7.1 navamīṃ ced ati pravasen mitro janān yātayati prajānann iti maitryopasthāya mano jyotir juṣatām ity āhutiṃ juhuyāt //
ĀpŚS, 7, 27, 16.0 sumitrā na āpa oṣadhaya iti tasmiṃś cātvāle vā sahapatnīkā mārjayitvā dhāmno dhāmno rājann ud uttamam ity ādityam upasthāyaidho 'sy edhiṣīmahīty āhavanīye samidha ādhāyāpo anvacāriṣam ity upatiṣṭhante //
ĀpŚS, 16, 4, 1.0 vi pājaseti visrasyāpo hi ṣṭhā mayobhuva iti tisṛbhir apa upasṛjya mitraḥ saṃsṛjya pṛthivīm iti dvābhyāṃ saṃsarjanīyaiḥ saṃsṛjati armakapālaiḥ piṣṭair veṇvaṅgārair vrīhituṣaiḥ palāśakaṣāyeṇa śarkarābhiḥ piṣṭābhiḥ kṛṣṇājinalomabhir ajalomabhir iti //
ĀpŚS, 16, 5, 3.0 aditis te bilaṃ gṛhṇātv iti bilaṃ kṛtvā kṛtvāya sā mahīm ukhām ityuttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ taṃ ukhāṃ paridadāmyabhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 5, 3.0 aditis te bilaṃ gṛhṇātv iti bilaṃ kṛtvā kṛtvāya sā mahīm ukhām ityuttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ taṃ ukhāṃ paridadāmyabhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 5, 10.0 mitraitām ukhāṃ paceti pacyamānāṃ tisṛbhir maitrībhir upacarati //
ĀpŚS, 16, 5, 11.0 pakvāṃ devas tvā savitodvapatv ity udvāsyāpadyamānā pṛthivy āśā diśa ā pṛṇety uttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 5, 11.0 pakvāṃ devas tvā savitodvapatv ity udvāsyāpadyamānā pṛthivy āśā diśa ā pṛṇety uttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 9, 5.1 mitraitām ukhāṃ tapeti pradakṣiṇam aṅgāraiḥ parīnddhe //
ĀpŚS, 16, 28, 1.9 anuṣṭup chandas tad vāyur mitro devatā /
ĀpŚS, 18, 5, 20.1 iyaṃ te rāṇ mitrāya yantrāya dhartrāya kṛṣyai kṣemāya rayyai poṣāyeti pratyavarohati //
ĀpŚS, 18, 14, 14.1 mitro 'sīti dakṣiṇaṃ bāhuṃ yajamāna udyacchate /
ĀpŚS, 18, 16, 5.1 naiyagrodhenottarato janyamitram //
ĀpŚS, 18, 18, 1.1 mitro 'sīti dakṣiṇaṃ bāhuṃ yajamāna upāvaharate /
ĀpŚS, 19, 9, 11.1 mitro 'si varuṇo 'sīti tāṃ yajamānāyatane pratiṣṭhāpayati //
ĀpŚS, 19, 10, 5.1 avabhṛtha nicaṅkaṇety avabhṛthaṃ yajamāno 'bhimantrya sumitrā na āpo drupadād iven mumucāna ity āplutyodvayaṃ tamasas parīty ādityam upasthāya pratiyuto varuṇasya pāśa ity udakāntaṃ pratyasyati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 24, 14.1 madhuparkam āhriyamāṇam īkṣate mitrasya tvā cakṣuṣā pratīkṣa iti //
ĀśvGS, 2, 9, 5.2 irāṃ vahanto ghṛtam ukṣamāṇā mitreṇa sākaṃ saha saṃviśantv iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 11, 5.1 yadi devasūnāṃ havīṃṣy anvāyātayeyur agnir gṛhapatiḥ somo vanaspatiḥ savitā satyaprasavo bṛhaspatir vācaspatir indro jyeṣṭho mitraḥ satyo varuṇo dharmapatī rudraḥ paśumān paśupatir vā //
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
ĀśvŚS, 7, 2, 2.0 ā no mitrāvaruṇā mitraṃ vayaṃ havāmahe mitraṃ huve pūtadakṣam ayaṃ vāṃ mitrāvaruṇā purūruṇā ciddhy asti prati vāṃ sūra udita iti ṣaḍahastotriyā maitrāvaruṇasya //
ĀśvŚS, 7, 2, 2.0 ā no mitrāvaruṇā mitraṃ vayaṃ havāmahe mitraṃ huve pūtadakṣam ayaṃ vāṃ mitrāvaruṇā purūruṇā ciddhy asti prati vāṃ sūra udita iti ṣaḍahastotriyā maitrāvaruṇasya //
ĀśvŚS, 7, 5, 9.1 mitraṃ vayaṃ havāmahe mitraṃ huve pūtadakṣam ayaṃ vāṃ mitrāvaruṇā no mitrāvaruṇeti tṛcāḥ /
ĀśvŚS, 7, 5, 9.1 mitraṃ vayaṃ havāmahe mitraṃ huve pūtadakṣam ayaṃ vāṃ mitrāvaruṇā no mitrāvaruṇeti tṛcāḥ /
ĀśvŚS, 7, 5, 9.2 pra vo mitrāyeti caturṇāṃ dvitīyam uddharet pra mitrayor varuṇayor iti ṣaṭ kāvyebhir adābhyeti tisro mitrasya carṣaṇīdhṛta iti catasro maitryo yac ciddhi te viśa iti vāruṇam //
ĀśvŚS, 7, 5, 9.2 pra vo mitrāyeti caturṇāṃ dvitīyam uddharet pra mitrayor varuṇayor iti ṣaṭ kāvyebhir adābhyeti tisro mitrasya carṣaṇīdhṛta iti catasro maitryo yac ciddhi te viśa iti vāruṇam //
ĀśvŚS, 7, 5, 9.2 pra vo mitrāyeti caturṇāṃ dvitīyam uddharet pra mitrayor varuṇayor iti ṣaṭ kāvyebhir adābhyeti tisro mitrasya carṣaṇīdhṛta iti catasro maitryo yac ciddhi te viśa iti vāruṇam //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 3, 17.2 yaḥ prayājairyajate yataraṃ vai saṃyattayor mitram āgacchati sa jayati tadetadupabhṛto 'dhi juhūm mitram āgacchati tena prajayati tasmāccaturthe prayāje samānayati barhiṣi //
ŚBM, 1, 5, 3, 17.2 yaḥ prayājairyajate yataraṃ vai saṃyattayor mitram āgacchati sa jayati tadetadupabhṛto 'dhi juhūm mitram āgacchati tena prajayati tasmāccaturthe prayāje samānayati barhiṣi //
ŚBM, 4, 5, 1, 6.1 tad yan maitrāvaruṇī vaśā bhavati yad vā ījānasya sviṣṭam bhavati mitro 'sya tad gṛhṇāti yad v asya duriṣṭam bhavati varuṇo 'sya tad gṛhṇāti //
ŚBM, 4, 5, 1, 7.2 tad yad evāsyātra mitraḥ sviṣṭaṃ gṛhṇāti tad evāsmā etayā prītaḥ pratyavasṛjati /
ŚBM, 5, 3, 2, 4.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādyadayajñiyān yajñena prasajaty ayajñiyānvā etadyajñena prasajati śūdrāṃs tvad yāṃs tvan mitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño brahma hi bṛhaspatir brahma hi yajñas tat punar yajñapathamapipadyate so 'pipadyaiva yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati //
ŚBM, 5, 3, 2, 7.2 sa ye 'ṇīyāṃsaḥ paribhinnāste bārhaspatyā atha ye sthavīyāṃso 'paribhinnās te maitrā na vai mitraḥ kaṃcana hinasti na mitraṃ kaścana hinasti nainaṃ kuśo na kaṇṭako vibhinatti nāsya vraṇaścanāsti sarvasya hyeva mitro mitram //
ŚBM, 5, 3, 2, 7.2 sa ye 'ṇīyāṃsaḥ paribhinnāste bārhaspatyā atha ye sthavīyāṃso 'paribhinnās te maitrā na vai mitraḥ kaṃcana hinasti na mitraṃ kaścana hinasti nainaṃ kuśo na kaṇṭako vibhinatti nāsya vraṇaścanāsti sarvasya hyeva mitro mitram //
ŚBM, 5, 3, 2, 7.2 sa ye 'ṇīyāṃsaḥ paribhinnāste bārhaspatyā atha ye sthavīyāṃso 'paribhinnās te maitrā na vai mitraḥ kaṃcana hinasti na mitraṃ kaścana hinasti nainaṃ kuśo na kaṇṭako vibhinatti nāsya vraṇaścanāsti sarvasya hyeva mitro mitram //
ŚBM, 5, 3, 2, 7.2 sa ye 'ṇīyāṃsaḥ paribhinnāste bārhaspatyā atha ye sthavīyāṃso 'paribhinnās te maitrā na vai mitraḥ kaṃcana hinasti na mitraṃ kaścana hinasti nainaṃ kuśo na kaṇṭako vibhinatti nāsya vraṇaścanāsti sarvasya hyeva mitro mitram //
ŚBM, 5, 3, 3, 8.1 atha mitrāya satyāya /
ŚBM, 5, 3, 3, 8.2 nāmbānāṃ caruṃ nirvapati tadenam mitra eva satyo brahmaṇe suvatyatha yannāmbānām bhavati varuṇyā vā etā oṣadhayo yāḥ kṛṣṭe jāyante 'thaite maitrā yan nāmbās tasmānnāmbānām bhavati //
ŚBM, 5, 3, 3, 11.2 savitā tvā savānāṃ suvatāmagnirgṛhapatīnāṃ somo vanaspatīnāṃ bṛhaspatirvāca indro jyaiṣṭhyāya rudraḥ paśubhyo mitraḥ satyo varuṇo dharmapatīnām //
ŚBM, 5, 3, 5, 13.2 tena mitryo rājanyo 'bhiṣiñcati padbhirvai nyagrodhaḥ pratiṣṭhito mitreṇa vai rājanyaḥ pratiṣṭhitastasmānnaiyagrodhapādena mitryo rājanyo 'bhiṣiñcati //
ŚBM, 5, 3, 5, 28.2 mitrasyāsi varuṇasyāsīti bāhvorvai dhanur bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrasyāsi varuṇasyāsīti tadasmai prayacchati tvayāyaṃ vṛtram badhediti tvayāyaṃ dviṣantam bhrātṛvyam badhed ityevaitadāha //
ŚBM, 5, 3, 5, 28.2 mitrasyāsi varuṇasyāsīti bāhvorvai dhanur bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrasyāsi varuṇasyāsīti tadasmai prayacchati tvayāyaṃ vṛtram badhediti tvayāyaṃ dviṣantam bhrātṛvyam badhed ityevaitadāha //
ŚBM, 5, 4, 1, 15.3 ārohataṃ varuṇa mitra gartaṃ tataścakṣāthāmaditiṃ ditiṃ ceti bāhū vai mitrāvaruṇau puruṣo gartas tasmādāhārohataṃ varuṇa mitra gartamiti tataścakṣāthām aditiṃ ditiṃ ceti tataḥ paśyataṃ svaṃ cāraṇaṃ cetyevaitadāha //
ŚBM, 5, 4, 1, 15.3 ārohataṃ varuṇa mitra gartaṃ tataścakṣāthāmaditiṃ ditiṃ ceti bāhū vai mitrāvaruṇau puruṣo gartas tasmādāhārohataṃ varuṇa mitra gartamiti tataścakṣāthām aditiṃ ditiṃ ceti tataḥ paśyataṃ svaṃ cāraṇaṃ cetyevaitadāha //
ŚBM, 5, 4, 1, 16.2 mitro 'si varuṇo 'sīty evodgṛhṇīyād bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmānmitro 'si varuṇo 'sītyevodgṛhṇīyāt //
ŚBM, 5, 4, 1, 16.2 mitro 'si varuṇo 'sīty evodgṛhṇīyād bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmānmitro 'si varuṇo 'sītyevodgṛhṇīyāt //
ŚBM, 6, 5, 1, 5.1 mitraḥ saṃsṛjya /
ŚBM, 6, 5, 1, 5.2 pṛthivīm bhūmiṃ ca jyotiṣā saheti prāṇo vai mitraḥ prāṇo vā etadagre karmākarot sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhya iti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
ŚBM, 6, 5, 4, 10.1 atha mitrasya carṣaṇīdhṛta iti /
ŚBM, 6, 5, 4, 10.2 maitreṇa yajuṣopanyācarati yāvat kiyaccopanyācarati na vai mitraṃ kaṃcana hinasti na mitraṃ kaścana hinasti tatho haiṣa etāṃ na hinasti no etameṣā tāṃ divaivopavaped divodvaped aharhyāgneyam //
ŚBM, 6, 5, 4, 10.2 maitreṇa yajuṣopanyācarati yāvat kiyaccopanyācarati na vai mitraṃ kaṃcana hinasti na mitraṃ kaścana hinasti tatho haiṣa etāṃ na hinasti no etameṣā tāṃ divaivopavaped divodvaped aharhyāgneyam //
ŚBM, 6, 5, 4, 14.2 mitraitāṃ ta ukhā paridadāmyabhittyā eṣā mā bhedityayaṃ vai vāyur mitro yo 'yam pavate tasmā evaināmetatparidadāti guptyai te heme lokā mitraguptās tasmādeṣāṃ lokānāṃ na kiṃcana mīyate //
ŚBM, 6, 5, 4, 14.2 mitraitāṃ ta ukhā paridadāmyabhittyā eṣā mā bhedityayaṃ vai vāyur mitro yo 'yam pavate tasmā evaināmetatparidadāti guptyai te heme lokā mitraguptās tasmādeṣāṃ lokānāṃ na kiṃcana mīyate //
ŚBM, 6, 5, 4, 14.2 mitraitāṃ ta ukhā paridadāmyabhittyā eṣā mā bhedityayaṃ vai vāyur mitro yo 'yam pavate tasmā evaināmetatparidadāti guptyai te heme lokā mitraguptās tasmādeṣāṃ lokānāṃ na kiṃcana mīyate //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 11, 4.2 agnaye somāya prajāpataye mitrāya varuṇāyendrāyendrāṇyai /
ŚāṅkhGS, 1, 26, 15.0 mitrāyānurādhāyai //
ŚāṅkhGS, 2, 1, 30.0 mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samṛddham anāhanasyaṃ vasanaṃ cariṣṇu parīdaṃ vājy ajinaṃ dadhe 'ham //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
ŚāṅkhGS, 4, 6, 4.0 ud u tyaṃ jātavedasaṃ citraṃ devānāṃ namo mitrasya sūryo no divas pātv iti sauryāṇi japitvā //
ŚāṅkhGS, 4, 18, 3.0 śaṃ no mitra iti palāśaśākhayā vimṛjya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 20.0 ko vastrātā vasavaḥ ko varūteti vaiśvadevaṃ sahīyaso varuṇa mitra martād ityetena rūpeṇa //
ŚāṅkhĀ, 7, 19, 2.0 vācā vai vedāḥ saṃdhīyante vācā chandāṃsi vācā mitrāṇi saṃdadhati //
ŚāṅkhĀ, 8, 4, 1.0 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ //
Ṛgveda
ṚV, 1, 2, 7.1 mitraṃ huve pūtadakṣaṃ varuṇaṃ ca riśādasam /
ṚV, 1, 14, 3.1 indravāyū bṛhaspatim mitrāgnim pūṣaṇam bhagam /
ṚV, 1, 14, 10.2 pibā mitrasya dhāmabhiḥ //
ṚV, 1, 21, 3.1 tā mitrasya praśastaya indrāgnī tā havāmahe /
ṚV, 1, 23, 4.1 mitraṃ vayaṃ havāmahe varuṇaṃ somapītaye /
ṚV, 1, 23, 6.1 varuṇaḥ prāvitā bhuvan mitro viśvābhir ūtibhiḥ /
ṚV, 1, 26, 4.1 ā no barhī riśādaso varuṇo mitro aryamā /
ṚV, 1, 36, 4.1 devāsas tvā varuṇo mitro aryamā saṃ dūtam pratnam indhate /
ṚV, 1, 36, 17.2 agniḥ prāvan mitrota medhyātithim agniḥ sātā upastutam //
ṚV, 1, 38, 13.2 agnim mitraṃ na darśatam //
ṚV, 1, 40, 5.2 yasminn indro varuṇo mitro aryamā devā okāṃsi cakrire //
ṚV, 1, 41, 1.1 yaṃ rakṣanti pracetaso varuṇo mitro aryamā /
ṚV, 1, 41, 7.1 kathā rādhāma sakhāya stomam mitrasyāryamṇaḥ /
ṚV, 1, 43, 3.1 yathā no mitro varuṇo yathā rudraś ciketati /
ṚV, 1, 44, 12.1 yad devānām mitramahaḥ purohito 'ntaro yāsi dūtyam /
ṚV, 1, 44, 13.2 ā sīdantu barhiṣi mitro aryamā prātaryāvāṇo adhvaram //
ṚV, 1, 50, 11.1 udyann adya mitramaha ārohann uttarāṃ divam /
ṚV, 1, 58, 6.2 hotāram agne atithiṃ vareṇyam mitraṃ na śevaṃ divyāya janmane //
ṚV, 1, 58, 8.1 acchidrā sūno sahaso no adya stotṛbhyo mitramahaḥ śarma yaccha /
ṚV, 1, 67, 1.1 vaneṣu jāyur marteṣu mitro vṛṇīte śruṣṭiṃ rājevājuryam //
ṚV, 1, 73, 3.1 devo na yaḥ pṛthivīṃ viśvadhāyā upakṣeti hitamitro na rājā /
ṚV, 1, 75, 4.1 tvaṃ jāmir janānām agne mitro asi priyaḥ /
ṚV, 1, 77, 3.1 sa hi kratuḥ sa maryaḥ sa sādhur mitro na bhūd adbhutasya rathīḥ /
ṚV, 1, 79, 3.2 aryamā mitro varuṇaḥ parijmā tvacam pṛñcanty uparasya yonau //
ṚV, 1, 89, 3.1 tān pūrvayā nividā hūmahe vayam bhagam mitram aditiṃ dakṣam asridham /
ṚV, 1, 90, 1.1 ṛjunītī no varuṇo mitro nayatu vidvān /
ṚV, 1, 90, 9.1 śaṃ no mitraḥ śaṃ varuṇaḥ śaṃ no bhavatv aryamā /
ṚV, 1, 91, 3.2 śuciṣ ṭvam asi priyo na mitro dakṣāyyo aryamevāsi soma //
ṚV, 1, 91, 12.2 sumitraḥ soma no bhava //
ṚV, 1, 94, 12.1 ayam mitrasya varuṇasya dhāyase 'vayātām marutāṃ heḍo adbhutaḥ /
ṚV, 1, 94, 13.1 devo devānām asi mitro adbhuto vasur vasūnām asi cārur adhvare /
ṚV, 1, 94, 16.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 95, 11.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 96, 9.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 98, 3.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 100, 19.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 101, 11.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 102, 11.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 103, 8.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 105, 19.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 106, 1.1 indram mitraṃ varuṇam agnim ūtaye mārutaṃ śardho aditiṃ havāmahe /
ṚV, 1, 106, 7.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 107, 3.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 108, 13.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 109, 8.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 110, 9.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 111, 5.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 112, 25.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 113, 20.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 114, 11.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 115, 1.1 citraṃ devānām ud agād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
ṚV, 1, 115, 5.1 tan mitrasya varuṇasyābhicakṣe sūryo rūpaṃ kṛṇute dyor upasthe /
ṚV, 1, 115, 6.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 1, 122, 7.1 stuṣe sā vāṃ varuṇa mitra rātir gavāṃ śatā pṛkṣayāmeṣu pajre /
ṚV, 1, 129, 3.3 mitrāya vocaṃ varuṇāya saprathaḥ sumṛᄆīkāya saprathaḥ //
ṚV, 1, 129, 10.1 tvaṃ na indra rāyā tarūṣasograṃ cit tvā mahimā sakṣad avase mahe mitraṃ nāvase /
ṚV, 1, 136, 2.2 dyukṣam mitrasya sādanam aryamṇo varuṇasya ca /
ṚV, 1, 136, 3.3 mitras tayor varuṇo yātayajjano 'ryamā yātayajjanaḥ //
ṚV, 1, 136, 4.1 ayam mitrāya varuṇāya śantamaḥ somo bhūtv avapāneṣv ābhago devo deveṣv ābhagaḥ /
ṚV, 1, 136, 5.1 yo mitrāya varuṇāyāvidhaj jano 'narvāṇaṃ tam pari pāto aṃhaso dāśvāṃsam martam aṃhasaḥ /
ṚV, 1, 136, 6.1 namo dive bṛhate rodasībhyām mitrāya vocaṃ varuṇāya mīᄆhuṣe sumṛᄆīkāya mīᄆhuṣe /
ṚV, 1, 136, 7.2 agnir mitro varuṇaḥ śarma yaṃsan tad aśyāma maghavāno vayaṃ ca //
ṚV, 1, 137, 2.3 suto mitrāya varuṇāya pītaye cārur ṛtāya pītaye //
ṚV, 1, 141, 9.1 tvayā hy agne varuṇo dhṛtavrato mitraḥ śāśadre aryamā sudānavaḥ /
ṚV, 1, 143, 7.1 ghṛtapratīkaṃ va ṛtasya dhūrṣadam agnim mitraṃ na samidhāna ṛñjate /
ṚV, 1, 151, 1.1 mitraṃ na yaṃ śimyā goṣu gavyavaḥ svādhyo vidathe apsu jījanan /
ṚV, 1, 151, 2.1 yaddha tyad vām purumīᄆhasya sominaḥ pra mitrāso na dadhire svābhuvaḥ /
ṚV, 1, 151, 6.1 ā vām ṛtāya keśinīr anūṣata mitra yatra varuṇa gātum arcathaḥ /
ṚV, 1, 152, 4.2 anavapṛgṇā vitatā vasānam priyam mitrasya varuṇasya dhāma //
ṚV, 1, 152, 5.2 acittam brahma jujuṣur yuvānaḥ pra mitre dhāma varuṇe gṛṇantaḥ //
ṚV, 1, 156, 1.1 bhavā mitro na śevyo ghṛtāsutir vibhūtadyumna evayā u saprathāḥ /
ṚV, 1, 162, 1.1 mā no mitro varuṇo aryamāyur indra ṛbhukṣā marutaḥ pari khyan /
ṚV, 1, 164, 46.1 indram mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān /
ṚV, 1, 170, 5.1 tvam īśiṣe vasupate vasūnāṃ tvam mitrāṇām mitrapate dheṣṭhaḥ /
ṚV, 1, 170, 5.1 tvam īśiṣe vasupate vasūnāṃ tvam mitrāṇām mitrapate dheṣṭhaḥ /
ṚV, 1, 186, 2.1 ā no viśva āskrā gamantu devā mitro aryamā varuṇaḥ sajoṣāḥ /
ṚV, 1, 186, 8.2 pṛṣadaśvāso 'vanayo na rathā riśādaso mitrayujo na devāḥ //
ṚV, 1, 190, 6.1 supraituḥ sūyavaso na panthā durniyantuḥ pariprīto na mitraḥ /
ṚV, 2, 1, 4.1 tvam agne rājā varuṇo dhṛtavratas tvam mitro bhavasi dasma īḍyaḥ /
ṚV, 2, 1, 5.1 tvam agne tvaṣṭā vidhate suvīryaṃ tava gnāvo mitramahaḥ sajātyam /
ṚV, 2, 2, 3.2 ratham iva vedyaṃ śukraśociṣam agnim mitraṃ na kṣitiṣu praśaṃsyam //
ṚV, 2, 4, 1.2 mitra iva yo didhiṣāyyo bhūd deva ādeve jane jātavedāḥ //
ṚV, 2, 4, 3.1 agniṃ devāso mānuṣīṣu vikṣu priyaṃ dhuḥ kṣeṣyanto na mitram /
ṚV, 2, 11, 14.1 rāsi kṣayaṃ rāsi mitram asme rāsi śardha indra mārutaṃ naḥ /
ṚV, 2, 27, 1.2 śṛṇotu mitro aryamā bhago nas tuvijāto varuṇo dakṣo aṃśaḥ //
ṚV, 2, 27, 2.1 imaṃ stomaṃ sakratavo me adya mitro aryamā varuṇo juṣanta /
ṚV, 2, 27, 6.1 sugo hi vo aryaman mitra panthā anṛkṣaro varuṇa sādhur asti /
ṚV, 2, 27, 7.2 bṛhan mitrasya varuṇasya śarmopa syāma puruvīrā ariṣṭāḥ //
ṚV, 2, 27, 8.2 ṛtenādityā mahi vo mahitvaṃ tad aryaman varuṇa mitra cāru //
ṚV, 2, 27, 14.1 adite mitra varuṇota mṛḍa yad vo vayaṃ cakṛmā kaccid āgaḥ /
ṚV, 2, 29, 1.2 śṛṇvato vo varuṇa mitra devā bhadrasya vidvāṁ avase huve vaḥ //
ṚV, 2, 34, 4.1 pṛkṣe tā viśvā bhuvanā vavakṣire mitrāya vā sadam ā jīradānavaḥ /
ṚV, 2, 38, 9.1 na yasyendro varuṇo na mitro vratam aryamā na minanti rudraḥ /
ṚV, 3, 4, 2.1 yaṃ devāsas trir ahann āyajante dive dive varuṇo mitro agniḥ /
ṚV, 3, 4, 6.2 yathā no mitro varuṇo jujoṣad indro marutvāṁ uta vā mahobhiḥ //
ṚV, 3, 5, 3.1 adhāyy agnir mānuṣīṣu vikṣv apāṃ garbho mitra ṛtena sādhan /
ṚV, 3, 5, 4.1 mitro agnir bhavati yat samiddho mitro hotā varuṇo jātavedāḥ /
ṚV, 3, 5, 4.1 mitro agnir bhavati yat samiddho mitro hotā varuṇo jātavedāḥ /
ṚV, 3, 5, 4.2 mitro adhvaryur iṣiro damūnā mitraḥ sindhūnām uta parvatānām //
ṚV, 3, 5, 4.2 mitro adhvaryur iṣiro damūnā mitraḥ sindhūnām uta parvatānām //
ṚV, 3, 5, 9.2 mitro agnir īḍyo mātariśvā dūto vakṣad yajathāya devān //
ṚV, 3, 14, 4.1 mitraś ca tubhyaṃ varuṇaḥ sahasvo 'gne viśve marutaḥ sumnam arcan /
ṚV, 3, 54, 10.2 mitraḥ samrājo varuṇo yuvāna ādityāsaḥ kavayaḥ paprathānāḥ //
ṚV, 3, 55, 6.2 mitrasya tā varuṇasya vratāni mahad devānām asuratvam ekam //
ṚV, 3, 55, 21.1 imāṃ ca naḥ pṛthivīṃ viśvadhāyā upa kṣeti hitamitro na rājā /
ṚV, 3, 58, 4.2 imā hi vāṃ goṛjīkā madhūni pra mitrāso na dadur usro agre //
ṚV, 3, 59, 1.1 mitro janān yātayati bruvāṇo mitro dādhāra pṛthivīm uta dyām /
ṚV, 3, 59, 1.1 mitro janān yātayati bruvāṇo mitro dādhāra pṛthivīm uta dyām /
ṚV, 3, 59, 1.2 mitraḥ kṛṣṭīr animiṣābhi caṣṭe mitrāya havyaṃ ghṛtavaj juhota //
ṚV, 3, 59, 1.2 mitraḥ kṛṣṭīr animiṣābhi caṣṭe mitrāya havyaṃ ghṛtavaj juhota //
ṚV, 3, 59, 2.1 pra sa mitra marto astu prayasvān yas ta āditya śikṣati vratena /
ṚV, 3, 59, 3.2 ādityasya vratam upakṣiyanto vayam mitrasya sumatau syāma //
ṚV, 3, 59, 4.1 ayam mitro namasyaḥ suśevo rājā sukṣatro ajaniṣṭa vedhāḥ /
ṚV, 3, 59, 5.2 tasmā etat panyatamāya juṣṭam agnau mitrāya havir ā juhota //
ṚV, 3, 59, 6.1 mitrasya carṣaṇīdhṛto 'vo devasya sānasi /
ṚV, 3, 59, 7.1 abhi yo mahinā divam mitro babhūva saprathāḥ /
ṚV, 3, 59, 8.1 mitrāya pañca yemire janā abhiṣṭiśavase /
ṚV, 3, 59, 9.1 mitro deveṣv āyuṣu janāya vṛktabarhiṣe /
ṚV, 3, 61, 7.2 mahī mitrasya varuṇasya māyā candreva bhānuṃ vi dadhe purutrā //
ṚV, 4, 1, 18.2 viśve viśvāsu duryāsu devā mitra dhiye varuṇa satyam astu //
ṚV, 4, 2, 4.1 aryamaṇaṃ varuṇam mitram eṣām indrāviṣṇū maruto aśvinota /
ṚV, 4, 3, 5.2 kathā mitrāya mīḍhuṣe pṛthivyai bravaḥ kad aryamṇe kad bhagāya //
ṚV, 4, 4, 15.2 dahāśaso rakṣasaḥ pāhy asmān druho nido mitramaho avadyāt //
ṚV, 4, 5, 4.2 pra ye minanti varuṇasya dhāma priyā mitrasya cetato dhruvāṇi //
ṚV, 4, 6, 7.2 adhā mitro na sudhitaḥ pāvako 'gnir dīdāya mānuṣīṣu vikṣu //
ṚV, 4, 13, 2.2 anu vrataṃ varuṇo yanti mitro yat sūryaṃ divy ārohayanti //
ṚV, 4, 33, 10.2 te rāyas poṣaṃ draviṇāny asme dhatta ṛbhavaḥ kṣemayanto na mitram //
ṚV, 4, 39, 3.2 anāgasaṃ tam aditiḥ kṛṇotu sa mitreṇa varuṇenā sajoṣāḥ //
ṚV, 4, 39, 4.2 svastaye varuṇam mitram agniṃ havāmaha indraṃ vajrabāhum //
ṚV, 4, 55, 1.2 sahīyaso varuṇa mitra martāt ko vo 'dhvare varivo dhāti devāḥ //
ṚV, 4, 55, 5.2 pāt patir janyād aṃhaso no mitro mitriyād uta na uruṣyet //
ṚV, 4, 55, 7.2 nahi mitrasya varuṇasya dhāsim arhāmasi pramiyaṃ sānv agneḥ //
ṚV, 4, 55, 10.1 tat su naḥ savitā bhago varuṇo mitro aryamā /
ṚV, 4, 56, 7.1 mahī mitrasya sādhathas tarantī pipratī ṛtam /
ṚV, 5, 3, 1.1 tvam agne varuṇo jāyase yat tvam mitro bhavasi yat samiddhaḥ /
ṚV, 5, 3, 2.2 añjanti mitraṃ sudhitaṃ na gobhir yad dampatī samanasā kṛṇoṣi //
ṚV, 5, 9, 6.1 tavāham agna ūtibhir mitrasya ca praśastibhiḥ /
ṚV, 5, 10, 2.2 tve asuryam āruhat krāṇā mitro na yajñiyaḥ //
ṚV, 5, 16, 1.2 yam mitraṃ na praśastibhir martāso dadhire puraḥ //
ṚV, 5, 26, 9.1 edam maruto aśvinā mitraḥ sīdantu varuṇaḥ /
ṚV, 5, 40, 7.2 tvam mitro asi satyarādhās tau mehāvataṃ varuṇaś ca rājā //
ṚV, 5, 41, 2.1 te no mitro varuṇo aryamāyur indra ṛbhukṣā maruto juṣanta /
ṚV, 5, 42, 1.1 pra śantamā varuṇaṃ dīdhitī gīr mitram bhagam aditiṃ nūnam aśyāḥ /
ṚV, 5, 42, 2.2 brahma priyaṃ devahitaṃ yad asty aham mitre varuṇe yan mayobhu //
ṚV, 5, 46, 2.1 agna indra varuṇa mitra devāḥ śardhaḥ pra yanta mārutota viṣṇo /
ṚV, 5, 46, 5.2 bṛhaspatiḥ śarma pūṣota no yamad varūthyaṃ varuṇo mitro aryamā //
ṚV, 5, 49, 3.2 indro viṣṇur varuṇo mitro agnir ahāni bhadrā janayanta dasmāḥ //
ṚV, 5, 49, 5.1 pra ye vasubhya īvad ā namo dur ye mitre varuṇe sūktavācaḥ /
ṚV, 5, 52, 14.1 accha ṛṣe mārutaṃ gaṇaṃ dānā mitraṃ na yoṣaṇā /
ṚV, 5, 62, 3.1 adhārayatam pṛthivīm uta dyām mitrarājānā varuṇā mahobhiḥ /
ṚV, 5, 62, 5.2 namasvantā dhṛtadakṣādhi garte mitrāsāthe varuṇeᄆāsv antaḥ //
ṚV, 5, 62, 8.2 ā rohatho varuṇa mitra gartam ataś cakṣāthe aditiṃ ditiṃ ca //
ṚV, 5, 64, 1.1 varuṇaṃ vo riśādasam ṛcā mitraṃ havāmahe /
ṚV, 5, 64, 3.1 yan nūnam aśyāṃ gatim mitrasya yāyām pathā /
ṚV, 5, 64, 5.1 ā no mitra sudītibhir varuṇaś ca sadhastha ā /
ṚV, 5, 65, 1.2 varuṇo yasya darśato mitro vā vanate giraḥ //
ṚV, 5, 65, 4.1 mitro aṃhoś cid ād uru kṣayāya gātuṃ vanate /
ṚV, 5, 65, 4.2 mitrasya hi pratūrvataḥ sumatir asti vidhataḥ //
ṚV, 5, 65, 5.1 vayam mitrasyāvasi syāma saprathastame /
ṚV, 5, 65, 6.1 yuvam mitremaṃ janaṃ yatathaḥ saṃ ca nayathaḥ /
ṚV, 5, 66, 6.1 ā yad vām īyacakṣasā mitra vayaṃ ca sūrayaḥ /
ṚV, 5, 67, 1.2 varuṇa mitrāryaman varṣiṣṭhaṃ kṣatram āśāthe //
ṚV, 5, 67, 2.1 ā yad yoniṃ hiraṇyayaṃ varuṇa mitra sadathaḥ /
ṚV, 5, 67, 3.1 viśve hi viśvavedaso varuṇo mitro aryamā /
ṚV, 5, 67, 5.1 ko nu vām mitrāstuto varuṇo vā tanūnām /
ṚV, 5, 68, 1.1 pra vo mitrāya gāyata varuṇāya vipā girā /
ṚV, 5, 68, 2.1 samrājā yā ghṛtayonī mitraś cobhā varuṇaś ca /
ṚV, 5, 69, 1.1 trī rocanā varuṇa trīṃr uta dyūn trīṇi mitra dhārayatho rajāṃsi /
ṚV, 5, 69, 2.1 irāvatīr varuṇa dhenavo vām madhumad vāṃ sindhavo mitra duhre /
ṚV, 5, 70, 1.2 mitra vaṃsi vāṃ sumatim //
ṚV, 5, 71, 1.1 ā no gantaṃ riśādasā varuṇa mitra barhaṇā /
ṚV, 5, 71, 2.1 viśvasya hi pracetasā varuṇa mitra rājathaḥ /
ṚV, 5, 71, 3.1 upa naḥ sutam ā gataṃ varuṇa mitra dāśuṣaḥ /
ṚV, 5, 72, 1.1 ā mitre varuṇe vayaṃ gīrbhir juhumo atrivat /
ṚV, 5, 72, 3.1 mitraś ca no varuṇaś ca juṣetāṃ yajñam iṣṭaye /
ṚV, 5, 81, 4.2 uta rātrīm ubhayataḥ parīyasa uta mitro bhavasi deva dharmabhiḥ //
ṚV, 6, 2, 1.1 tvaṃ hi kṣaitavad yaśo 'gne mitro na patyase /
ṚV, 6, 2, 11.1 acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ /
ṚV, 6, 3, 1.2 yaṃ tvam mitreṇa varuṇaḥ sajoṣā deva pāsi tyajasā martam aṃhaḥ //
ṚV, 6, 3, 6.1 sa īṃ rebho na prati vasta usrāḥ śociṣā rārapīti mitramahāḥ /
ṚV, 6, 5, 4.1 yo naḥ sanutyo abhidāsad agne yo antaro mitramaho vanuṣyāt /
ṚV, 6, 8, 3.1 vy astabhnād rodasī mitro adbhuto 'ntarvāvad akṛṇoj jyotiṣā tamaḥ /
ṚV, 6, 13, 2.2 agne mitro na bṛhata ṛtasyāsi kṣattā vāmasya deva bhūreḥ //
ṚV, 6, 14, 6.1 acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ /
ṚV, 6, 15, 2.1 mitraṃ na yaṃ sudhitam bhṛgavo dadhur vanaspatāv īḍyam ūrdhvaśociṣam /
ṚV, 6, 21, 9.1 protaye varuṇam mitram indram marutaḥ kṛṣvāvase no adya /
ṚV, 6, 24, 5.2 mitro no atra varuṇaś ca pūṣāryo vaśasya paryetāsti //
ṚV, 6, 44, 7.1 avidad dakṣam mitro navīyān papāno devebhyo vasyo acait /
ṚV, 6, 47, 28.1 indrasya vajro marutām anīkam mitrasya garbho varuṇasya nābhiḥ /
ṚV, 6, 48, 1.2 pra pra vayam amṛtaṃ jātavedasam priyam mitraṃ na śaṃsiṣam //
ṚV, 6, 49, 1.2 ta ā gamantu ta iha śruvantu sukṣatrāso varuṇo mitro agniḥ //
ṚV, 6, 50, 1.1 huve vo devīm aditiṃ namobhir mṛᄆīkāya varuṇam mitram agnim /
ṚV, 6, 51, 1.1 ud u tyac cakṣur mahi mitrayor āṃ eti priyaṃ varuṇayor adabdham /
ṚV, 6, 51, 3.1 stuṣa u vo maha ṛtasya gopān aditim mitraṃ varuṇaṃ sujātān /
ṚV, 6, 51, 10.2 sukṣatrāso varuṇo mitro agnir ṛtadhītayo vakmarājasatyāḥ //
ṚV, 6, 52, 11.1 stotram indro marudgaṇas tvaṣṭṛmān mitro aryamā /
ṚV, 6, 62, 9.1 ya īṃ rājānāv ṛtuthā vidadhad rajaso mitro varuṇaś ciketat /
ṚV, 7, 5, 6.1 tve asuryaṃ vasavo ny ṛṇvan kratuṃ hi te mitramaho juṣanta /
ṚV, 7, 9, 3.1 amūraḥ kavir aditir vivasvān susaṃsan mitro atithiḥ śivo naḥ /
ṚV, 7, 12, 3.1 tvaṃ varuṇa uta mitro agne tvāṃ vardhanti matibhir vasiṣṭhāḥ /
ṚV, 7, 18, 10.1 īyur gāvo na yavasād agopā yathākṛtam abhi mitraṃ citāsaḥ /
ṚV, 7, 34, 25.1 tan na indro varuṇo mitro agnir āpa oṣadhīr vanino juṣanta /
ṚV, 7, 36, 2.2 ino vām anyaḥ padavīr adabdho janaṃ ca mitro yatati bruvāṇaḥ //
ṚV, 7, 38, 4.2 abhi samrājo varuṇo gṛṇanty abhi mitrāso aryamā sajoṣāḥ //
ṚV, 7, 39, 5.1 āgne giro diva ā pṛthivyā mitraṃ vaha varuṇam indram agnim /
ṚV, 7, 39, 7.1 nū rodasī abhiṣṭute vasiṣṭhair ṛtāvāno varuṇo mitro agniḥ /
ṚV, 7, 40, 2.1 mitras tan no varuṇo rodasī ca dyubhaktam indro aryamā dadātu /
ṚV, 7, 40, 4.1 ayaṃ hi netā varuṇa ṛtasya mitro rājāno aryamāpo dhuḥ /
ṚV, 7, 40, 7.1 nū rodasī abhiṣṭute vasiṣṭhair ṛtāvāno varuṇo mitro agniḥ /
ṚV, 7, 51, 2.1 ādityāso aditir mādayantām mitro aryamā varuṇo rajiṣṭhāḥ /
ṚV, 7, 52, 2.1 mitras tan no varuṇo māmahanta śarma tokāya tanayāya gopāḥ /
ṚV, 7, 56, 25.1 tan na indro varuṇo mitro agnir āpa oṣadhīr vanino juṣanta /
ṚV, 7, 59, 1.2 tasmā agne varuṇa mitrāryaman marutaḥ śarma yacchata //
ṚV, 7, 60, 1.1 yad adya sūrya bravo 'nāgā udyan mitrāya varuṇāya satyam /
ṚV, 7, 60, 4.2 yasmā ādityā adhvano radanti mitro aryamā varuṇaḥ sajoṣāḥ //
ṚV, 7, 60, 5.1 ime cetāro anṛtasya bhūrer mitro aryamā varuṇo hi santi /
ṚV, 7, 60, 6.1 ime mitro varuṇo dūᄆabhāso 'cetasaṃ cic citayanti dakṣaiḥ /
ṚV, 7, 60, 8.1 yad gopāvad aditiḥ śarma bhadram mitro yacchanti varuṇaḥ sudāse /
ṚV, 7, 61, 4.1 śaṃsā mitrasya varuṇasya dhāma śuṣmo rodasī badbadhe mahitvā /
ṚV, 7, 62, 2.2 pra no mitrāya varuṇāya voco 'nāgaso aryamṇe agnaye ca //
ṚV, 7, 62, 3.1 vi naḥ sahasraṃ śurudho radantv ṛtāvāno varuṇo mitro agniḥ /
ṚV, 7, 62, 4.2 mā heᄆe bhūma varuṇasya vāyor mā mitrasya priyatamasya nṛṇām //
ṚV, 7, 62, 6.1 nū mitro varuṇo aryamā nas tmane tokāya varivo dadhantu /
ṚV, 7, 63, 1.2 cakṣur mitrasya varuṇasya devaś carmeva yaḥ samavivyak tamāṃsi //
ṚV, 7, 63, 6.1 nū mitro varuṇo aryamā nas tmane tokāya varivo dadhantu /
ṚV, 7, 64, 1.2 havyaṃ no mitro aryamā sujāto rājā sukṣatro varuṇo juṣanta //
ṚV, 7, 64, 3.1 mitras tan no varuṇo devo aryaḥ pra sādhiṣṭhebhiḥ pathibhir nayantu /
ṚV, 7, 64, 5.1 eṣa stomo varuṇa mitra tubhyaṃ somaḥ śukro na vāyave 'yāmi /
ṚV, 7, 65, 1.1 prati vāṃ sūra udite sūktair mitraṃ huve varuṇam pūtadakṣam /
ṚV, 7, 65, 5.1 eṣa stomo varuṇa mitra tubhyaṃ somaḥ śukro na vāyave 'yāmi /
ṚV, 7, 66, 1.1 pra mitrayor varuṇayo stomo na etu śūṣyaḥ /
ṚV, 7, 66, 3.2 mitra sādhayataṃ dhiyaḥ //
ṚV, 7, 66, 4.1 yad adya sūra udite 'nāgā mitro aryamā /
ṚV, 7, 66, 7.1 prati vāṃ sūra udite mitraṃ gṛṇīṣe varuṇam /
ṚV, 7, 66, 9.1 te syāma deva varuṇa te mitra sūribhiḥ saha /
ṚV, 7, 66, 11.2 anāpyaṃ varuṇo mitro aryamā kṣatraṃ rājāna āśata //
ṚV, 7, 66, 12.2 yad ohate varuṇo mitro aryamā yūyam ṛtasya rathyaḥ //
ṚV, 7, 66, 17.2 mitraś ca somapītaye //
ṚV, 7, 66, 18.1 divo dhāmabhir varuṇa mitraś cā yātam adruhā /
ṚV, 7, 82, 5.2 kṣemeṇa mitro varuṇaṃ duvasyati marudbhir ugraḥ śubham anya īyate //
ṚV, 7, 82, 10.1 asme indro varuṇo mitro aryamā dyumnaṃ yacchantu mahi śarma saprathaḥ /
ṚV, 7, 83, 10.1 asme indro varuṇo mitro aryamā dyumnaṃ yacchantu mahi śarma saprathaḥ /
ṚV, 7, 93, 7.1 so agna enā namasā samiddho 'cchā mitraṃ varuṇam indraṃ voceḥ /
ṚV, 8, 12, 12.1 sanir mitrasya papratha indraḥ somasya pītaye /
ṚV, 8, 15, 9.1 tvāṃ viṣṇur bṛhan kṣayo mitro gṛṇāti varuṇaḥ /
ṚV, 8, 18, 3.1 tat su naḥ savitā bhago varuṇo mitro aryamā /
ṚV, 8, 18, 20.2 mitram īmahe varuṇaṃ svastaye //
ṚV, 8, 18, 21.1 aneho mitrāryaman nṛvad varuṇa śaṃsyam /
ṚV, 8, 19, 4.2 sa no mitrasya varuṇasya so apām ā sumnaṃ yakṣate divi //
ṚV, 8, 19, 16.1 yena caṣṭe varuṇo mitro aryamā yena nāsatyā bhagaḥ /
ṚV, 8, 19, 25.1 yad agne martyas tvaṃ syām aham mitramaho amartyaḥ /
ṚV, 8, 19, 35.2 vayaṃ te vo varuṇa mitrāryaman syāmed ṛtasya rathyaḥ //
ṚV, 8, 23, 8.2 mitraṃ na jane sudhitam ṛtāvani //
ṚV, 8, 25, 2.1 mitrā tanā na rathyā varuṇo yaś ca sukratuḥ /
ṚV, 8, 25, 13.2 mitro yat pānti varuṇo yad aryamā //
ṚV, 8, 25, 17.2 mitrasya vratā varuṇasya dīrghaśrut //
ṚV, 8, 26, 11.2 sajoṣasā varuṇo mitro aryamā //
ṚV, 8, 27, 6.1 abhi priyā maruto yā vo aśvyā havyā mitra prayāthana /
ṚV, 8, 27, 15.2 na taṃ dhūrtir varuṇa mitra martyaṃ yo vo dhāmabhyo 'vidhat //
ṚV, 8, 27, 17.2 aryamā mitro varuṇaḥ sarātayo yaṃ trāyante sajoṣasaḥ //
ṚV, 8, 28, 2.1 varuṇo mitro aryamā smadrātiṣāco agnayaḥ /
ṚV, 8, 31, 13.1 yathā no mitro aryamā varuṇaḥ santi gopāḥ /
ṚV, 8, 31, 14.2 saparyantaḥ purupriyam mitraṃ na kṣetrasādhasam //
ṚV, 8, 44, 14.1 sa no mitramahas tvam agne śukreṇa śociṣā /
ṚV, 8, 46, 4.2 mitraḥ pānty adruhaḥ //
ṚV, 8, 47, 1.1 mahi vo mahatām avo varuṇa mitra dāśuṣe /
ṚV, 8, 47, 9.2 mātā mitrasya revato 'ryamṇo varuṇasya cānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 52, 3.2 yasmai viṣṇus trīṇi padā vicakrama upa mitrasya dharmabhiḥ //
ṚV, 8, 60, 7.2 evā daha mitramaho yo asmadhrug durmanmā kaś ca venati //
ṚV, 8, 67, 2.1 mitro no aty aṃhatiṃ varuṇaḥ parṣad aryamā /
ṚV, 8, 67, 4.1 mahi vo mahatām avo varuṇa mitrāryaman /
ṚV, 8, 74, 2.1 yaṃ janāso haviṣmanto mitraṃ na sarpirāsutim /
ṚV, 8, 83, 2.1 te naḥ santu yujaḥ sadā varuṇo mitro aryamā /
ṚV, 8, 84, 1.1 preṣṭhaṃ vo atithiṃ stuṣe mitram iva priyam /
ṚV, 8, 94, 5.1 pibanti mitro aryamā tanā pūtasya varuṇaḥ /
ṚV, 8, 101, 5.1 pra mitrāya prāryamṇe sacathyam ṛtāvaso /
ṚV, 8, 102, 12.2 mitraṃ na yātayajjanam //
ṚV, 9, 2, 6.1 acikradad vṛṣā harir mahān mitro na darśataḥ /
ṚV, 9, 61, 9.2 cārur mitre varuṇe ca //
ṚV, 9, 64, 24.1 rasaṃ te mitro aryamā pibanti varuṇaḥ kave /
ṚV, 9, 70, 8.2 juṣṭo mitrāya varuṇāya vāyave tridhātu madhu kriyate sukarmabhiḥ //
ṚV, 9, 77, 5.2 asāvi mitro vṛjaneṣu yajñiyo 'tyo na yūthe vṛṣayuḥ kanikradat //
ṚV, 9, 81, 4.1 ā naḥ pūṣā pavamānaḥ surātayo mitro gacchantu varuṇaḥ sajoṣasaḥ /
ṚV, 9, 85, 6.2 svādur mitrāya varuṇāya vāyave bṛhaspataye madhumāṁ adābhyaḥ //
ṚV, 9, 86, 11.2 harir mitrasya sadaneṣu sīdati marmṛjāno 'vibhiḥ sindhubhir vṛṣā //
ṚV, 9, 88, 8.2 śuciṣ ṭvam asi priyo na mitro dakṣāyyo aryamevāsi soma //
ṚV, 9, 90, 5.1 matsi soma varuṇam matsi mitram matsīndram indo pavamāna viṣṇum /
ṚV, 9, 97, 58.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //
ṚV, 9, 100, 5.2 indrāya pātave suto mitrāya varuṇāya ca //
ṚV, 9, 101, 10.2 mitrāḥ suvānā arepasaḥ svādhyaḥ svarvidaḥ //
ṚV, 9, 104, 3.2 yathā mitrāya varuṇāya śantamaḥ //
ṚV, 9, 107, 15.2 arṣan mitrasya varuṇasya dharmaṇā pra hinvāna ṛtam bṛhat //
ṚV, 9, 108, 16.2 juṣṭo mitrāya varuṇāya vāyave divo viṣṭambha uttamaḥ //
ṚV, 9, 109, 1.1 pari pra dhanvendrāya soma svādur mitrāya pūṣṇe bhagāya //
ṚV, 10, 7, 5.1 dyubhir hitam mitram iva prayogam pratnam ṛtvijam adhvarasya jāram /
ṚV, 10, 8, 4.2 ṛtāya sapta dadhiṣe padāni janayan mitraṃ tanve svāyai //
ṚV, 10, 10, 6.2 bṛhan mitrasya varuṇasya dhāma kad u brava āhano vīcyā nṝn //
ṚV, 10, 12, 5.2 mitraś ciddhi ṣmā juhurāṇo devāñchloko na yātām api vājo asti //
ṚV, 10, 12, 8.2 mitro no atrāditir anāgān savitā devo varuṇāya vocat //
ṚV, 10, 20, 2.1 agnim īḍe bhujāṃ yaviṣṭhaṃ śāsā mitraṃ durdharītum /
ṚV, 10, 22, 1.1 kuha śruta indraḥ kasminn adya jane mitro na śrūyate /
ṚV, 10, 22, 2.2 mitro na yo janeṣv ā yaśaś cakre asāmy ā //
ṚV, 10, 27, 12.2 bhadrā vadhūr bhavati yat supeśāḥ svayaṃ sā mitraṃ vanute jane cit //
ṚV, 10, 29, 4.2 mitro na satya urugāya bhṛtyā anne samasya yad asan manīṣāḥ //
ṚV, 10, 30, 1.2 mahīm mitrasya varuṇasya dhāsim pṛthujrayase rīradhā suvṛktim //
ṚV, 10, 31, 9.2 mitro yatra varuṇo ajyamāno 'gnir vane na vy asṛṣṭa śokam //
ṚV, 10, 35, 10.2 indram mitraṃ varuṇaṃ sātaye bhagaṃ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 36, 1.1 uṣāsānaktā bṛhatī supeśasā dyāvākṣāmā varuṇo mitro aryamā /
ṚV, 10, 36, 3.1 viśvasmān no aditiḥ pātv aṃhaso mātā mitrasya varuṇasya revataḥ /
ṚV, 10, 36, 12.1 maho agneḥ sam idhānasya śarmaṇy anāgā mitre varuṇe svastaye /
ṚV, 10, 36, 13.1 ye savituḥ satyasavasya viśve mitrasya vrate varuṇasya devāḥ /
ṚV, 10, 37, 1.1 namo mitrasya varuṇasya cakṣase maho devāya tad ṛtaṃ saparyata /
ṚV, 10, 37, 7.2 udyantaṃ tvā mitramaho dive dive jyog jīvāḥ prati paśyema sūrya //
ṚV, 10, 63, 9.2 agnim mitraṃ varuṇaṃ sātaye bhagaṃ dyāvāpṛthivī marutaḥ svastaye //
ṚV, 10, 64, 12.1 yām me dhiyam maruta indra devā adadāta varuṇa mitra yūyam /
ṚV, 10, 65, 1.1 agnir indro varuṇo mitro aryamā vāyuḥ pūṣā sarasvatī sajoṣasaḥ /
ṚV, 10, 65, 5.1 mitrāya śikṣa varuṇāya dāśuṣe yā samrājā manasā na pra yucchataḥ /
ṚV, 10, 65, 9.1 parjanyāvātā vṛṣabhā purīṣiṇendravāyū varuṇo mitro aryamā /
ṚV, 10, 68, 2.2 jane mitro na dampatī anakti bṛhaspate vājayāśūṃr ivājau //
ṚV, 10, 79, 7.2 cakṣade mitro vasubhiḥ sujātaḥ sam ānṛdhe parvabhir vāvṛdhānaḥ //
ṚV, 10, 85, 17.1 sūryāyai devebhyo mitrāya varuṇāya ca /
ṚV, 10, 87, 1.1 rakṣohaṇaṃ vājinam ā jigharmi mitram prathiṣṭham upa yāmi śarma /
ṚV, 10, 89, 8.2 pra ye mitrasya varuṇasya dhāma yujaṃ na janā minanti mitram //
ṚV, 10, 89, 8.2 pra ye mitrasya varuṇasya dhāma yujaṃ na janā minanti mitram //
ṚV, 10, 89, 9.1 pra ye mitram prāryamaṇaṃ durevāḥ pra saṃgiraḥ pra varuṇam minanti /
ṚV, 10, 92, 4.2 indro mitro varuṇaḥ saṃ cikitrire 'tho bhagaḥ savitā pūtadakṣasaḥ //
ṚV, 10, 92, 6.2 tebhiś caṣṭe varuṇo mitro aryamendro devebhir arvaśebhir arvaśaḥ //
ṚV, 10, 93, 4.1 te ghā rājāno amṛtasya mandrā aryamā mitro varuṇaḥ parijmā /
ṚV, 10, 98, 1.1 bṛhaspate prati me devatām ihi mitro vā yad varuṇo vāsi pūṣā /
ṚV, 10, 106, 5.1 vaṃsageva pūṣaryā śimbātā mitreva ṛtā śatarā śātapantā /
ṚV, 10, 109, 2.2 anvartitā varuṇo mitra āsīd agnir hotā hastagṛhyā nināya //
ṚV, 10, 110, 1.2 ā ca vaha mitramahaś cikitvān tvaṃ dūtaḥ kavir asi pracetāḥ //
ṚV, 10, 113, 5.2 avābharad dhṛṣito vajram āyasaṃ śevam mitrāya varuṇāya dāśuṣe //
ṚV, 10, 115, 7.2 mitrāso na ye sudhitā ṛtāyavo dyāvo na dyumnair abhi santi mānuṣān //
ṚV, 10, 126, 1.2 sajoṣaso yam aryamā mitro nayanti varuṇo ati dviṣaḥ //
ṚV, 10, 126, 2.1 taddhi vayaṃ vṛṇīmahe varuṇa mitrāryaman /
ṚV, 10, 126, 3.1 te nūnaṃ no 'yam ūtaye varuṇo mitro aryamā /
ṚV, 10, 126, 4.1 yūyaṃ viśvam pari pātha varuṇo mitro aryamā /
ṚV, 10, 126, 5.1 ādityāso ati sridho varuṇo mitro aryamā /
ṚV, 10, 126, 6.1 netāra ū ṣu ṇas tiro varuṇo mitro aryamā /
ṚV, 10, 126, 7.1 śunam asmabhyam ūtaye varuṇo mitro aryamā /
ṚV, 10, 132, 5.1 asmin sv etacchakapūta eno hite mitre nigatān hanti vīrān /
ṚV, 10, 147, 5.2 tvaṃ no mitro varuṇo na māyī pitvo na dasma dayase vibhaktā //
ṚV, 10, 185, 1.1 mahi trīṇām avo 'stu dyukṣam mitrasyāryamṇaḥ /
Ṛgvedakhilāni
ṚVKh, 1, 1, 3.1 udyantaṃ tvā mitramaha ārohantaṃ vicakṣaṇa /
ṚVKh, 1, 5, 6.1 udyantaṃ tvā mitramaha ārohantaṃ vicakṣaṇa /
ṚVKh, 2, 6, 19.1 acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ /
ṚVKh, 2, 7, 5.1 acchā no mittramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ /
ṚVKh, 2, 8, 5.1 acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ /
ṚVKh, 3, 4, 3.2 yasmai viṣṇus trīṇi padā vicakrama upa mitrasya dharmabhiḥ //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 9.1 vasus tvaṣṭā bhavo 'jaś ca mitraḥ sarpāśvinau jalam /
Arthaśāstra
ArthaŚ, 1, 12, 20.1 evaṃ śatrau ca mitre ca madhyame cāvapeccarān /
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 1, 16, 33.1 preṣaṇaṃ saṃdhipālatvaṃ pratāpo mitrasaṃgrahaḥ /
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 2, 9, 25.1 yo mahatyarthasamudaye sthitaḥ kadaryaḥ saṃnidhatte 'vanidhatte 'vasrāvayati vā saṃnidhatte svaveśmani avanidhatte paurajānapadeṣu avasrāvayati paraviṣaye tasya sattrī mantrimitrabhṛtyabandhupakṣam āgatiṃ gatiṃ ca dravyāṇām upalabheta //
ArthaŚ, 2, 10, 50.1 jñātiyaunamaukhasrauvakulahṛdayamitrasaṃkīrtanaṃ sambandhopākhyānam //
ArthaŚ, 4, 3, 18.1 mitrāṇi vā vyapāśrayeta karśanaṃ vamanaṃ vā kuryāt //
ArthaŚ, 10, 1, 9.1 caturthe viṣṭir nāyako mitrāmitrāṭavībalaṃ svapuruṣādhiṣṭhitam //
ArthaŚ, 10, 2, 7.1 mitrabalam āsāraḥ //
ArthaŚ, 10, 2, 13.1 āśrayakārī sampannaghātī pārṣṇir āsāro madhyama udāsīno vā pratikartavyaḥ saṃkaṭo mārgaḥ śodhayitavyaḥ kośo daṇḍo mitrāmitrāṭavībalaṃ viṣṭir ṛtur vā pratīkṣyāḥ kṛtadurgakarmanicayarakṣākṣayaḥ krītabalanirvedo mitrabalanirvedaś cāgamiṣyati upajapitāro vā nātitvarayanti śatrur abhiprāyaṃ vā pūrayiṣyati iti śanair yāyāt viparyaye śīghram //
ArthaŚ, 10, 2, 13.1 āśrayakārī sampannaghātī pārṣṇir āsāro madhyama udāsīno vā pratikartavyaḥ saṃkaṭo mārgaḥ śodhayitavyaḥ kośo daṇḍo mitrāmitrāṭavībalaṃ viṣṭir ṛtur vā pratīkṣyāḥ kṛtadurgakarmanicayarakṣākṣayaḥ krītabalanirvedo mitrabalanirvedaś cāgamiṣyati upajapitāro vā nātitvarayanti śatrur abhiprāyaṃ vā pūrayiṣyati iti śanair yāyāt viparyaye śīghram //
Avadānaśataka
AvŚat, 15, 3.1 paśyati bhagavān ime brāhmaṇāḥ pūrvāvaropitakuśalamūlā gṛhītamokṣamārgāḥ svahitaiṣiṇo 'bhimukhā nirvāṇe bahirmukhāḥ saṃsārād akalyāṇamitrasaṃsargād idānīṃ macchāsanaṃ vidviṣanti yannvaham eṣāṃ vinayahetor autsukyam āpadyeyeti /
Aṣṭasāhasrikā
ASāh, 1, 21.10 bhagavānāha yadi subhūte navayānasamprasthitā bodhisattvā mahāsattvāḥ pāpamitrahastagatā bhaviṣyanti uttrasiṣyanti saṃtrasiṣyanti saṃtrāsamāpatsyante /
ASāh, 1, 21.11 atha cetsubhūte navayānasamprasthitā bodhisattvā mahāsattvāḥ kalyāṇamitrahastagatā bhaviṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante //
ASāh, 1, 22.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kāni punarbhagavan bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni bhagavānāha ya enaṃ pāramitāsu avavadanti anuśāsati /
ASāh, 1, 22.6 imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyāni /
ASāh, 1, 22.7 evamukte āyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyānīti /
ASāh, 3, 26.1 punaraparaṃ kauśika sa kulaputro vā kuladuhitā vā priyo bhaviṣyati mātāpitṝṇāṃ mitrāmātyajñātisālohitaśramaṇabrāhmaṇānāṃ hitānāṃ ca pratibalaś ca bhaviṣyati śaktaś ca bhaviṣyati utpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahāya paraiś ca pratyanuyujyamānaḥ pratyanuyogavyākaraṇasamartho bhaviṣyati /
ASāh, 6, 2.9 yo vā kalyāṇamitropastabdho sattvo mahāsattvo bhavet so 'tra nāvaleṣyate na saṃleṣyate na vipatsyati na viṣādamāpatsyate na vipṛṣṭhīkariṣyati mānasam na bhagnapṛṣṭhīkariṣyati nottrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate /
ASāh, 7, 14.4 punaraparaṃ subhūte sa kulaputro vā kuladuhitā vā pāpamitrahastagato vā bhaviṣyati anabhiyukto vā bhaviṣyati skandhābhiniviṣṭo vā bhaviṣyati ātmotkarṣī pareṣāṃ paṃsako doṣāntaraprekṣī vā bhaviṣyati /
ASāh, 8, 1.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat duradhimocā bhagavan prajñāpāramitā anabhiyuktena kuśalamūlavirahitena pāpamitrahastagatena /
ASāh, 8, 1.3 duradhimocā subhūte prajñāpāramitā anabhiyuktena parīttakuśalamūlena durmedhasā anarthikena alpaśrutena hīnaprajñena pāpamitropastabdhena aśuśrūṣaṇāparipṛcchakajātīyena kuśaleṣu dharmeṣvanabhiyuktena //
ASāh, 8, 3.1 subhūtirāha duradhimocā bhagavan prajñāpāramitā paramaduradhimocā bhagavan prajñāpāramitā anabhiyuktena anavaropitakuśalamūlena pāpamitrahastagatena māravaśagatena kusīdena hīnavīryeṇa muṣitasmṛtinā duṣprajñena /
ASāh, 8, 3.3 duradhimocā subhūte prajñāpāramitā paramaduradhimocā subhūte prajñāpāramitā anabhiyuktena anavaropitakuśalamūlena pāpamitrahastagatena māravaśagatena kusīdena hīnavīryeṇa muṣitasmṛtinā duṣprajñena /
ASāh, 10, 1.1 atha khalu śakrasya devānāmindrasyaitadabhūt pūrvajinakṛtādhikārāste kulaputrāḥ kuladuhitaraśca bhaviṣyanti bahubuddhāvaropitakuśalamūlāḥ kalyāṇamitraparigṛhītāśca bhaviṣyanti yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati /
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
ASāh, 11, 11.1 punaraparaṃ subhūte dharmabhāṇako bhikṣurmitrakulabhikṣādakulaguruko bhaviṣyati /
ASāh, 11, 11.2 sa tayā mitrakulabhikṣādakulagurukatayā abhīkṣṇaṃ mitrakulabhikṣādakulānyavalokayitavyāny upasaṃkramitavyāni maṃsyate /
ASāh, 11, 11.2 sa tayā mitrakulabhikṣādakulagurukatayā abhīkṣṇaṃ mitrakulabhikṣādakulānyavalokayitavyāny upasaṃkramitavyāni maṃsyate /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 131.0 dviṣo 'mitre //
Aṣṭādhyāyī, 5, 4, 150.0 suhṛddurhṛdau mitrāmitrayoḥ //
Aṣṭādhyāyī, 6, 2, 116.0 naño jaramaramitramṛtāḥ //
Aṣṭādhyāyī, 6, 2, 165.0 sañjñāyāṃ mitrājinayoḥ //
Aṣṭādhyāyī, 6, 3, 130.0 mitre carṣau //
Buddhacarita
BCar, 2, 1.2 ahanyahanyarthagajāśvamitrair vṛddhiṃ yayau sindhurivāmbuvegaiḥ //
BCar, 2, 6.2 viśeṣato dārḍhyamiyāya mitraṃ dvāvasya pakṣāvaparastu nāsa //
BCar, 4, 64.2 vyasane cāparityāgastrividhaṃ mitralakṣaṇam //
BCar, 4, 65.2 yadi tvā samupekṣeya na bhavenmitratā mayi //
BCar, 8, 35.1 varaṃ manuṣyasya vicakṣaṇo ripurna mitramaprājñamayogapeśalam /
BCar, 11, 2.2 yanmitrapakṣe tava mitrakāma syādvṛttireṣā pariśuddhavṛtteḥ //
BCar, 11, 2.2 yanmitrapakṣe tava mitrakāma syādvṛttireṣā pariśuddhavṛtteḥ //
BCar, 11, 4.2 mitrāṇi tānīti paraimi buddhyā svasthasya vṛddhiṣviha ko hi na syāt //
BCar, 11, 5.1 evaṃ ca ye dravyamavāpya loke mitreṣu dharme ca niyojayanti /
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Indr., 11, 25.1 bhiṣagbheṣajapānānnagurumitradviṣaśca ye /
Lalitavistara
LalVis, 3, 28.20 dṛḍhamitraṃ ca tatkulaṃ bhavati /
LalVis, 4, 18.2 dānadamasaṃyamenā sattvārtha hitārtha mitrārthaḥ //
LalVis, 4, 22.1 tasmātkṣaṇaṃ labhitvā mitraṃ pratirūpa deśavāsaṃ ca /
LalVis, 7, 41.11 te cānanda sattvā mamaikajātipratibaddhāni mitrāṇi bhaviṣyanti /
LalVis, 7, 41.15 teṣāṃ keṣāṃcidānanda ahaṃ darśanena vā śravaṇena vā priyo manāpo bhaveyaṃ niṣṭhāṃ tvaṃ tatra gacchethāḥ na tāni mamaikajātipratibaddhāni mitrāṇi /
LalVis, 7, 41.21 śravaṇenāpyānanda mitrasya nanu yojanaśatāntaramapi gacchanti gatvā ca sukhitā bhavanti adṛṣṭapūrvaṃ mitraṃ dṛṣṭvā /
LalVis, 7, 41.21 śravaṇenāpyānanda mitrasya nanu yojanaśatāntaramapi gacchanti gatvā ca sukhitā bhavanti adṛṣṭapūrvaṃ mitraṃ dṛṣṭvā /
LalVis, 7, 41.23 jñāsyantyānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ pūrvaṃ mitrāṇyete sattvāstathāgatānām asmākamapyete mitrāṇi bhavantīti /
LalVis, 7, 41.23 jñāsyantyānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ pūrvaṃ mitrāṇyete sattvāstathāgatānām asmākamapyete mitrāṇi bhavantīti /
LalVis, 7, 41.24 tatkasmāt khalu punarānanda mitraṃ mitrasya priyaṃ ca manāpaṃ ca bhavati tasyāpi tadapi priyameva bhavati mitrasya yatpriyaṃ mitram tadapi priyameva bhavati manāpaṃ ca /
LalVis, 7, 41.24 tatkasmāt khalu punarānanda mitraṃ mitrasya priyaṃ ca manāpaṃ ca bhavati tasyāpi tadapi priyameva bhavati mitrasya yatpriyaṃ mitram tadapi priyameva bhavati manāpaṃ ca /
LalVis, 7, 41.24 tatkasmāt khalu punarānanda mitraṃ mitrasya priyaṃ ca manāpaṃ ca bhavati tasyāpi tadapi priyameva bhavati mitrasya yatpriyaṃ mitram tadapi priyameva bhavati manāpaṃ ca /
LalVis, 7, 41.24 tatkasmāt khalu punarānanda mitraṃ mitrasya priyaṃ ca manāpaṃ ca bhavati tasyāpi tadapi priyameva bhavati mitrasya yatpriyaṃ mitram tadapi priyameva bhavati manāpaṃ ca /
LalVis, 7, 41.27 anuparindiṣyāmo vayamanāgatānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike te 'smākamapi mitrāṇīti viditvā yathābhiprāyaṃ paripūrayiṣyanti /
LalVis, 7, 41.29 sa ca puruṣo bahumitro bhavet /
LalVis, 7, 41.30 sa tasmin pitari kālagate na hi vihanyeta pitṛmitrasuparigṛhītaḥ /
LalVis, 7, 41.32 mitrāṇīva mama tāni /
LalVis, 7, 41.34 bahumitraśca tathāgataḥ /
LalVis, 7, 41.35 tāni ca tathāgatasya mitrāṇi bhūtavādīni na mṛṣāvādīni /
LalVis, 7, 41.37 yāni tathāgatasya mitrāṇyanāgatāstathāgatā arhantaḥ samyaksaṃbuddhāḥ /
LalVis, 8, 1.4 viṃśati ca kanyāsahasrāṇi mitrāmātyātmajñātisālohitair dattāni bodhisattvasyopasthānaparicaryāyai /
LalVis, 8, 8.1 iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma /
LalVis, 12, 98.1 yaiḥ pāpamitra parivarjita dīrgharātraṃ kalyāṇamitraratanaiśca parigṛhītāḥ /
Mahābhārata
MBh, 1, 25, 13.2 viditvā bhedayantyetān amitrā mitrarūpiṇaḥ //
MBh, 1, 59, 15.1 dhātā mitro 'ryamā śakro varuṇaścāṃśa eva ca /
MBh, 1, 67, 7.2 ātmano mitram ātmaiva tathā cātmātmanaḥ pitā /
MBh, 1, 68, 40.4 bhāryā mūlaṃ trivargasya bhāryā mitraṃ mariṣyataḥ //
MBh, 1, 69, 25.8 amitraṃ vāpi mitraṃ vā sa vai uttamapūruṣaḥ //
MBh, 1, 74, 6.8 putrabhṛtyasuhṛnmitrabhāryā dharmaśca satyataḥ /
MBh, 1, 74, 12.4 suhṛnmitrajanāsteṣu sauhṛdaṃ na ca kurvate /
MBh, 1, 114, 55.1 dhātāryamā ca mitraśca varuṇo 'ṃśo bhagastathā /
MBh, 1, 138, 27.1 balavantaḥ samṛddhārthā mitrabāndhavanandanāḥ /
MBh, 1, 166, 22.1 tam uvācātha rājarṣir dvijaṃ mitrasahastadā /
MBh, 1, 192, 7.37 sthānaṃ vṛddhiṃ kṣayaṃ caiva bhūmiṃ mitrāṇi vikramam /
MBh, 1, 192, 7.39 tato 'haṃ pāṇḍavān manye mitrakośasamanvitān /
MBh, 1, 192, 7.51 maulamitrabalānāṃ ca kālajño vai yudhiṣṭhiraḥ /
MBh, 1, 192, 7.54 parikrīya dhanaiḥ śatrūn mitrāṇi ca dhanāni ca /
MBh, 1, 192, 23.1 ko hi drupadam āsādya mitraṃ kṣattaḥ sabāndhavam /
MBh, 1, 194, 13.1 vāhanāni prabhūtāni mitrāṇi bahulāni ca /
MBh, 1, 194, 14.4 yāvan na vardhate mitrai rocatāṃ tatra vikramaḥ //
MBh, 1, 196, 15.1 na mitrāṇyarthakṛcchreṣu śreyase vetarāya vā /
MBh, 1, 218, 34.2 mitraśca kṣuraparyantaṃ cakraṃ gṛhya vyatiṣṭhata //
MBh, 1, 220, 29.2 tvam aśvinau yamau mitraḥ somastvam asi cānilaḥ /
MBh, 2, 5, 14.3 mitrodāsīnaśatrūṇāṃ kaccid vetsi cikīrṣitam //
MBh, 2, 7, 19.1 agnīṣomau tathendrāgnī mitro 'tha savitāryamā /
MBh, 2, 50, 2.1 avyutpannaṃ samānārthaṃ tulyamitraṃ yudhiṣṭhiram /
MBh, 2, 57, 10.2 mitratām anuvṛttaṃ tu samupekṣeta paṇḍitaḥ //
MBh, 2, 65, 12.2 mitrāṇi draṣṭukāmena putrāṇāṃ ca balābalam //
MBh, 2, 66, 22.1 dṛḍhamūlā vayaṃ rājye mitrāṇi parigṛhya ca /
MBh, 3, 2, 31.1 tasmāt snehaṃ svapakṣebhyo mitrebhyo dhanasaṃcayāt /
MBh, 3, 8, 19.2 yāvan mitravihīnāś ca tāvacchakyā mataṃ mama //
MBh, 3, 29, 18.1 mitraiḥ saha virodhaṃ ca prāpnute tejasāvṛtaḥ /
MBh, 3, 34, 9.1 karśayāmaḥ svamitrāṇi nandayāmaś ca śātravān /
MBh, 3, 34, 21.1 karśanārtho hi yo dharmo mitrāṇām ātmanas tathā /
MBh, 3, 34, 26.2 mitrāṇi tasya naśyanti dharmārthābhyāṃ ca hīyate //
MBh, 3, 34, 66.1 amitraṃ mitrasampannaṃ mitrair bhindanti paṇḍitāḥ /
MBh, 3, 34, 66.1 amitraṃ mitrasampannaṃ mitrair bhindanti paṇḍitāḥ /
MBh, 3, 34, 66.2 bhinnair mitraiḥ parityaktaṃ durbalaṃ kurute vaśe //
MBh, 3, 35, 20.2 mitrāṇi cainam atirāgād bhajante devā ivendram anujīvanti cainam //
MBh, 3, 58, 28.3 nāsti bhāryāsamaṃ mitraṃ narasyārtasya bheṣajam //
MBh, 3, 63, 20.2 ikṣvākukulajaḥ śrīmān mitraṃ caiva bhaviṣyati //
MBh, 3, 114, 25.1 agnir mitro yonir āpo 'tha devyo viṣṇo retastvam amṛtasya nābhiḥ /
MBh, 3, 149, 40.1 tasmād deśe ca durge ca śatrumitrabaleṣu ca /
MBh, 3, 154, 13.1 drogdhavyaṃ na ca mitreṣu na viśvasteṣu karhicit /
MBh, 3, 188, 20.2 bhāryāmitrāśca puruṣā bhaviṣyanti yugakṣaye //
MBh, 3, 188, 73.2 arthayuktyā pravatsyanti mitrasambandhibāndhavāḥ /
MBh, 3, 188, 82.1 mitrasambandhinaścāpi saṃtyakṣyanti narās tadā /
MBh, 3, 201, 9.2 ekaśīlāś ca mitratvaṃ bhajante pāpakarmiṇaḥ //
MBh, 3, 246, 35.1 satāṃ saptapadaṃ mitram āhuḥ santaḥ kulocitāḥ /
MBh, 3, 246, 35.2 mitratāṃ ca puraskṛtya pṛcchāmi tvām ahaṃ vibho //
MBh, 3, 264, 21.2 tulyārimitratāṃ prāptaḥ sugrīveṇa dhanurdharaḥ //
MBh, 3, 271, 10.2 avekṣyābhyadravad vīraḥ saumitrir mitranandanaḥ //
MBh, 3, 276, 11.1 yasya śākhāmṛgā mitrā ṛkṣāḥ kālamukhās tathā /
MBh, 3, 281, 22.1 prāhuḥ saptapadaṃ mitraṃ budhās tattvārthadarśinaḥ /
MBh, 3, 281, 22.2 mitratāṃ ca puraskṛtya kiṃcid vakṣyāmi tacchṛṇu //
MBh, 3, 281, 29.1 satāṃ sakṛt saṃgatam īpsitaṃ paraṃ tataḥ paraṃ mitram iti pracakṣate /
MBh, 3, 287, 20.1 tathā preṣyeṣu sarveṣu mitrasambandhimātṛṣu /
MBh, 3, 297, 45.2 kiṃ svit pravasato mitraṃ kiṃ svinmitraṃ gṛhe sataḥ /
MBh, 3, 297, 45.2 kiṃ svit pravasato mitraṃ kiṃ svinmitraṃ gṛhe sataḥ /
MBh, 3, 297, 45.3 āturasya ca kiṃ mitraṃ kiṃ svinmitraṃ mariṣyataḥ //
MBh, 3, 297, 45.3 āturasya ca kiṃ mitraṃ kiṃ svinmitraṃ mariṣyataḥ //
MBh, 3, 297, 46.2 sārthaḥ pravasato mitraṃ bhāryā mitraṃ gṛhe sataḥ /
MBh, 3, 297, 46.2 sārthaḥ pravasato mitraṃ bhāryā mitraṃ gṛhe sataḥ /
MBh, 3, 297, 46.3 āturasya bhiṣaṅmitraṃ dānaṃ mitraṃ mariṣyataḥ //
MBh, 3, 297, 46.3 āturasya bhiṣaṅmitraṃ dānaṃ mitraṃ mariṣyataḥ //
MBh, 4, 28, 9.2 niyataṃ sarvamitreṣu balavatsvabaleṣu ca //
MBh, 4, 28, 12.1 sāntvayitvā ca mitrāṇi balaṃ cābhāṣyatāṃ sukham /
MBh, 4, 67, 13.1 tato mitreṣu sarveṣu vāsudeve ca bhārata /
MBh, 5, 4, 7.2 prasthāpayāma mitrebhyo balānyudyojayantu naḥ //
MBh, 5, 22, 6.1 tyajanti mitreṣu dhanāni kāle na saṃvāsājjīryati maitram eṣām /
MBh, 5, 23, 18.2 kaccinna bhedena jijīviṣanti suhṛdrūpā durhṛdaścaikamitrāḥ //
MBh, 5, 24, 4.2 śṛṇoti hi brāhmaṇānāṃ sametya mitradrohaḥ pātakebhyo garīyān //
MBh, 5, 26, 14.1 aneyasyāśreyaso dīrghamanyor mitradruhaḥ saṃjaya pāpabuddheḥ /
MBh, 5, 33, 31.2 mithyā carati mitrārthe yaśca mūḍhaḥ sa ucyate //
MBh, 5, 33, 33.1 amitraṃ kurute mitraṃ mitraṃ dveṣṭi hinasti ca /
MBh, 5, 33, 33.1 amitraṃ kurute mitraṃ mitraṃ dveṣṭi hinasti ca /
MBh, 5, 33, 64.2 mitrāṇyamitrā madhyasthā upajīvyopajīvinaḥ //
MBh, 5, 34, 36.1 parjanyanāthāḥ paśavo rājāno mitrabāndhavāḥ /
MBh, 5, 35, 36.2 ariṃ ca mitraṃ ca kuśīlavaṃ ca naitān sākṣyeṣvadhikurvīta sapta //
MBh, 5, 36, 6.1 nākrośī syānnāvamānī parasya mitradrohī nota nīcopasevī /
MBh, 5, 36, 18.2 na kasyacinmitram atho durātmā kalāścaitā adhamasyeha puṃsaḥ //
MBh, 5, 36, 19.2 nirākaroti mitrāṇi yo vai so 'dhamapūruṣaḥ //
MBh, 5, 36, 30.2 mitradrohī naikṛtiko 'nṛtī vā pūrvāśī vā pitṛdevātithibhyaḥ //
MBh, 5, 36, 35.1 na tanmitraṃ yasya kopād bibheti yad vā mitraṃ śaṅkitenopacaryam /
MBh, 5, 36, 35.1 na tanmitraṃ yasya kopād bibheti yad vā mitraṃ śaṅkitenopacaryam /
MBh, 5, 36, 35.2 yasminmitre pitarīvāśvasīta tad vai mitraṃ saṃgatānītarāṇi //
MBh, 5, 36, 35.2 yasminmitre pitarīvāśvasīta tad vai mitraṃ saṃgatānītarāṇi //
MBh, 5, 36, 36.1 yadi ced apyasaṃbandho mitrabhāvena vartate /
MBh, 5, 36, 36.2 sa eva bandhustanmitraṃ sā gatistatparāyaṇam //
MBh, 5, 36, 37.2 pāriplavamater nityam adhruvo mitrasaṃgrahaḥ //
MBh, 5, 36, 40.1 satkṛtāśca kṛtārthāśca mitrāṇāṃ na bhavanti ye /
MBh, 5, 36, 41.1 arthayed eva mitrāṇi sati vāsati vā dhane /
MBh, 5, 36, 41.2 nānarthayan vijānāti mitrāṇāṃ sāraphalgutām //
MBh, 5, 36, 70.2 ekārimitrāḥ kuravo hyekamantrā jīvantu rājan sukhinaḥ samṛddhāḥ //
MBh, 5, 37, 9.3 krodhaścātivivitsā ca mitradrohaśca tāni ṣaṭ //
MBh, 5, 38, 35.2 mitrāṇāṃ cānabhidrohaḥ saptaitāḥ samidhaḥ śriyaḥ //
MBh, 5, 39, 37.2 jitendriyaṃ sthitaṃ sthityāṃ mitram atyāgi ceṣyate //
MBh, 5, 39, 39.2 āyuṣyāṇi budhāḥ prāhur mitrāṇāṃ cāvimānanā //
MBh, 5, 39, 67.1 yasya dānajitaṃ mitram amitrā yudhi nirjitāḥ /
MBh, 5, 52, 9.1 mitrāmātyaiḥ susampannaḥ sampanno yojyayojakaiḥ /
MBh, 5, 54, 13.1 viraktarāṣṭrāśca vayaṃ mitrāṇi kupitāni naḥ /
MBh, 5, 60, 21.2 naitad vipannapūrvaṃ me mitreṣvariṣu cobhayoḥ //
MBh, 5, 70, 2.1 ayaṃ sa kālaḥ samprāpto mitrāṇāṃ me janārdana /
MBh, 5, 70, 13.2 saṃvidhātuṃ na śaknomi mitrāṇāṃ vā janārdana //
MBh, 5, 71, 6.2 kṛtamitrāḥ kṛtabalā dhārtarāṣṭrāḥ paraṃtapa //
MBh, 5, 76, 16.1 na caitad adbhutaṃ kṛṣṇa mitrārthe yaccikīrṣasi /
MBh, 5, 80, 45.2 hatamitrā hatabalā yeṣāṃ kruddhāsi bhāmini //
MBh, 5, 88, 102.1 vyavasthāyāṃ ca mitreṣu buddhivikramayostathā /
MBh, 5, 91, 10.1 vyasanaiḥ kliśyamānaṃ hi yo mitraṃ nābhipadyate /
MBh, 5, 91, 11.1 ā keśagrahaṇānmitram akāryāt saṃnivartayan /
MBh, 5, 91, 15.1 jñātīnāṃ hi mitho bhede yanmitraṃ nābhipadyate /
MBh, 5, 91, 15.2 sarvayatnena madhyasthaṃ na tanmitraṃ vidur budhāḥ //
MBh, 5, 105, 3.1 kutaḥ puṣṭāni mitrāṇi kuto 'rthāḥ saṃcayaḥ kutaḥ /
MBh, 5, 122, 12.1 bhrātṝṇām atha bhṛtyānāṃ mitrāṇāṃ ca paraṃtapa /
MBh, 5, 122, 16.1 jñātīnāṃ caiva bhūyiṣṭhaṃ mitrāṇāṃ ca paraṃtapa /
MBh, 5, 122, 61.2 saṃprīyamāṇo mitraiśca ciraṃ bhadrāṇyavāpsyasi //
MBh, 5, 123, 6.2 sahamitram asadbuddhyā jīvitād bhraṃśayiṣyasi //
MBh, 5, 123, 20.2 hatamitrau hatāmātyau lūnapakṣāviva dvijau //
MBh, 5, 128, 31.1 sahamitraṃ sahāmātyaṃ sasodaryaṃ sahānugam /
MBh, 5, 133, 35.2 dhanavantaṃ hi mitrāṇi bhajante cāśrayanti ca //
MBh, 5, 137, 7.1 mitradhrug duṣṭabhāvaśca nāstiko 'thānṛjuḥ śaṭhaḥ /
MBh, 5, 137, 17.1 tvaṃ tu hitvā sukhaṃ rājyaṃ mitrāṇi ca dhanāni ca /
MBh, 5, 138, 28.1 mitrāṇi te prahṛṣyantu vyathantu ripavastathā /
MBh, 5, 149, 83.1 niviṣṭān pāṇḍavāṃstatra jñātvā mitrāṇi bhārata /
MBh, 5, 160, 27.1 ājñāpayata rājñaśca balaṃ mitrabalaṃ tathā /
MBh, 5, 191, 4.1 tataḥ saṃpreṣayāmāsa mitrāṇām amitaujasām /
MBh, 5, 191, 6.1 tataḥ saṃmantrayāmāsa mitraiḥ saha mahīpatiḥ /
MBh, 5, 191, 15.1 iti niścitya tattvena samitraḥ sabalānugaḥ /
MBh, 6, BhaGī 1, 38.2 kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam //
MBh, 6, BhaGī 6, 9.1 suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu /
MBh, 6, BhaGī 12, 18.1 samaḥ śatrau ca mitre ca tathā mānāvamānayoḥ /
MBh, 6, BhaGī 14, 25.1 mānāvamānayostulyastulyo mitrāripakṣayoḥ /
MBh, 6, 46, 14.2 na ghātayiṣyāmi raṇe mitrāṇīmāni keśava //
MBh, 6, 62, 22.1 kirīṭakaustubhadharaṃ mitrāṇām abhayaṃkaram /
MBh, 6, 116, 48.2 mā mitradhruk pārthivānāṃ jaghanyaḥ pāpāṃ kīrtiṃ prāpsyase kauravendra //
MBh, 7, 2, 19.2 mitradroho marṣaṇīyo na me 'yaṃ bhagne sainye yaḥ sahāyaḥ sa mitram //
MBh, 7, 2, 19.2 mitradroho marṣaṇīyo na me 'yaṃ bhagne sainye yaḥ sahāyaḥ sa mitram //
MBh, 7, 2, 33.2 mitradruho durbalabhaktayo ye pāpātmāno na mamaite sahāyāḥ //
MBh, 7, 20, 28.2 balī śūro maheṣvāso mitrāṇām abhayaṃkaraḥ //
MBh, 7, 56, 23.1 na hi dārā na mitrāṇi jñātayo na ca bāndhavāḥ /
MBh, 7, 60, 21.2 sahāmbupatimitrābhyāṃ yathendras tārakāmaye //
MBh, 7, 61, 28.2 sajñātimitraḥ sasuhṛcciraṃ jīved anāmayaḥ //
MBh, 7, 70, 43.2 prāṇāṃstyaktvā maheṣvāsau mitrārthe 'bhyudyatau yudhi //
MBh, 7, 85, 47.1 tvaṃ hi satyavrataḥ śūro mitrāṇām abhayaṃkaraḥ /
MBh, 7, 85, 48.1 yo hi śaineya mitrārthe yudhyamānastyajet tanum /
MBh, 7, 85, 51.1 eka eva sadā kṛṣṇo mitrāṇām abhayaṃkaraḥ /
MBh, 7, 100, 17.2 svargārthaṃ mitrakāryārthaṃ nābhyarakṣanta jīvitam //
MBh, 7, 102, 9.2 śaineyaḥ sātyakiḥ satyo mitrāṇām abhayaṃkaraḥ //
MBh, 7, 102, 16.2 sa tu mitroparodhena gauravācca mahābalaḥ /
MBh, 7, 114, 49.2 asyataḥ sūtaputrasya mitrārthe citrayodhinaḥ //
MBh, 7, 122, 54.1 mitrārthe tau parākrāntau spardhinau śuṣmiṇau raṇe /
MBh, 7, 124, 22.2 samitrabandhuḥ samare prāṇāṃstyakṣyati durmatiḥ //
MBh, 7, 125, 15.1 so 'haṃ kāpuruṣaḥ kṛtvā mitrāṇāṃ kṣayam īdṛśam /
MBh, 7, 125, 19.1 taṃ mām anāryapuruṣaṃ mitradruham adhārmikam /
MBh, 7, 125, 29.1 yo hi mitram avijñāya yāthātathyena mandadhīḥ /
MBh, 7, 125, 29.2 mitrārthe yojayatyenaṃ tasya so 'rtho 'vasīdati //
MBh, 7, 130, 30.3 yathāmbupatimitrau hi tārakaṃ daityasattamam //
MBh, 7, 133, 2.1 ayaṃ sa kālaḥ samprāpto mitrāṇāṃ mitravatsala /
MBh, 7, 133, 2.1 ayaṃ sa kālaḥ samprāpto mitrāṇāṃ mitravatsala /
MBh, 7, 164, 32.2 necchāmyetad ahaṃ draṣṭuṃ mitrāṇāṃ vyasanaṃ mahat //
MBh, 7, 166, 56.1 mitrabrahmagurudveṣī jālmakaḥ suvigarhitaḥ /
MBh, 7, 169, 18.1 pāñcālāścalitā dharmāt kṣudrā mitragurudruhaḥ /
MBh, 7, 169, 48.1 asmākaṃ puruṣavyāghra mitram anyanna vidyate /
MBh, 7, 169, 49.2 kṛṣṇasya ca tathāsmatto mitram anyanna vidyate //
MBh, 7, 169, 50.2 nānyad asti paraṃ mitraṃ yathā pāṇḍavavṛṣṇayaḥ //
MBh, 7, 169, 51.1 sa bhavān īdṛśaṃ mitraṃ manyate ca yathā bhavān /
MBh, 7, 169, 52.1 sa evaṃ sarvadharmajño mitradharmam anusmaran /
MBh, 8, 4, 41.2 parākramantau mitrārthe gatau vaivasvatakṣayam //
MBh, 8, 4, 61.2 parākramantau mitrārthe droṇena nihatau raṇe //
MBh, 8, 4, 66.2 parākramantau mitrārthe droṇena vinipātitau //
MBh, 8, 4, 97.2 vyavasthitaḥ kurumitro narendra vyabhre sūryo bhrājamāno yathā vai //
MBh, 8, 5, 25.1 jñātisaṃbandhimitrāṇām imaṃ śrutvā parājayam /
MBh, 8, 26, 53.2 mitradroho marṣaṇīyo na me 'yaṃ tyaktvā prāṇān anuyāsyāmi droṇam //
MBh, 8, 27, 28.3 tvaṃ tu mitramukhaḥ śatrur māṃ bhīṣayitum icchasi //
MBh, 8, 27, 73.1 mitradhruṅ madrako nityaṃ yo no dveṣṭi sa madrakaḥ /
MBh, 8, 27, 102.1 mitrapratīkṣayā śalya dhārtarāṣṭrasya cobhayoḥ /
MBh, 8, 29, 21.2 mayy ārjave jihmagatir hatas tvaṃ mitradrohī saptapadaṃ hi mitram //
MBh, 8, 29, 21.2 mayy ārjave jihmagatir hatas tvaṃ mitradrohī saptapadaṃ hi mitram //
MBh, 8, 29, 23.1 mitraṃ mider nandateḥ prīyater vā saṃtrāyater mānada modater vā /
MBh, 8, 50, 61.1 sarvair yodhaguṇair yukto mitrāṇām abhayaṃkaraḥ /
MBh, 8, 51, 100.1 tāṃs tathābhimukhān vīrān mitrārthe tyaktajīvitān /
MBh, 8, 52, 25.2 kṛtaṃ kāryaṃ ca manyantāṃ mitrakāryepsavo yudhi //
MBh, 8, 59, 45.2 vadhyatāṃ sūtaputreṇa mitrārthe 'mitraghātinām //
MBh, 8, 64, 27.1 vadanti mitraṃ sahajaṃ vicakṣaṇās tathaiva sāmnā ca dhanena cārjitam /
MBh, 8, 64, 28.2 tvayi prasanne yadi mitratām iyur dhruvaṃ narendrendra tathā tvam ācara //
MBh, 9, 5, 23.1 ayaṃ sa kālaḥ samprāpto mitrāṇāṃ mitravatsala /
MBh, 9, 5, 23.1 ayaṃ sa kālaḥ samprāpto mitrāṇāṃ mitravatsala /
MBh, 9, 5, 23.2 yatra mitram amitraṃ vā parīkṣante budhā janāḥ //
MBh, 9, 31, 20.2 mitrāṇāṃ suhṛdāṃ caiva bāndhavānāṃ tathaiva ca //
MBh, 9, 42, 32.2 he mitrahan pāpa iti bruvāṇaṃ śakram antikāt //
MBh, 9, 44, 5.2 rudraśca sahito dhīmānmitreṇa varuṇena ca //
MBh, 9, 44, 37.1 suvrataṃ satyasaṃdhaṃ ca dadau mitro mahātmane /
MBh, 9, 53, 12.3 āśramaṃ paramaprīto mitrasya varuṇasya ca //
MBh, 9, 59, 11.2 ātmavṛddhir mitravṛddhir mitramitrodayastathā /
MBh, 9, 59, 11.2 ātmavṛddhir mitravṛddhir mitramitrodayastathā /
MBh, 9, 59, 11.2 ātmavṛddhir mitravṛddhir mitramitrodayastathā /
MBh, 9, 59, 12.1 ātmanyapi ca mitreṣu viparītaṃ yadā bhavet /
MBh, 9, 59, 13.1 asmākaṃ sahajaṃ mitraṃ pāṇḍavāḥ śuddhapauruṣāḥ /
MBh, 9, 60, 21.1 naiṣa yogyo 'dya mitraṃ vā śatrur vā puruṣādhamaḥ /
MBh, 9, 63, 19.1 dattā dāyā yathāśakti mitrāṇāṃ ca priyaṃ kṛtam /
MBh, 10, 2, 27.2 tapatyarthe vipanne hi mitrāṇām akṛtaṃ vacaḥ //
MBh, 10, 4, 29.1 yaścāyaṃ mitrapakṣo me mayi jīvati nirjitaḥ /
MBh, 10, 4, 32.1 vārttikaiḥ kathyamānastu mitrāṇāṃ me parābhavaḥ /
MBh, 10, 9, 37.1 bhavatprasādād asmābhiḥ samitraiḥ sahabāndhavaiḥ /
MBh, 11, 1, 19.2 suhṛnmitravināśaśca daivayogād upāgataḥ /
MBh, 11, 7, 18.1 na vikramo na cāpyartho na mitraṃ na suhṛjjanaḥ /
MBh, 12, 8, 19.1 yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavāḥ /
MBh, 12, 14, 15.1 mitratā sarvabhūteṣu dānam adhyayanaṃ tapaḥ /
MBh, 12, 15, 53.2 amitrāñ jahi kaunteya mitrāṇi paripālaya //
MBh, 12, 16, 21.1 yatra nāsti śaraiḥ kāryaṃ na mitrair na ca bandhubhiḥ /
MBh, 12, 18, 4.1 dhanānyapatyaṃ mitrāṇi ratnāni vividhāni ca /
MBh, 12, 18, 22.1 śriyā nirāśair adhanaistyaktamitrair akiṃcanaiḥ /
MBh, 12, 18, 30.2 samaḥ śatrau ca mitre ca sa vai mukto mahīpate //
MBh, 12, 57, 5.2 gurur vā yadi vā mitraṃ pratihantavya eva saḥ //
MBh, 12, 58, 10.2 arimadhyasthamitrāṇāṃ yathāvaccānvavekṣaṇam //
MBh, 12, 59, 43.2 arir mitram udāsīna ityete 'pyanuvarṇitāḥ //
MBh, 12, 59, 52.1 arimadhyasthamitrāṇāṃ samyak coktaṃ prapañcanam /
MBh, 12, 66, 7.1 jñātisaṃbandhimitrāṇi vyāpannāni yudhiṣṭhira /
MBh, 12, 69, 9.1 amātyeṣu ca sarveṣu mitreṣu trividheṣu ca /
MBh, 12, 69, 32.2 tridhā tvākrandya mitrāṇi vidhānam upakalpayet //
MBh, 12, 69, 38.2 pratīghātaḥ parasyājau mitrakāle 'pyupasthite //
MBh, 12, 69, 62.2 ātmāmātyaśca kośaśca daṇḍo mitrāṇi caiva hi //
MBh, 12, 81, 3.2 caturvidhāni mitrāṇi rājñāṃ rājan bhavantyuta /
MBh, 12, 81, 4.1 dharmātmā pañcamaṃ mitraṃ sa tu naikasya na dvayoḥ /
MBh, 12, 81, 7.1 na hi rājñā pramādo vai kartavyo mitrarakṣaṇe /
MBh, 12, 81, 8.2 ariśca mitraṃ bhavati mitraṃ cāpi praduṣyati //
MBh, 12, 81, 8.2 ariśca mitraṃ bhavati mitraṃ cāpi praduṣyati //
MBh, 12, 81, 16.2 etad uttamamitrasya nimittam abhicakṣate //
MBh, 12, 81, 19.1 kṣatād bhītaṃ vijānīyād uttamaṃ mitralakṣaṇam /
MBh, 12, 81, 20.2 yat syād evaṃvidhaṃ mitraṃ tad ātmasamam ucyate //
MBh, 12, 81, 41.2 mitreṣvamitreṣvaiśvarye ciraṃ yaśasi tiṣṭhati //
MBh, 12, 82, 1.3 mitreṣvamitreṣvapi ca kathaṃ bhāvo vibhāvyate //
MBh, 12, 83, 18.1 mitrārtham abhisaṃtapto bhaktyā sarvātmanā gataḥ /
MBh, 12, 83, 19.1 saṃbubodhayiṣur mitraṃ sadaśvam iva sārathiḥ /
MBh, 12, 83, 25.2 bahumitrāśca rājāno bahvamitrāstathaiva ca //
MBh, 12, 87, 11.1 tatra kośaṃ balaṃ mitraṃ vyavahāraṃ ca vardhayet /
MBh, 12, 87, 21.1 udāsīnārimitrāṇāṃ sarvam eva cikīrṣitam /
MBh, 12, 89, 29.1 evaṃ daṇḍaṃ ca kośaṃ ca mitraṃ bhūmiṃ ca lapsyase /
MBh, 12, 89, 29.2 satyārjavaparo rājanmitrakośasamanvitaḥ //
MBh, 12, 90, 18.2 mitrāmitram atho madhyaṃ sarvabhūteṣu bhārata //
MBh, 12, 91, 20.2 mitrāṇi ca na vardhante tathāmitrībhavantyapi //
MBh, 12, 92, 35.1 vivardhayati mitrāṇi tathārīṃścāpakarṣati /
MBh, 12, 93, 12.2 buddhito mitrataścāpi satataṃ vasudhādhipaḥ //
MBh, 12, 101, 46.1 āgataṃ no mitrabalaṃ praharadhvam abhītavat /
MBh, 12, 104, 32.2 yateta yogam āsthāya mitrāmitrān avārayan //
MBh, 12, 104, 49.1 ārtir ārte priye prītir etāvanmitralakṣaṇam /
MBh, 12, 106, 14.2 bhajasva śvetakākīyair mitrādhamam anarthakaiḥ //
MBh, 12, 109, 27.1 mitradruhaḥ kṛtaghnasya strīghnasya piśunasya ca /
MBh, 12, 111, 24.2 suhṛd bhrātā ca mitraṃ ca saṃbandhī ca tavācyutaḥ //
MBh, 12, 112, 41.1 mitrabuddhyā ca gomāyuṃ sāntvayitvā praveśya ca /
MBh, 12, 116, 5.1 abhiṣikto hi yo rājā rājyastho mitrasaṃvṛtaḥ /
MBh, 12, 118, 8.2 alubdhaṃ labdhasaṃtuṣṭaṃ svāmimitrabubhūṣakam //
MBh, 12, 118, 27.2 utthānaśīlo mitrāḍhyaḥ sa rājā rājasattamaḥ //
MBh, 12, 119, 19.1 jñātibandhujanāvekṣī mitrasaṃbandhisaṃvṛtaḥ /
MBh, 12, 120, 53.2 yad eva mitraṃ gurubhāram āvahet tad eva susnigdham udāhared budhaḥ //
MBh, 12, 121, 45.2 kośo mitrāṇi dhānyaṃ ca sarvopakaraṇāni ca //
MBh, 12, 124, 9.2 kiṃkarā bhrātaraḥ sarve mitrāḥ saṃbandhinastathā //
MBh, 12, 125, 25.1 haihayānāṃ kule jātaḥ sumitro mitranandanaḥ /
MBh, 12, 128, 1.2 mitraiḥ prahīyamāṇasya bahvamitrasya kā gatiḥ /
MBh, 12, 128, 32.1 kośaṃ daṇḍaṃ balaṃ mitraṃ yad anyad api saṃcitam /
MBh, 12, 129, 2.2 asaṃbhāvitamitrasya bhinnāmātyasya sarvaśaḥ //
MBh, 12, 129, 14.2 viliṅgamitvā mitreṇa tataḥ svayam upakramet //
MBh, 12, 131, 5.2 tasmāt kośaṃ balaṃ mitrāṇyatha rājā vivardhayet //
MBh, 12, 136, 7.1 kathaṃ mitram ariṃ caiva vindeta bharatarṣabha /
MBh, 12, 136, 7.2 ceṣṭitavyaṃ kathaṃ cātra śatror mitrasya cāntare //
MBh, 12, 136, 8.1 prajñātalakṣaṇe rājann amitre mitratāṃ gate /
MBh, 12, 136, 13.1 amitro mitratāṃ yāti mitraṃ cāpi praduṣyati /
MBh, 12, 136, 13.1 amitro mitratāṃ yāti mitraṃ cāpi praduṣyati /
MBh, 12, 136, 17.1 yastvamitreṇa saṃdhatte mitreṇa ca virudhyate /
MBh, 12, 136, 45.1 śreyān hi paṇḍitaḥ śatrur na ca mitram apaṇḍitam /
MBh, 12, 136, 78.1 asmāt te saṃśayānmuktaḥ samitragaṇabāndhavaḥ /
MBh, 12, 136, 96.1 na hyevaṃ mitrakāryāṇi prītyā kurvanti sādhavaḥ /
MBh, 12, 136, 102.1 yanmitraṃ bhītavat sādhyaṃ yanmitraṃ bhayasaṃhitam /
MBh, 12, 136, 102.1 yanmitraṃ bhītavat sādhyaṃ yanmitraṃ bhayasaṃhitam /
MBh, 12, 136, 104.1 na kaścit kasyacinmitraṃ na kaścit kasyacit suhṛt /
MBh, 12, 136, 120.2 mitropabhogasamaye kiṃ tvaṃ naivopasarpasi //
MBh, 12, 136, 121.1 kṛtvā hi pūrvaṃ mitrāṇi yaḥ paścānnānutiṣṭhati /
MBh, 12, 136, 121.2 na sa mitrāṇi labhate kṛcchrāsvāpatsu durmatiḥ //
MBh, 12, 136, 122.1 tat kṛto 'haṃ tvayā mitraṃ sāmarthyād ātmanaḥ sakhe /
MBh, 12, 136, 122.2 sa māṃ mitratvam āpannam upabhoktuṃ tvam arhasi //
MBh, 12, 136, 123.1 yāni me santi mitrāṇi ye ca me santi bāndhavāḥ /
MBh, 12, 136, 124.1 ahaṃ ca pūjayiṣye tvāṃ samitragaṇabāndhavam /
MBh, 12, 136, 130.1 veditavyāni mitrāṇi boddhavyāścāpi śatravaḥ /
MBh, 12, 136, 131.1 śatrurūpāśca suhṛdo mitrarūpāśca śatravaḥ /
MBh, 12, 136, 132.1 nāsti jātyā ripur nāma mitraṃ nāma na vidyate /
MBh, 12, 136, 132.2 sāmarthyayogājjāyante mitrāṇi ripavastathā //
MBh, 12, 136, 133.2 sa tasya tāvanmitraṃ syād yāvanna syād viparyayaḥ //
MBh, 12, 136, 134.2 arthayuktyā hi jāyante mitrāṇi ripavastathā //
MBh, 12, 136, 135.1 mitraṃ ca śatrutām eti kasmiṃścit kālaparyaye /
MBh, 12, 136, 135.2 śatruśca mitratām eti svārtho hi balavattaraḥ //
MBh, 12, 136, 136.1 yo viśvasati mitreṣu na cāśvasati śatruṣu /
MBh, 12, 136, 137.2 mitre vā yadi vā śatrau tasyāpi calitā matiḥ //
MBh, 12, 136, 156.1 tvaṃ hi me 'tyantataḥ śatruḥ sāmarthyānmitratāṃ gataḥ /
MBh, 12, 136, 179.2 mitreṣu vatsalaścāsmi tvadvidheṣu viśeṣataḥ //
MBh, 12, 136, 198.1 kālena ripuṇā saṃdhiḥ kāle mitreṇa vigrahaḥ /
MBh, 12, 136, 205.1 upalabhya matiṃ cāgryām arimitrāntaraṃ tathā /
MBh, 12, 137, 81.2 mitrāṇi sahajānyāhur vartayantīha yair budhāḥ //
MBh, 12, 137, 86.1 gṛhaṃ kṣetrāṇi mitrāṇi svadeśa iti cāpare /
MBh, 12, 137, 90.1 kumitre nāsti viśvāsaḥ kubhāryāyāṃ kuto ratiḥ /
MBh, 12, 137, 91.1 kumitre saṃgataṃ nāsti nityam asthirasauhṛde /
MBh, 12, 137, 92.2 tanmitraṃ yatra viśvāsaḥ sa deśo yatra jīvyate //
MBh, 12, 137, 94.1 bhāryā deśo 'tha mitrāṇi putrasaṃbandhibāndhavāḥ /
MBh, 12, 138, 15.1 śatruṃ ca mitrarūpeṇa sāntvenaivābhisāntvayet /
MBh, 12, 138, 51.1 nāsti jātyā ripur nāma mitraṃ nāma na vidyate /
MBh, 12, 138, 51.2 sāmarthyayogājjāyante mitrāṇi ripavastathā //
MBh, 12, 139, 73.2 mitraṃ ca me brāhmaṇaścāyam ātmā priyaśca me pūjyatamaśca loke /
MBh, 12, 162, 10.2 mitrair arthakṛtī nityam icchatyarthaparaśca yaḥ //
MBh, 12, 162, 11.2 amitram iva yo bhuṅkte sadā mitraṃ nararṣabha //
MBh, 12, 162, 13.2 kāryopasevī mitreṣu mitradveṣī narādhipa //
MBh, 12, 162, 13.2 kāryopasevī mitreṣu mitradveṣī narādhipa //
MBh, 12, 162, 14.1 śatrur mitramukho yaśca jihmaprekṣī vilobhanaḥ /
MBh, 12, 162, 17.2 mitrajñāśca kṛtajñāśca sarvajñāḥ śokavarjitāḥ //
MBh, 12, 162, 21.3 na virajyanti mitrebhyo vāso raktam ivāvikam //
MBh, 12, 162, 26.2 teṣām apyadhamo rājan kṛtaghno mitraghātakaḥ /
MBh, 12, 162, 27.3 mitradrohī kṛtaghnaśca yaḥ proktastaṃ ca me vada //
MBh, 12, 164, 12.2 pāraṃparyaṃ tathā daivaṃ karma mitram iti prabho //
MBh, 12, 164, 13.1 prādurbhūto 'smi te mitraṃ suhṛttvaṃ ca mama tvayi /
MBh, 12, 165, 26.2 svāgatenābhyanandacca gautamaṃ mitravatsalaḥ //
MBh, 12, 166, 25.1 mitradrohī nṛśaṃsaśca kṛtaghnaśca narādhamaḥ /
MBh, 12, 167, 20.1 mitradroho na kartavyaḥ puruṣeṇa viśeṣataḥ /
MBh, 12, 167, 21.1 kṛtajñena sadā bhāvyaṃ mitrakāmena cānagha /
MBh, 12, 167, 21.2 mitrāt prabhavate satyaṃ mitrāt prabhavate balam /
MBh, 12, 167, 21.2 mitrāt prabhavate satyaṃ mitrāt prabhavate balam /
MBh, 12, 167, 21.3 satkārair uttamair mitraṃ pūjayeta vicakṣaṇaḥ //
MBh, 12, 167, 22.2 mitradrohī kulāṅgāraḥ pāpakarmā narādhamaḥ //
MBh, 12, 167, 23.2 mitradrohī kṛtaghno vai kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 171, 34.2 jñātayo hyavamanyante mitrāṇi ca dhanacyutam //
MBh, 12, 201, 15.1 bhago 'ṃśaścāryamā caiva mitro 'tha varuṇastathā /
MBh, 12, 211, 46.1 vināśino hy adhruvajīvitasya kiṃ bandhubhir mitraparigrahaiś ca /
MBh, 12, 216, 14.2 śriyā vihīnaṃ mitraiśca bhraṣṭavīryaparākramam //
MBh, 12, 217, 3.2 jñātimitraparityaktaḥ śocasyāho na śocasi //
MBh, 12, 220, 31.1 na vidyā na tapo dānaṃ na mitrāṇi na bāndhavāḥ /
MBh, 12, 221, 46.2 mitreṣu cānabhidrohaḥ sarvaṃ teṣvabhavat prabho //
MBh, 12, 221, 69.1 mitreṇābhyarthitaṃ mitram arthe saṃśayite kvacit /
MBh, 12, 221, 69.1 mitreṇābhyarthitaṃ mitram arthe saṃśayite kvacit /
MBh, 12, 258, 66.1 cireṇa mitraṃ badhnīyāccireṇa ca kṛtaṃ tyajet /
MBh, 12, 258, 66.2 cireṇa hi kṛtaṃ mitraṃ ciraṃ dhāraṇam arhati //
MBh, 12, 265, 11.1 ekaśīlāśca mitratvaṃ bhajante pāpakarmiṇaḥ /
MBh, 12, 265, 16.1 dharmātmā bhavati hyevaṃ mitraṃ ca labhate śubham /
MBh, 12, 265, 16.2 sa mitradhanalābhāt tu pretya ceha ca nandati //
MBh, 12, 271, 28.1 mitraśca varuṇaścaiva yamo 'tha dhanadastathā /
MBh, 12, 276, 15.1 anugrahaṃ ca mitrāṇām amitrāṇāṃ ca nigraham /
MBh, 12, 287, 36.1 saṃkalpajo mitravargo jñātayaḥ kāraṇātmakāḥ /
MBh, 12, 287, 38.1 mātā putraḥ pitā bhrātā bhāryā mitrajanastathā /
MBh, 12, 288, 39.3 kena tyajati mitrāṇi kena svargaṃ na gacchati //
MBh, 12, 288, 40.3 lobhāt tyajati mitrāṇi saṅgāt svargaṃ na gacchati //
MBh, 12, 301, 2.2 visargam adhibhūtaṃ ca mitrastatrādhidaivatam //
MBh, 12, 306, 28.1 viśvāviśvaṃ tathāśvāśvaṃ mitraṃ varuṇam eva ca /
MBh, 12, 306, 38.2 tathaiva mitraṃ puruṣaṃ varuṇaṃ prakṛtiṃ tathā //
MBh, 12, 308, 128.1 ripau mitre 'tha madhyasthe vijaye saṃdhivigrahe /
MBh, 12, 308, 148.1 putrā dārāstathaivātmā kośo mitrāṇi saṃcayaḥ /
MBh, 12, 308, 154.1 mitrāmātyaṃ puraṃ rāṣṭraṃ daṇḍaḥ kośo mahīpatiḥ /
MBh, 12, 309, 80.2 tam āhuḥ puṇyakarmāṇam aśocyaṃ mitrabāndhavaiḥ //
MBh, 12, 322, 4.1 guptāni catvāri yathāgamaṃ me śatrau ca mitre ca samo 'smi nityam /
MBh, 12, 341, 4.1 jñātisaṃbandhivipule mitrāpāśrayasaṃmate /
MBh, 12, 342, 1.3 mitratām abhipannastvāṃ kiṃcid vakṣyāmi tacchṛṇu //
MBh, 13, 1, 48.2 agniḥ khaṃ pṛthivī mitra oṣadhyo vasavastathā //
MBh, 13, 6, 15.1 artho vā mitravargo vā aiśvaryaṃ vā kulānvitam /
MBh, 13, 10, 1.2 mitrasauhṛdabhāvena upadeśaṃ karoti yaḥ /
MBh, 13, 14, 42.1 krīḍanti sarpair nakulā mṛgair vyāghrāśca mitravat /
MBh, 13, 17, 101.2 dhātā śakraśca viṣṇuśca mitrastvaṣṭā dhruvo dharaḥ //
MBh, 13, 24, 65.2 mitracchedaṃ tathāśāyāste vai nirayagāminaḥ //
MBh, 13, 24, 66.2 akṛtajñāśca mitrāṇāṃ te vai nirayagāminaḥ //
MBh, 13, 24, 93.1 aparāddheṣu sasnehā mṛdavo mitravatsalāḥ /
MBh, 13, 51, 35.3 satāṃ saptapadaṃ mitraṃ prasādaṃ naḥ kuru prabho //
MBh, 13, 72, 14.1 na mitradhruṅ naikṛtikaḥ kṛtaghnaḥ śaṭho 'nṛjur dharmavidveṣakaśca /
MBh, 13, 86, 16.1 aṃśo mitraśca sādhyāśca vasavo vāsavo 'śvinau /
MBh, 13, 90, 9.1 parvakāraśca sūcī ca mitradhruk pāradārikaḥ /
MBh, 13, 90, 34.1 yasya mitrapradhānāni śrāddhāni ca havīṃṣi ca /
MBh, 13, 90, 35.2 sa vai muktaḥ pippalaṃ bandhanād vā svargāllokāccyavate śrāddhamitraḥ //
MBh, 13, 90, 36.1 tasmānmitraṃ śrāddhakṛnnādriyeta dadyānmitrebhyaḥ saṃgrahārthaṃ dhanāni /
MBh, 13, 90, 36.1 tasmānmitraṃ śrāddhakṛnnādriyeta dadyānmitrebhyaḥ saṃgrahārthaṃ dhanāni /
MBh, 13, 90, 36.2 yaṃ manyate naiva śatruṃ na mitraṃ taṃ madhyasthaṃ bhojayeddhavyakavye //
MBh, 13, 95, 35.2 viśvedevāśca me mitraṃ mitram asmi gavāṃ tathā /
MBh, 13, 95, 35.2 viśvedevāśca me mitraṃ mitram asmi gavāṃ tathā /
MBh, 13, 95, 58.1 śaraṇāgataṃ hantu mitraṃ svasutāṃ copajīvatu /
MBh, 13, 96, 21.2 akṛtajño 'stu mitrāṇāṃ śūdrāyāṃ tu prajāyatu /
MBh, 13, 96, 25.2 anadhyāyeṣvadhīyīta mitraṃ śrāddhe ca bhojayet /
MBh, 13, 99, 5.1 atha vā mitrasadanaṃ maitraṃ mitravivardhanam /
MBh, 13, 99, 5.1 atha vā mitrasadanaṃ maitraṃ mitravivardhanam /
MBh, 13, 105, 8.2 mitraṃ satāṃ saptapadaṃ vadanti mitradroho naiva rājan spṛśet tvām //
MBh, 13, 105, 8.2 mitraṃ satāṃ saptapadaṃ vadanti mitradroho naiva rājan spṛśet tvām //
MBh, 13, 107, 105.1 vṛddho jñātistathā mitraṃ daridro yo bhaved api /
MBh, 13, 107, 144.1 jñātisaṃbandhimitrāṇi pūjanīyāni nityaśaḥ /
MBh, 13, 112, 12.2 jñātisaṃbandhivargaśca mitravargastathaiva ca //
MBh, 13, 116, 12.2 taṃ mitraṃ sarvabhūtānāṃ manuḥ svāyaṃbhuvo 'bravīt //
MBh, 13, 117, 38.2 ahiṃsā paramaṃ mitram ahiṃsā paramaṃ sukham /
MBh, 13, 125, 10.1 nūnaṃ mitrāṇi te rakṣaḥ sādhūpacaritānyapi /
MBh, 13, 125, 17.1 nūnaṃ mitramukhaḥ śatruḥ kaścid āryavad ācaran /
MBh, 13, 129, 55.2 mitrāmitrasamo maitro yaḥ sa dharmavid uttamaḥ //
MBh, 13, 132, 22.1 piśunāṃ ye na bhāṣante mitrabhedakarīṃ giram /
MBh, 13, 132, 33.1 śatruṃ mitraṃ ca ye nityaṃ tulyena manasā narāḥ /
MBh, 13, 152, 9.1 anu tvāṃ tāta jīvantu mitrāṇi suhṛdastathā /
MBh, 14, 10, 5.3 mitradrohe niṣkṛtir vai yathaiva nāstīti lokeṣu sadaiva vādaḥ //
MBh, 14, 19, 2.1 sarvamitraḥ sarvasahaḥ samarakto jitendriyaḥ /
MBh, 14, 42, 34.2 adhibhūtaṃ visargaśca mitrastatrādhidaivatam //
MBh, 14, 42, 60.2 sa vai viṣṇuśca mitraśca varuṇo 'gniḥ prajāpatiḥ //
MBh, 14, 43, 7.1 ambhasāṃ varuṇo rājā sattvānāṃ mitra ucyate /
MBh, 14, 52, 18.1 pañca vai pāṇḍavāḥ śiṣṭā hatamitrā hatātmajāḥ /
MBh, 14, 57, 11.2 prāhur vāksaṃgataṃ mitraṃ dharmanaipuṇyadarśinaḥ /
MBh, 14, 57, 11.3 mitreṣu yaśca viṣamaḥ stena ityeva taṃ viduḥ //
MBh, 14, 57, 12.1 sa bhavānmitratām adya samprāpto mama pārthiva /
MBh, 14, 59, 15.2 gupto bhīmena tejasvī mitreṇa varuṇo yathā //
MBh, 14, 59, 32.1 hataputrā hatabalā hatamitrā mayā saha /
MBh, 15, 11, 2.2 mitraṃ cāmitramitraṃ ca boddhavyaṃ te 'rikarśana //
MBh, 15, 11, 2.2 mitraṃ cāmitramitraṃ ca boddhavyaṃ te 'rikarśana //
MBh, 15, 11, 10.1 hiraṇyaṃ kupyabhūyiṣṭhaṃ mitraṃ kṣīṇam akośavat /
MBh, 15, 12, 7.1 ādadīta balaṃ rājā maulaṃ mitrabalaṃ tathā /
MBh, 15, 12, 8.1 tatra mitrabalaṃ rājanmaulena na viśiṣyate /
MBh, 15, 33, 4.1 arimadhyasthamitreṣu vartase cānurūpataḥ /
MBh, 15, 36, 30.1 kā nu teṣāṃ gatir brahmanmitrārthe ye hatā mṛdhe /
MBh, 15, 47, 26.2 jñātisaṃbandhimitrāṇāṃ bhrātṝṇāṃ svajanasya ca //
MBh, 17, 3, 15.2 mitradrohas tāni catvāri śakra bhaktatyāgaś caiva samo mato me //
Manusmṛti
ManuS, 3, 138.1 na śrāddhe bhojayen mitraṃ dhanaiḥ kāryo 'sya saṃgrahaḥ /
ManuS, 3, 138.2 nāriṃ na mitraṃ yaṃ vidyāt taṃ śrāddhe bhojayed dvijam //
ManuS, 3, 139.1 yasya mitrapradhānāni śrāddhāni ca havīṃṣi ca /
ManuS, 3, 140.2 sa svargāccyavate lokāt śrāddhamitro dvijādhamaḥ //
ManuS, 3, 144.1 kāmaṃ śrāddhe 'rcayen mitraṃ nābhirūpam api tv arim /
ManuS, 4, 253.1 ārdhikaḥ kulamitraṃ ca gopālo dāsanāpitau /
ManuS, 7, 158.2 arer anantaraṃ mitram udāsīnaṃ tayoḥ param //
ManuS, 7, 164.2 mitrasya caivāpakṛte dvividho vigrahaḥ smṛtaḥ //
ManuS, 7, 165.2 saṃhatasya ca mitreṇa dvividhaṃ yānam ucyate //
ManuS, 7, 166.2 mitrasya cānurodhena dvividhaṃ smṛtam āsanam //
ManuS, 7, 177.2 yathāsyābhyadhikā na syur mitrodāsīnaśatravaḥ //
ManuS, 7, 180.1 yathainaṃ nābhisaṃdadhyur mitrodāsīnaśatravaḥ /
ManuS, 7, 186.1 śatrusevini mitre ca gūḍhe yuktataro bhavet /
ManuS, 7, 206.2 mitraṃ hiraṇyaṃ bhūmiṃ vā saṃpaśyaṃs trividhaṃ phalam //
ManuS, 7, 207.2 mitrād athāpy amitrād vā yātrāphalam avāpnuyāt //
ManuS, 7, 208.2 yathā mitraṃ dhruvaṃ labdhvā kṛśam apy āyatikṣamam //
ManuS, 7, 209.2 anuraktaṃ sthirārambhaṃ laghumitraṃ praśasyate //
ManuS, 8, 89.2 mitradruhaḥ kṛtaghnasya te te syur bruvato mṛṣā //
ManuS, 8, 347.1 na mitrakāraṇād rājā vipulād vā dhanāgamāt /
ManuS, 9, 266.1 tān prasahya nṛpo hanyāt samitrajñātibāndhavān //
ManuS, 12, 79.2 dravyārjanaṃ ca nāśaṃ ca mitrāmitrasya cārjanam //
ManuS, 12, 121.2 vācy agniṃ mitram utsarge prajane ca prajāpatim //
Rāmāyaṇa
Rām, Bā, 50, 20.1 viśvamitro mahātejāḥ pālayāmāsa medinīm /
Rām, Bā, 51, 9.1 kaccid bale ca kośe ca mitreṣu ca paraṃtapa /
Rām, Ay, 3, 28.2 tasya nandanti mitrāṇi labdhvāmṛtam ivāmarāḥ /
Rām, Ay, 44, 18.2 api te kuśalaṃ rāṣṭre mitreṣu ca dhaneṣu ca //
Rām, Ay, 46, 4.1 vijñāya rāmasya vacaḥ saumitrir mitranandanaḥ /
Rām, Ay, 53, 11.1 nāmitrāṇāṃ na mitrāṇām udāsīnajanasya ca /
Rām, Ay, 62, 1.2 mitrāmātyagaṇān sarvān brāhmaṇāṃs tān idaṃ vacaḥ //
Rām, Ay, 69, 26.2 mitradrohe ca yat pāpaṃ tat pāpaṃ pratipadyatām //
Rām, Ay, 84, 7.1 ayodhyāyāṃ bale kośe mitreṣv api ca mantriṣu /
Rām, Ay, 94, 46.2 yodheṣu mitravargeṣu kaccid gacchati te vyayaḥ //
Rām, Ay, 94, 59.2 kaccid āśaṃsamānebhyo mitrebhyaḥ samprayacchasi //
Rām, Ay, 99, 19.1 śatrughnaḥ kuśalamatis tu te sahāyaḥ saumitrir mama viditaḥ pradhānamitram /
Rām, Ay, 104, 12.1 jñātayaś ca hi yodhāś ca mitrāṇi suhṛdaś ca naḥ /
Rām, Ār, 43, 5.2 saumitre mitrarūpeṇa bhrātus tvam asi śatruvat //
Rām, Ār, 49, 20.1 samitrabandhuḥ sāmātyaḥ sabalaḥ saparicchadaḥ /
Rām, Ār, 64, 1.2 saumitriṃ mitrasampannam idaṃ vacanam abravīt //
Rām, Ār, 67, 17.2 mitraṃ caivopadekṣyāmi yuvābhyāṃ saṃskṛto 'gninā //
Rām, Ki, 2, 20.2 rājāno bahumitrāś ca viśvāso nātra hi kṣamaḥ //
Rām, Ki, 8, 4.2 yasyāgnisākṣikaṃ mitraṃ labdhaṃ rāghavavaṃśajam //
Rām, Ki, 8, 20.1 upakāraphalaṃ mitram apakāro 'rilakṣaṇam /
Rām, Ki, 24, 7.2 na mitrajñātisambandhaḥ kāraṇaṃ nātmano vaśaḥ //
Rām, Ki, 26, 19.2 punar evābravīd vākyaṃ saumitrir mitranandanaḥ //
Rām, Ki, 28, 9.2 mitrāṇāṃ saṃgrahaḥ śeṣas tad bhavān kartum arhati //
Rām, Ki, 28, 10.1 yo hi mitreṣu kālajñaḥ satataṃ sādhu vartate /
Rām, Ki, 28, 11.1 yasya kośaś ca daṇḍaś ca mitrāṇy ātmā ca bhūmipa /
Rām, Ki, 28, 12.2 mitrārtham abhinītārthaṃ yathāvat kartum arhati //
Rām, Ki, 28, 13.1 yas tu kālavyatīteṣu mitrakāryeṣu vartate /
Rām, Ki, 28, 13.2 sa kṛtvā mahato 'py arthān na mitrārthena yujyate //
Rām, Ki, 29, 40.1 kṛtārthā hy akṛtārthānāṃ mitrāṇāṃ na bhavanti ye /
Rām, Ki, 31, 6.2 mitraṃ tv asthānakupitaṃ janayatyeva sambhramam //
Rām, Ki, 31, 7.1 sarvathā sukaraṃ mitraṃ duṣkaraṃ paripālanam /
Rām, Ki, 33, 8.1 yas tu rājā sthito 'dharme mitrāṇām upakāriṇām /
Rām, Ki, 33, 10.1 pūrvaṃ kṛtārtho mitrāṇāṃ na tat pratikaroti yaḥ /
Rām, Ki, 37, 22.1 amitrāṇāṃ vadhe yukto mitrāṇāṃ saṃgrahe rataḥ /
Rām, Ki, 38, 3.2 tvadvidho vāpi mitrāṇāṃ pratikuryāt paraṃtapa //
Rām, Ki, 38, 5.2 tvam eva me suhṛn mitraṃ sāhāyyaṃ kartum arhasi //
Rām, Ki, 45, 8.3 mitraiś ca sahitas tatra vasāmi vigatajvaraḥ //
Rām, Ki, 56, 9.1 rāmasya ca pitur mitraṃ jaṭāyur nāma gṛdhrarāṭ /
Rām, Su, 19, 18.1 mitram aupayikaṃ kartuṃ rāmaḥ sthānaṃ parīpsatā /
Rām, Su, 31, 24.1 prāg eva tu mahābhāgaḥ saumitrir mitranandanaḥ /
Rām, Su, 33, 46.2 samitrabāndhavaṃ hatvā rāvaṇaṃ janakātmaje //
Rām, Su, 33, 72.2 samitrabāndhavaṃ hatvā rāvaṇaṃ rākṣasādhipam //
Rām, Su, 34, 16.2 vijigīṣuḥ suhṛt kaccinmitreṣu ca paraṃtapaḥ //
Rām, Su, 34, 17.1 kaccinmitrāṇi labhate mitraiścāpyabhigamyate /
Rām, Su, 34, 17.1 kaccinmitrāṇi labhate mitraiścāpyabhigamyate /
Rām, Su, 34, 17.2 kaccit kalyāṇamitraśca mitraiścāpi puraskṛtaḥ //
Rām, Su, 34, 17.2 kaccit kalyāṇamitraśca mitraiścāpi puraskṛtaḥ //
Rām, Su, 51, 4.2 samitrā jñātayaḥ sarve bāndhavāḥ sasuhṛjjanāḥ //
Rām, Su, 56, 116.2 rāghavo raṇavikrānto mitratvaṃ samupāgataḥ //
Rām, Yu, 6, 7.2 mitrair vāpi samānārthair bāndhavair api vā hitaiḥ //
Rām, Yu, 10, 2.2 na tu mitrapravādena saṃvasecchatrusevinā //
Rām, Yu, 11, 51.2 tatra mitraṃ praduṣyeta mithyā pṛṣṭaṃ sukhāgatam //
Rām, Yu, 12, 3.1 mitrabhāvena samprāptaṃ na tyajeyaṃ kathaṃcana /
Rām, Yu, 13, 5.1 parityaktā mayā laṅkā mitrāṇi ca dhanāni ca /
Rām, Yu, 23, 26.1 sa tasyāḥ paripṛcchantyā vadhaṃ mitrabalasya te /
Rām, Yu, 24, 2.1 sā hi tatra kṛtā mitraṃ sītayā rakṣyamāṇayā /
Rām, Yu, 39, 29.1 mitrakāryaṃ kṛtam idaṃ bhavadbhir vānararṣabhāḥ /
Rām, Yu, 51, 18.1 tān bhartā mitrasaṃkāśān amitrānmantranirṇaye /
Rām, Yu, 60, 7.1 adyendravaivasvataviṣṇumitrasādhyāśvivaiśvānaracandrasūryāḥ /
Rām, Yu, 70, 34.1 yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavaḥ /
Rām, Yu, 72, 31.1 sa gatvā dūram adhvānaṃ saumitrir mitranandanaḥ /
Rām, Yu, 74, 7.1 tathetyuktvā mahātejāḥ saumitrir mitranandanaḥ /
Rām, Yu, 79, 11.1 saśalyo 'yaṃ mahāprājñaḥ saumitrir mitravatsalaḥ /
Rām, Yu, 98, 21.1 vṛttakāmo bhaved bhrātā rāmo mitrakulaṃ bhavet /
Rām, Yu, 101, 42.2 sthiramitraṃ hatāmitraṃ śacīva tridaśeśvaram //
Rām, Yu, 110, 12.1 mitrakāryaṃ kṛtam idaṃ bhavadbhir vānarottamāḥ /
Rām, Yu, 112, 8.1 sāmprataṃ susamṛddhārthaṃ samitragaṇabāndhavam /
Rām, Yu, 113, 12.2 upayāti samṛddhārthaḥ saha mitrair mahābalaḥ //
Rām, Yu, 113, 35.2 upayāti samṛddhārthaḥ saha mitrair mahābalaiḥ //
Rām, Utt, 35, 9.2 prāpto mayā jayaścaiva rājyaṃ mitrāṇi bāndhavāḥ //
Rām, Utt, 36, 23.1 amitrāṇāṃ bhayakaro mitrāṇām abhayaṃkaraḥ /
Rām, Utt, 45, 5.1 ādāyovāca saumitriṃ mitrāṇāṃ harṣavardhanam /
Rām, Utt, 51, 14.2 uvāca parayā prītyā saumitriṃ mitravatsalam //
Rām, Utt, 74, 5.1 iṣṭvā tu rājasūyena mitraḥ śatrunibarhaṇaḥ /
Saundarānanda
SaundĀ, 2, 26.1 avardhiṣṭa guṇaiḥ śaśvadavṛdhanmitrasaṃpadā /
SaundĀ, 3, 18.2 naikavidhabhayakareṣu kimu svajanasvadeśajanamitravastuṣu //
SaundĀ, 9, 47.1 ihaiva bhūtvā ripavo vadhātmakāḥ prayānti kāle puruṣasya mitratāṃ /
SaundĀ, 11, 17.2 marṣaṇaṃ praṇayaścaiva mitravṛttiriyaṃ satām //
SaundĀ, 13, 28.2 mitraṃ bandhuśca rakṣā ca dhanaṃ ca balameva ca //
SaundĀ, 13, 46.2 arirmitramukheneva priyavākkaluṣāśayaḥ //
SaundĀ, 15, 7.2 tasmāttānmūlataśchinddhi mitrasaṃjñānarīniva //
SaundĀ, 16, 39.2 āryeṇa mārgeṇa sa śāntimeti kalyāṇamitraiḥ saha vartamānaḥ //
SaundĀ, 16, 40.2 ārogyamāpnoti hi so 'cireṇa mitrairabhijñairupacaryamāṇaḥ //
SaundĀ, 17, 11.1 puraṃ vidhāyānuvidhāya daṇḍaṃ mitrāṇi saṃgṛhya ripūn vigṛhya /
SaundĀ, 17, 12.2 guṇāśca mitrāṇyarayaśca doṣā bhūmirvimuktiryatate yadartham //
SaundĀ, 17, 56.2 saṃdhāya mitraṃ balavantamāryaṃ rājeva deśānajitān jigīṣuḥ //
Agnipurāṇa
AgniPur, 8, 1.3 hanūmatā sa sugrīvaṃ nīto mitraṃ cakāra ha //
AgniPur, 9, 9.1 rāmaḥ sugrīvamitras tvāṃ mārgayan preṣayacca mām /
AgniPur, 9, 29.1 rāmo vibhīṣaṇaṃ mitraṃ laṅkaiśvarye 'bhyaṣecayat /
AgniPur, 19, 2.2 pūṣā vivasvān savitā mitro 'tha varuṇo bhagaḥ //
Amarakośa
AKośa, 1, 118.1 dyumaṇistaraṇirmitraścitrabhānurvirocanaḥ /
AKośa, 2, 475.2 viṣayānantaro rājā śatrurmitramataḥ param //
AKośa, 2, 478.1 vayasyaḥ snigdhaḥ savayā atha mitraṃ sakhā suhṛt /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 21.1 bhaktyā kalyāṇamitrāṇi sevetetaradūragaḥ /
AHS, Sū., 13, 7.1 ayantraṇasukhaṃ mitraṃ putraḥ saṃdigdhamugdhavāk /
AHS, Śār., 5, 60.2 bhiṣagbheṣajapānānnagurumitradviṣaśca ye //
AHS, Śār., 5, 129.2 gatāsor bandhumitrāṇāṃ na cecchet taṃ cikitsitum //
AHS, Cikitsitasthāna, 7, 76.1 svāstṛte 'tha śayane kamanīye mitrabhṛtyaramaṇīsamavetaḥ /
Bodhicaryāvatāra
BoCA, 1, 30.2 kuto vā tādṛśaṃ mitraṃ puṇyaṃ vā tādṛśaṃ kutaḥ //
BoCA, 5, 102.1 sadā kalyāṇamitraṃ ca jīvitārthe'pi na tyajet /
BoCA, 6, 33.1 tasmādamitraṃ mitraṃ vā dṛṣṭvāpyanyāyakāriṇam /
BoCA, 8, 8.2 aśāśvatena mitrena dharmo bhraśyati śāśvataḥ //
BoCA, 8, 24.1 na bālaḥ kasyacinmitramiti coktaṃ tathāgataiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 1.2 ṛṣimātulamitrāṇāṃ pṛṣṭo bhāryāgaṇasya ca //
BKŚS, 4, 13.1 munimātulamitrāṇi rājāno dayitāś ca ye /
BKŚS, 4, 19.2 sakāyā iva copāyāś catvāro mitramantriṇaḥ //
BKŚS, 4, 45.2 samaṃ harṣaviṣādābhyāṃ mitrāmitrasamā gatāḥ //
BKŚS, 5, 124.2 āgaccha prārthito mitra gṛhaṃ no gamyatām iti //
BKŚS, 10, 9.1 bhūmimitrahiraṇyānāṃ mitram evātiricyate /
BKŚS, 10, 9.1 bhūmimitrahiraṇyānāṃ mitram evātiricyate /
BKŚS, 10, 9.2 tanmūlatvād itarayos tasmān mitram upārjitam //
BKŚS, 10, 11.1 tenoktaṃ dharmamitrārthā yataḥ kāmaprayojanāḥ /
BKŚS, 10, 13.2 tan na mitraṃ na dharmārthau kiṃ tu kāmo 'yam arjitaḥ //
BKŚS, 10, 136.1 sābravīn na tvayotkaṇṭhā kāryā mitrāṇy apaśyatā /
BKŚS, 10, 211.1 tan mitram atikaṣṭād yad vyasanāt kila rakṣati /
BKŚS, 10, 214.2 aśeṣopāyaduḥsādhyo mitram śatrur mahān iti //
BKŚS, 11, 56.1 yaugandharāyaṇasutaḥ priyaṃ mitraṃ priyasya vaḥ /
BKŚS, 12, 38.1 śvaśrūbhrātṛnanāndṛṇāṃ bhartṛmitrasya vā gṛham /
BKŚS, 13, 21.1 mayoktam aryapādeṣu samitreṣu samāśatam /
BKŚS, 13, 37.1 sevamānas tataḥ pānaṃ sakāntāmitramaṇḍalaḥ /
BKŚS, 14, 28.1 iti rājyakalatramitraputrān gṛhadhāmaṃ ca tṛṇāya manyamānaḥ /
BKŚS, 15, 73.2 hastapādāstramitrasya paṅgor iva mudhā vadhaḥ //
BKŚS, 15, 80.2 tato me śatrumitreṇa bhaved upakṛtaṃ mahat //
BKŚS, 18, 15.2 sa ca mām abravīn mitra kriyatāṃ tad bravīmi yat //
BKŚS, 18, 24.2 tam indhayati yan mitra tatra kiṃ nāma pauruṣam //
BKŚS, 19, 66.2 kumārāvasathasthāya samitrāya niveditam //
BKŚS, 19, 170.1 pṛcchati sma ca taṃ bhadra mitre prāṇasame tava /
BKŚS, 20, 131.1 mama tv abhūd abhūn mitram eko 'mitagatir mama /
BKŚS, 20, 363.2 gṛham asyāgaman mitram ākhur nagaragocaraḥ //
BKŚS, 20, 367.1 tvaṃ punas tasya mitraṃ ca cirāc ca gṛham āgataḥ /
BKŚS, 20, 374.1 tvadīyena tu mitreṇa mitrāmitrā vipadgatāḥ /
BKŚS, 20, 374.1 tvadīyena tu mitreṇa mitrāmitrā vipadgatāḥ /
BKŚS, 21, 1.1 tatra mitraprakāṇḍena gomukhena vinoditaḥ /
BKŚS, 21, 15.1 yenopāyena mitratvaṃ yānti madhyasthaśatravaḥ /
BKŚS, 21, 100.1 āsyatām atra mitreti vadantyā śūnyayā tayā /
BKŚS, 21, 130.1 śvaśrūśvaśuramitrāṇām avakarṇya kadarthanām /
BKŚS, 22, 66.1 vivikte brāhmaṇaṃ mitraṃ tatpratigrahajīvinam /
BKŚS, 22, 292.2 mama kāpāliko mitraṃ yāvad āyāty asāv iti //
BKŚS, 22, 293.1 sa tais tāraṃ vihasyoktas tvaṃ yan mitram udīkṣase /
BKŚS, 23, 47.1 dyūte jeṣyati yaś cātra sa me mitraṃ bhaviṣyati /
BKŚS, 23, 47.2 dhanavanmitralābhaṃ hi nidhilābhādikaṃ viduḥ //
BKŚS, 23, 58.2 ehi dīvyāva mitreti tam ahaṃ dhūrtam uktavān //
BKŚS, 25, 1.1 tatra nandādibhir mitrair ārādhanaviśāradaiḥ /
BKŚS, 25, 38.2 cedivatseśamitreṇa pariṇītarṣabheṇa sā //
BKŚS, 25, 68.2 mitravārtāvidāvyagraṃ pratīkṣadhvaṃ na mām iti //
BKŚS, 27, 3.2 pāṇḍityāndhaka mitrāre mā sma tiṣṭhaḥ puro mama //
BKŚS, 28, 1.1 evaṃ vārāṇasīstaṃ māṃ dāramitrair upāsitam /
Daśakumāracarita
DKCar, 1, 1, 52.2 rājavāhano mantriputrair ātmamitraiḥ saha bālakelīr anubhavannavardhata //
DKCar, 1, 1, 58.1 ahamapi bhavanmitrasya videhanāthasya vipannimittaṃ viṣādam anubhavaṃstadanvayāṅkuraṃ kumāram anviṣyaṃstadaikaṃ caṇḍikāmandiraṃ sundaraṃ prāgām //
DKCar, 1, 1, 75.1 kāmapālasya yakṣakanyāsaṃgame vismayamānamānaso rājahaṃso rañjitamitraṃ sumitraṃ mantriṇamāhūya tadīyabhrātṛputramarthapālaṃ vidhāya tasmai sarvaṃ vārtādikaṃ vyākhyāyādāt //
DKCar, 1, 2, 2.1 bhūvallabha bhavadīyamanorathaphalamiva samṛddhalāvaṇyaṃ tāruṇyaṃ nutamitro bhavatputro 'nubhavati /
DKCar, 1, 2, 13.1 tathā iti rājavāhanaḥ sākaṃ mātaṅgena namitottamāṅgena vihāyārdharātre nidrāparatantraṃ mitragaṇaṃ vanāntaramavāpa /
DKCar, 1, 2, 19.2 tatra ca mitragaṇamavalokya bhuvaṃ babhrāma //
DKCar, 1, 2, 22.1 so 'pi mitrasaṃdarśanavyatikarāpagatacintājvarātiśayo mukulitakarakamalaḥ savinayam ātmīyapracāraprakāram avocat //
DKCar, 1, 3, 13.2 tatastasyaiva mahīruhasya chāyāyāmupaviśya rājā sādarahāsamabhāṣata vayasya bhūsurakāryaṃ kariṣṇurahaṃ mitragaṇo viditārthaḥ sarvathāntarāyaṃ kariṣyatīti nidritānbhavataḥ parityajya niragām /
DKCar, 1, 4, 1.1 deva mahīsuropakārāyaiva devo gatavāniti niścityāpi devena gantavyaṃ deśaṃ nirṇetum aśaknuvāno mitragaṇaḥ parasparaṃ viyujya dikṣu devamanveṣṭumagacchat //
DKCar, 1, 4, 10.3 tataḥ kānanabhūmiṣu bhavantamanveṣṭumudyuktaṃ māṃ paramamitraṃ bandhupālo niśamyāvadat sakalaṃ dharaṇitalamapāramanveṣṭumakṣamo bhavānmanoglāniṃ vihāya tūṣṇīṃ tiṣṭhatu /
DKCar, 1, 4, 27.1 evaṃ mitravṛttāntaṃ niśamyāmlānamānaso rājavāhanaḥ svasya ca somadattasya ca vṛttāntamasmai nivedya somadattaṃ mahākāleśvarārādhanānantaraṃ bhavadvallabhāṃ saparivārāṃ nijakaṭakaṃ prāpayyāgaccha iti niyujya puṣpodbhavena sevyamāno bhūsvargāyamānamavantikāpuraṃ viveśa /
DKCar, 1, 5, 23.10 saṃtuṣṭamanā mahīpatiranimittaṃ mitraṃ prakaṭīkṛtakṛtrimakriyāpāṭavaṃ vipralambhakṛtrimapremasahajasauhārdavedinaṃ taṃ vidyeśvaraṃ sabahumānaṃ visasarja //
DKCar, 2, 1, 18.1 so 'pi kopādāgatya nirdahanniva dahanagarbhayā dṛśā niśāmyotpannapratyabhijñaḥ kathaṃ sa evaiṣa madanujamaraṇanimittabhūtāyāḥ pāpāyā bālacandrikāyāḥ patyuratyabhiniviṣṭavittadarpasya vaideśikavaṇikputrasya puṣpodbhavasya mitraṃ rūpamattaḥ kalābhimānī naikavidhavipralambhopāyapāṭavāvarjitamūḍhapaurajanamithyāropitavitathadevatānubhāvaḥ kapaṭadharmakañcuko nigūḍhapāpaśīlaścapalo brāhmaṇabruvaḥ //
DKCar, 2, 1, 78.1 devo 'pi harṣāviddhamabhyutthitaḥ kathaṃ samasta eṣa mitragaṇaḥ samāgataḥ ko nāmāyamabhyudayaḥ iti kṛtayathocitopacārān nirbharataraṃ parirebhe //
DKCar, 2, 2, 1.1 deva tvayi tadāvatīrṇe dvijopakārāyāsuravivaraṃ tvadanveṣaṇaprasṛte ca mitragaṇe 'hamapi mahīmaṭannaṅgeṣu gaṅgātaṭe bahiścampāyāḥ kaścidasti tapaḥprabhāvotpannadivyacakṣurmarīcirnāma maharṣiḥ iti //
DKCar, 2, 2, 231.1 tena ca mūḍhātmanā asti deva paraṃ mitram //
DKCar, 2, 2, 284.1 māṃ ca kadācidanarthāditastārayiṣyatīti kamapyupāyamātmanaiva nirṇīya śṛgālikām agādiṣam apehi jaratike yā tāmarthalubdhāṃ dagdhagaṇikāṃ rāgamañjarikām ajinaratnamattena śatruṇā me mitrachadmanā dhanamitreṇa saṃgamitavatī sā hatāsi //
DKCar, 2, 2, 295.1 athottaredyurāgatya dṛptataraḥ subhagamānī sundaraṃmanyaḥ pitur atyayād acirādhiṣṭhitādhikāras tāruṇyamadād anatipakvaḥ kāntako nāma nāgarikaḥ kiṃcid iva bhartsayitvā māṃ samabhyadhatta na ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā nāgarikebhyaścoritakāni pratyarpayasi drakṣyasi pāramaṣṭādaśānāṃ kāraṇānām ante ca mṛtyumukham iti mayā tu smayamānenābhihitam saumya yadyapi dadyām ā janmano muṣitaṃ dhanaṃ na tvarthapatidārāpahāriṇaḥ śatrorme mitramukhasya dhanamitrasya carmaratnapratyāśāṃ pūrayeyam //
DKCar, 2, 2, 348.1 suraṅgayā ca pratyetya bandhāgāraṃ tatra baddhasya nāgarikavarasya siṃhaghoṣanāmnasteṣveva dineṣu mitratvenopacaritasya evaṃ mayā hatastapasvī kāntakaḥ tattvayā pratibhidya rahasyaṃ labdhavyo mokṣaḥ ityupadiśya saha śṛgālikayā nirakrāmiṣam //
DKCar, 2, 3, 5.1 tasya khalu magadharājo rājahaṃsaḥ paraṃ mitramāsīt //
DKCar, 2, 3, 213.1 prasādhitātmā devapādavirahṛduḥkhadurbhagān bhogān nirviśan bhūyo 'sya pitṛsakhasya siṃhavarmaṇo lekhyāccaṇḍavarmaṇaścampābhiyogamavagamya śatruvadho mitrarakṣā cobhayamapi karaṇīyameva ityalaghunā laghusamutthānena sainyacakreṇābhyasaram //
DKCar, 2, 4, 23.0 yathājñāpito 'smi iti vijñāpito 'yaṃ mayā mitravanmayyavartiṣṭa //
DKCar, 2, 5, 53.1 so 'pi viṭaḥ svavāṭakukkuṭavijayahṛṣṭaḥ mayi vayoviruddhaṃ sakhyamupetya tadahareva svagṛhe snānabhojanādi kārayitvottaredyuḥ śrāvastīṃ prati yāntaṃ māmanugamya smartavyo 'smi satyarthe iti mitravadvisṛjya pratyayāsīt //
DKCar, 2, 6, 231.1 tatra kaścitkulaputraḥ kalāsu gaṇikāsu cātiraktaḥ mitrārthaṃ svabhujamātranirvyūḍhānekakalahaḥ kalahakaṇṭaka iti karkaśairabhikhyāpitākhyaḥ pratyavātsīt //
DKCar, 2, 8, 50.0 tatrāpi mantriṇo madhyasthā ivānyonyaṃ mithaḥ sambhūya doṣaguṇau dūtacāravākyāni śakyāśakyatāṃ deśakālakāryāvasthāśca svecchayā viparivartayantaḥ svaparamitramaṇḍalānyupajīvanti //
DKCar, 2, 8, 154.0 ayaṃ ca vānavāsyaḥ priyaṃ me mitram //
DKCar, 2, 8, 164.0 asmādṛśairmitraistu nītvā māhiṣmatīṃ bhartṛdvaimāturāya bhrātre mitravarmaṇe sāpatyā devī darśitābhūt //
DKCar, 2, 8, 262.0 aśmakendrāntaraṅgāśca bhṛtyā madīyairviśvāsyatamaiḥ puruṣaiḥ prabhūtāṃ prītimutpādya madājñayā rahasītyupajaptāḥ yūyamasmanmitrāṇi ato 'smākaṃ śubhodarkaṃ vaco vācyameva //
Divyāvadāna
Divyāv, 8, 85.0 dṛṣṭasatyāśca kathayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā na devatābhir na pūrvapretair na śramaṇabrāhmaṇair neṣṭair na svajanabandhuvargeṇa yadasmābhirbhagavantaṃ kalyāṇamitramāgamya //
Divyāv, 8, 338.0 atha magho mahāsārthavāho badaradvīpamahāpattanagamanakṛtabuddhiḥ svajanabandhuvargaputradāramitrāmātyajñātisālohitaiḥ sabhṛtyavargeṇa ca rohitakarājñā ca nivāryamāṇo 'pi guṇavati phalake baddhvā āśu supriyasārthavāhasahāyo maṅgalapotamabhiruhya mahāsamudramavatīrṇaḥ //
Divyāv, 12, 177.1 mitrārimadhyamo lokaḥ //
Divyāv, 13, 308.2 śreṣṭhā kalyāṇamitrāṇāṃ sadā sevā hitaiṣiṇām //
Divyāv, 18, 8.1 ya icchati evaṃrūpai ratnairātmānaṃ samyaksukhena prīṇayituṃ mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitam kālena ca kālaṃ dakṣiṇīyebhyaḥ śramaṇabrāhmaṇebhyo dakṣiṇāṃ pratiṣṭhāpayitumūrdhvagāminīṃ saubhāgyakarīṃ sukhavipākāmāyatyāṃ svargasaṃvartanīm so 'smin mahāsamudre avataratu dhanahetoḥ //
Divyāv, 18, 16.1 yena cātmano jīvitaparityāgo vyavasthito mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitaṃ citraṃ ca jambudvīpaṃ parityaktum sa mahāsamudramavataratu //
Divyāv, 18, 88.1 paścāt te tāni ratnāni mātāpitṛbhyaḥ putradāradāsīdāsakarmakaramitrāmātyajñātisālohitebhyo yathānyāyataḥ saṃvibhajya pravrajitāḥ //
Divyāv, 18, 177.1 sa tasyāhārasya śakaṭaṃ pūrayitvā praṇītapraṇītasya śucinaḥ sārdhaṃ sarvarūpairmitrasvajanasahāyo buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmīti vihāraṃ nirgataḥ //
Divyāv, 18, 591.1 tatastau gṛhaṃ tyaktvā mitrasvajanasambandhivargānapahāya purāṇadāsīdāsakarmakarāṃstyaktvā yāvadarthajātaṃ hiraṇyasuvarṇaṃ ca gṛhya anyaviṣayāntaraṃ gatau //
Harivaṃśa
HV, 3, 51.1 vivasvān savitā caiva mitro varuṇa eva ca /
HV, 9, 9.2 mitraś ca varuṇaś cobhāv ūcatur yan nibodha tat //
HV, 28, 9.2 gāndhārī janayāmāsa sumitraṃ mitranandanam //
Harṣacarita
Harṣacarita, 1, 265.1 bhrātarau pāraśavau candrasenamātṛṣeṇau bhāṣākavirīśānaḥ paraṃ mitraṃ praṇayinau rudranārāyaṇau vidvāṃsau vārabāṇavāsabāṇau varṇakavir veṇībhārataḥ prākṛtakṛtkulaputro vāyuvikāraḥ bandināv anaṅgabāṇasūcībāṇau kātyāyanikā cakravākikā jāṅguliko mayūrakaḥ kalādaś cāmīkaraḥ hairikaḥ sindhuṣeṇaḥ lekhako govindakaḥ citrakṛd vīravarmā pustakṛtkumāradattaḥ mārdaṅgiko jīmūtaḥ gāyanau somilagrahādityau sairandhrī kuraṅgikā vāṃśikau madhukarapārāvatau gāndharvopādhyāyo dardurakaḥ saṃvāhikā keralikā lāsakayuvā tāṇḍavikaḥ ākṣika ākhaṇḍalaḥ kitavo bhīmakaḥ śailāliyuvā śikhaṇḍakaḥ nartakī hariṇikā pārāśarī sumatiḥ kṣapaṇako vīradevaḥ kathako jayasenaḥ śaivo vakraghoṇaḥ mantrasādhakaḥ karālaḥ asuravivaravyasanī lohitākṣaḥ dhātuvādavidvihaṅgamaḥ dārduriko dāmodaraḥ aindrajālikaś cakorākṣaḥ maskarī tāmracūḍakaḥ //
Harṣacarita, 1, 270.1 tatra ca ciradarśanād abhinavībhūtasnehasadbhāvaiḥ sasaṃstavaprakaṭitajñāteyair āptair utsavadivasa ivānanditāgamano bālamitramaṇḍalamadhyagato mokṣasukhamivānvabhavat //
Harṣacarita, 2, 27.1 na ca tattathānasanty eva te yeṣāṃ satām api satāṃ na vidyante mitrodāsīnaśatravaḥ //
Kirātārjunīya
Kir, 13, 15.2 svabalavyasane 'pi pīḍyamānaṃ guṇavan mitram ivānatiṃ prapede //
Kir, 13, 51.1 mitram iṣṭam upakāri saṃśaye medinīpatir ayaṃ tathā ca te /
Kir, 13, 52.2 svantam antavirasā jigīṣatāṃ mitralābham anu lābhasampadaḥ //
Kir, 17, 1.1 athāpadām uddharaṇakṣameṣu mitreṣv ivāstreṣu tirohiteṣu /
Kir, 17, 3.1 tejaḥ samāśritya parair ahāryaṃ nijaṃ mahanmitram ivorudhairyam /
Kir, 17, 41.2 parāṅmukhatve 'pi kṛtopakārāt tūṇīmukhān mitrakulād ivāryaḥ //
Kāmasūtra
KāSū, 1, 2, 9.1 vidyābhūmihiraṇyapaśudhānyabhāṇḍopaskaramitrādīnām arjanam arjitasya vivardhanam arthaḥ //
KāSū, 1, 4, 6.18 varṣapramṛṣṭanepathyānāṃ durdinābhisārikāṇāṃ svayam eva punar maṇḍanam mitrajanena vā paricaraṇam ityāhorātrikam //
KāSū, 1, 5, 10.1 tayā vā mitrīkṛtena mitrakāryam amitrapratīghātam anyad vā duṣpratipādakaṃ kāryaṃ sādhayiṣyāmi //
KāSū, 1, 5, 23.1 saha pāṃsukrīḍitam upakārasambaddhaṃ samānaśīlavyasanaṃ sahādhyāyinaṃ yaścāsya marmāṇi rahasyāni ca vidyāt yasya cāyaṃ vidyād vā dhātrapatyaṃ sahasaṃvṛddhaṃ mitram //
KāSū, 1, 5, 24.1 pitṛpaitāmaham avisaṃvādakam adṛṣṭavaikṛtaṃ vaśyaṃ dhruvam alobhaśīlam aparihāryam amantravisrāvīti mitrasaṃpat //
KāSū, 1, 5, 25.1 rajakanāpitamālākāragāndhikasaurikabhikṣukagopālakatāmbūlikasauvarṇikapīṭhamardaviṭavidūṣakādayo mitrāṇi /
KāSū, 1, 5, 25.2 tadyoṣinmitrāśca nāgarakāḥ syur iti vātsyāyanaḥ //
KāSū, 2, 10, 1.1 nāgarakaḥ saha mitrajanena paricārakaiśca kṛtapuṣpopahāre saṃcāritasurabhidhūpe ratyāvāse prasādhite vāsagṛhe kṛtasnānaprasādhanāṃ yuktyā pītāṃ striyaṃ sāntvanaiḥ punaḥ pānena copakramet /
KāSū, 3, 1, 4.2 mitrāṇi ca gṛhītavākyānyubhayasambaddhāni //
KāSū, 3, 3, 5.14 tanmitreṣu viśvasiti /
KāSū, 4, 1, 20.1 sādhikṣepavacanaṃ tv enaṃ mitrajanamadhyastham ekākinaṃ vāpyupālabheta /
KāSū, 4, 1, 35.1 nāyakamitrāṇāṃ ca sraganulepanatāmbūladānaiḥ pūjanaṃ nyāyataḥ /
KāSū, 4, 2, 7.3 mitravarge prītiḥ /
KāSū, 4, 2, 36.1 sā bāndhavair nāyakād āpānakodyānaśraddhādānamitrapūjanādi vyayasahiṣṇu karma lipseta //
KāSū, 4, 2, 42.1 dākṣiṇyena parijane sarvatra saparihāsā mitreṣu pratipattiḥ /
KāSū, 4, 2, 44.6 parijane mitravarge cādhikaṃ viśrāṇanam /
KāSū, 4, 2, 47.1 tanmitrāṇi copagṛhya tair bhaktim ātmanaḥ prakāśayet //
KāSū, 5, 1, 11.11 mitreṣu nisṛṣṭabhāva iti teṣvapekṣā /
KāSū, 5, 2, 5.2 svābhāvikam ātmano bhavanasaṃnikarṣe prāyatnikaṃ mitrajñātimahāmātravaidyabhavanasaṃnikarṣe vivāhayajñotsavavyasanodyānagamanādiṣu //
KāSū, 5, 6, 16.6 brāhmaṇair mitrair bhṛtyair dāsaceṭaiśca gauḍānām /
KāSū, 6, 1, 5.1 mahākulīno viddhān sarvasamayajñaḥ kavir ākhyānakuśalo vāgmī pragalbho vividhaśilpajño vṛddhadarśī sthūlalakṣo mahotsāho dṛḍhabhaktir anasūyakastyāgī mitravatsalo ghaṭāgoṣṭhīprekṣaṇakasamājasamasyākrīḍanaśīlo nīrujo 'vyaṅgaśarīraḥ prāṇavānamadyapo vṛṣo maitraḥ strīṇāṃ praṇetā lālayitā ca /
KāSū, 6, 2, 5.8 kulaśīlaśilpajātividyāvarṇavittadeśamitraguṇavayomādhuryapūjā /
KāSū, 6, 3, 2.13 mitrāṇāṃ copakāriṇāṃ vyasaneṣvabhyupapattiḥ /
KāSū, 6, 3, 2.15 sakhyāḥ putrasyotsañjanam dohado vyādhir mitrasya duḥkhāpanayanam iti /
KāSū, 6, 3, 4.7 mitrakāryam apadiśyānyatra śete /
KāSū, 6, 4, 17.12 asya vā mitraṃ maddveṣiṇīṃ sapatnīṃ kāmayate tad amunā bhedayiṣyāmi /
KāSū, 6, 5, 7.2 yat tatra sāmyād vā dravyasāmye mitravākyād atipātitvād āyatito gamyaguṇataḥ prītitaśca viśeṣaḥ //
KāSū, 6, 5, 16.1 mitravacanārthāgamayor arthāgame viśeṣaḥ pratyakṣa ityācāryāḥ //
KāSū, 6, 5, 17.2 mitraṃ tu sakṛd vākye pratihate kaluṣitaṃ syād iti vātsyāyanaḥ //
KāSū, 6, 5, 19.1 tatra kāryasaṃdarśanena mitram anunīya śvobhūte vacanam astv iti tato 'tipātinam arthaṃ pratigṛhṇīyāt //
KāSū, 6, 6, 16.2 śrotriyasya brahmacāriṇo dīkṣitasya vratino liṅgino vā māṃ dṛṣṭvā jātarāgasya mumūrṣor mitravākyād ānṛśaṃsyācca gamanaṃ dharmo 'dharma iti saṃśayaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 846.2 nyaseyur bandhumitreṣu proṣitānāṃ tathaiva ca //
KātySmṛ, 1, 956.1 mitrādiṣu prayuñjīta vāgdaṇḍaṃ dhik tapasvini /
Kūrmapurāṇa
KūPur, 1, 15, 16.1 aṃśo dhātā bhagastvaṣṭā mitro 'tha varuṇo 'ryamā /
KūPur, 1, 40, 2.1 dhātāryamātha mitraśca varuṇaḥ śakra eva ca /
KūPur, 1, 41, 19.2 mārgaśīrṣe bhavenmitraḥ pauṣe viṣṇuḥ sanātanaḥ //
KūPur, 1, 41, 22.1 saptabhistapate mitrastvaṣṭā caivāṣṭabhistapet /
KūPur, 2, 17, 16.1 ārdhikaḥ kulamitraśca svagopālaśca nāpitaḥ /
KūPur, 2, 20, 13.1 maitre bahūni mitrāṇi rājyaṃ śākre tathaiva ca /
KūPur, 2, 21, 23.1 na śrāddhe bhojayenmitraṃ dhanaiḥ kāryo 'sya saṃgrahaḥ /
KūPur, 2, 21, 24.1 kāmaśrāddhe 'rcayenmitraṃ nābhirūpamapi tvarim /
KūPur, 2, 28, 15.2 samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ /
Laṅkāvatārasūtra
LAS, 2, 101.52 kalyāṇamitrajinapuraskṛtairmahāmate śakyaṃ cittamanovijñānaṃ svacittadṛśyasvabhāvagocaravikalpasaṃsārabhavodadhiṃ karmatṛṣṇājñānahetukaṃ tartum /
LAS, 2, 101.53 ata etasmāt kāraṇānmahāmate yoginā kalyāṇamitrajinayoge yogaḥ prārabdhavyaḥ /
Liṅgapurāṇa
LiPur, 1, 7, 52.1 kuśikaścaiva garbhaś ca mitraḥ kauruṣya eva ca /
LiPur, 1, 15, 27.2 vīrahā gurughātī ca mitraviśvāsaghātakaḥ //
LiPur, 1, 24, 131.2 kuśikaś caiva gargaś ca mitraḥ kauruṣya eva ca //
LiPur, 1, 35, 3.3 abhūnmitro dadhīcasya munīndrasya janeśvaraḥ //
LiPur, 1, 55, 25.1 dhātāryamātha mitraś ca varuṇaścendra eva ca /
LiPur, 1, 55, 49.1 vasanti grīṣmakau māsau mitraś ca varuṇaś ca ha /
LiPur, 1, 59, 31.2 indro dhātā bhagaḥ pūṣā mitro'tha varuṇo'ryamā //
LiPur, 1, 59, 35.1 mārgaśīrṣe bhavenmitraḥ pauṣe viṣṇuḥ sanātanaḥ /
LiPur, 1, 59, 37.2 saptabhistapate mitrastvaṣṭā caivāṣṭabhiḥ smṛtaḥ //
LiPur, 1, 63, 25.2 indro dhātā bhagastvaṣṭa mitro'tha varuṇo'ryamā //
LiPur, 1, 65, 107.2 mahāmūrdhā mahāmātro mahāmitro nagālayaḥ //
LiPur, 1, 65, 126.2 dhātā viṣṇuś ca śakraś ca mitrastvaṣṭā dharo dhruvaḥ //
LiPur, 1, 65, 173.2 śaraṇāgataghātī ca mitraviśvāsaghātakaḥ //
LiPur, 1, 69, 10.2 gāndhārī janayāmāsa sumitraṃ mitranandanam //
LiPur, 1, 71, 85.2 strīṇāṃ mātā pitā bandhuḥ sakhā mitraṃ ca bāndhavaḥ //
LiPur, 1, 82, 119.1 śaraṇāgataghātī ca mitraviśvāsaghātakaḥ /
LiPur, 1, 86, 79.1 agnirindras tathā viṣṇurmitro devaḥ prajāpatiḥ /
LiPur, 1, 98, 187.2 drakṣyase ca prasannena mitrabhūtamivātmanā //
LiPur, 2, 22, 82.1 putrapautrādimitraiśca bāndhavaiś ca samantataḥ /
Matsyapurāṇa
MPur, 6, 4.1 indro dhātā bhagas tvaṣṭā mitro'tha varuṇo yamaḥ /
MPur, 10, 17.2 devaiśca vasudhā dugdhā dogdhā mitrastadābhavat //
MPur, 24, 25.2 mitratvam agamad devair dadāv indrāya corvaśīm //
MPur, 24, 26.1 tataḥprabhṛti mitratvam agamat pākaśāsanaḥ /
MPur, 42, 28.2 evaṃ rājansa mahātmā yayātiḥ svadauhitraistārito mitravaryaiḥ /
MPur, 43, 49.3 durjeyastasya putrastu babhūva mitrakarśanaḥ //
MPur, 44, 51.1 yajñe devāvṛdho rājā bandhūnāṃ mitravardhanaḥ /
MPur, 45, 1.3 gāndhārī janayāmāsa sumitraṃ mitranandanam //
MPur, 47, 162.2 nirupākhyāya mitrāya tubhyaṃ sāṃkhyātmane namaḥ //
MPur, 61, 27.1 tataḥ kāmayamānena mitreṇāhūya sorvaśī /
MPur, 61, 29.1 mitreṇāhaṃ vṛtā pūrvamadya bhāryā na te vibho /
MPur, 61, 30.1 gatāyāṃ bāḍhamityuktvā mitraḥ śāpamadāttadā /
MPur, 61, 31.2 jalakumbhe tato vīryaṃ mitreṇa varuṇena ca /
MPur, 68, 28.1 mitraḥ śanirvā hutabhugye ca bālagrahāḥ kvacit /
MPur, 93, 148.2 amitrāṇyapi mitrāṇi homo'yaṃ pāpanāśanaḥ //
MPur, 100, 28.1 bhojanaṃ ca suhṛnmitradīnāndhakṛpaṇaiḥ samam /
MPur, 126, 6.2 vasangrīṣme tu dvau māsau mitraśca varuṇaśca vai //
MPur, 127, 24.1 śiśne saṃvatsaro jñeyo mitraścāpānamāśritaḥ /
MPur, 154, 44.1 hantākṛtopakaraṇairmitrāṇi gurulāghavaiḥ /
MPur, 154, 241.2 anuyāto'tha hṛdyena mitreṇa madhunā saha //
MPur, 154, 579.2 mitratvamasya sudṛḍhaṃ hṛdaye paricintyatām //
MPur, 171, 52.1 agniṃ cakṣuṃ ravirjyotiḥ sāvitraṃ mitrameva ca /
MPur, 171, 56.2 pūṣā mitraśca dhanado dhātā parjanya eva ca //
Meghadūta
Megh, Pūrvameghaḥ, 17.2 na kṣudro 'pi prathamasukṛtāpekṣayā saṃśrayāya prāpte mitre bhavati vimukhaḥ kiṃ punar yas tathoccaiḥ //
Megh, Uttarameghaḥ, 39.1 bhartur mitraṃ priyam avidhave viddhi mām ambuvāhaṃ tatsaṃdeśair hṛdayanihitair āgataṃ tvatsamīpam /
Nāradasmṛti
NāSmṛ, 1, 2, 10.1 manasāham api dhyātas tvanmitreṇeha śatruvat /
NāSmṛ, 1, 3, 4.2 samāḥ śatrau ca mitre ca nṛpateḥ syuḥ sabhāsadaḥ //
NāSmṛ, 2, 1, 166.1 kunakhī śyāvadan śvitrimitradhruk śaṭhaśauṇḍikāḥ /
NāSmṛ, 2, 19, 46.1 na mitrakāraṇād rājñā vipulād vā dhanāgamāt /
Nāṭyaśāstra
NāṭŚ, 1, 85.1 nepathyabhūmau mitrastu nikṣipto varuṇo 'mbare /
NāṭŚ, 3, 6.1 mitramagniṃ surānvarṇān rudrānkālaṃ kaliṃ tathā /
NāṭŚ, 3, 27.1 dakṣiṇena niveśyastu yamo mitraśca sānugaḥ /
NāṭŚ, 3, 39.1 yamamitrau ca saṃpūjyāvapūpairmodakaistathā /
NāṭŚ, 3, 63.1 yamo mitraśca bhagavānīśvarau lokapūjitau /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 210.1 kṣamā sarvaparaṃ mitraṃ krodhaḥ sarvaparo ripuḥ /
Suśrutasaṃhitā
Su, Sū., 2, 8.1 dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ cātmabāndhavānām iva svabhaiṣajaiḥ pratikartavyam evaṃ sādhu bhavati vyādhaśākunikapatitapāpakāriṇāṃ ca na pratikartavyam evaṃ vidyā prakāśate mitrayaśodharmārthakāmāṃś ca prāpnoti //
Su, Sū., 2, 8.1 dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ cātmabāndhavānām iva svabhaiṣajaiḥ pratikartavyam evaṃ sādhu bhavati vyādhaśākunikapatitapāpakāriṇāṃ ca na pratikartavyam evaṃ vidyā prakāśate mitrayaśodharmārthakāmāṃś ca prāpnoti //
Su, Śār., 1, 7.1 svaḥ svaścaiṣāṃ viṣayo 'dhibhūtaṃ svayamadhyātmam adhidaivataṃ buddher brahmā ahaṃkārasyeśvaraḥ manasaś candramā diśaḥ śrotrasya tvaco vāyuḥ sūryaś cakṣuṣo rasanasyāpaḥ pṛthivī ghrāṇasya vāco 'gniḥ hastayor indraḥ pādayor viṣṇuḥ pāyor mitraḥ prajāpatirupasthasyeti //
Su, Śār., 4, 66.1 avyavasthitamatiścaladṛṣṭir mandaratnadhanasaṃcayamitraḥ /
Su, Śār., 4, 75.1 dṛḍhaśāstramatiḥ sthiramitradhanaḥ parigaṇya cirāt pradadāti bahu /
Su, Ka., 1, 79.2 hṛdayāvaraṇaṃ nityaṃ kuryācca mitramadhyagaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 56.2, 1.9 yathā kaścit svārthaṃ tyaktvā mitrakāryāṇi karotyevaṃ pradhānam /
Tantrākhyāyikā
TAkhy, 1, 375.1 mitrāṇāṃ hitakāmānāṃ yo vākyaṃ nābhinandati /
TAkhy, 1, 385.1 kiṃ punaś ciroṣitaṃ priyamitraṃ kambugrīvam āmantrayāvahe //
TAkhy, 1, 620.1 asāv api pratyāgacchan dārakam anyasmin mitragṛhe suguptaṃ kṛtvā praviṣṭaḥ //
TAkhy, 2, 150.1 yasyārthās tasya mitrāṇi yasyārthās tasya bāndhavāḥ /
TAkhy, 2, 153.1 tyajanti mitrāṇi dhanair vihīnaṃ putrāś ca dārāś ca suhṛjjanāś ca //
TAkhy, 2, 159.1 arthena hīnaḥ puruṣas tyajyate mitrabāndhavaiḥ /
TAkhy, 2, 160.1 śūnyam aputrasya gṛhaṃ ciraśūnyaṃ yasya nāsti sanmitram /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 17.2, 4.0 tadā ya eṣa pāpakalyāṇamitrasaṃparkāt sadasaddharmaśravaṇācca vijñaptiniyamaḥ sattvānāṃ sa kathaṃ sidhyati asati sadasatsaṃparke taddeśanāyāṃ ca //
Viṣṇupurāṇa
ViPur, 1, 12, 85.1 kālena gacchatā mitraṃ rājaputras tavābhavat /
ViPur, 1, 13, 63.1 samaḥ śatrau ca mitre ca vyavahārasthitau nṛpaḥ //
ViPur, 1, 15, 131.1 vivasvān savitā caiva mitro varuṇa eva ca /
ViPur, 1, 18, 40.1 teṣvahaṃ mitrapakṣe ca samaḥ pāpo 'smi na kvacit /
ViPur, 1, 19, 29.2 mitreṣu varteta katham arivargeṣu bhūpatiḥ /
ViPur, 1, 19, 35.2 upāyāḥ kathitā hyete mitrādīnāṃ ca sādhane //
ViPur, 1, 19, 36.1 tān evāhaṃ na paśyāmi mitrādīṃstāta mā krudhaḥ /
ViPur, 1, 19, 37.2 paramātmani govinde mitrāmitrakathā kutaḥ //
ViPur, 1, 19, 38.2 yatas tato 'yaṃ mitraṃ me śatruśceti pṛthak kutaḥ //
ViPur, 2, 6, 23.1 agāradāhī mitraghnaḥ śākunirgrāmayājakaḥ /
ViPur, 2, 10, 7.1 mitro 'tristakṣako rakṣaḥ pauruṣeyo 'tha menakā /
ViPur, 2, 12, 33.1 śiśnaṃ saṃvatsarastasya mitro 'pānaṃ samāśritaḥ //
ViPur, 3, 7, 24.1 vimalamatiramatsaraḥ praśāntaḥ śucicarito 'khilasattvamitrabhūtaḥ /
ViPur, 3, 9, 26.2 mitrādiṣu samo maitraḥ samasteṣveva jantuṣu //
ViPur, 3, 11, 31.2 gurave mātulādīnāṃ snigdhamitrāya bhūbhuje //
ViPur, 3, 15, 5.1 mitradhruk kunakhī klībaḥ śyāvadantastathā dvijaḥ /
ViPur, 4, 1, 56.1 bhavato 'pi mitramantribhṛtyakalatrabandhubalakośādayaḥ samastāḥ kālenaitenātyantam atītāḥ //
ViPur, 4, 2, 82.1 sa me samādhir jalavāsamitramatsyasya saṅgāt sahasaiva naṣṭaḥ /
ViPur, 4, 4, 62.1 prasīdekṣvākukulatilakabhūtas tvaṃ mahārājo mitrasaho na rākṣasaḥ //
ViPur, 4, 18, 17.1 yasya daśaratho mitraṃ jajñe //
ViPur, 5, 23, 39.1 rājyamurvī balaṃ kośo mitrapakṣastathātmajāḥ /
ViPur, 5, 34, 25.2 yuyudhe vāsudevena mitrasyāpacitau sthitaḥ //
ViPur, 6, 1, 33.2 bhikṣavaś cāpi mitrādisnehasaṃbandhayantraṇāḥ //
ViPur, 6, 5, 56.1 kalatraputramitrārthagṛhakṣetradhanādikaiḥ /
Viṣṇusmṛti
ViSmṛ, 3, 33.1 svāmyamātyadurgakośadaṇḍarāṣṭramitrāṇi prakṛtayaḥ //
ViSmṛ, 3, 38.1 śatrumitrodāsīnamadhyameṣu sāmabhedadānadaṇḍān yathārhaṃ yathākālaṃ prayuñjīta //
ViSmṛ, 3, 45.1 gobrāhmaṇanṛpamitradhanadārajīvitarakṣaṇāt ye hatās te svargalokabhājaḥ //
ViSmṛ, 3, 74.1 janmakarmavratopetāś ca rājñā sabhāsadaḥ kāryāḥ ripau mitre ca ye samāḥ kāmakrodhabhayalobhādibhiḥ kāryārthibhir anāhāryāḥ //
ViSmṛ, 8, 3.1 ripumitrārthasaṃbandhivikarmadṛṣṭadoṣasahāyāś ca //
ViSmṛ, 36, 6.1 śrotriyartvigupādhyāyamitrapatnyabhigamanaṃ ca //
ViSmṛ, 50, 10.1 mitraṃ vā //
ViSmṛ, 57, 16.1 ardhikaḥ kulamitraṃ ca dāsagopālanāpitāḥ /
ViSmṛ, 67, 3.1 athāgnaye somāya mitrāya varuṇāya indrāya indrāgnibhyāṃ viśvebhyo devebhyaḥ prajāpataye anumatyai dhanvantaraye vāstoṣpataye agnaye sviṣṭakṛte ca //
ViSmṛ, 78, 22.1 mitrāṇi maitre //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 18.1 yathā nāmitro mitrābhāvo na mitramātraṃ kiṃtu tadviruddhaḥ sapatnaḥ //
YSBhā zu YS, 2, 5.1, 18.1 yathā nāmitro mitrābhāvo na mitramātraṃ kiṃtu tadviruddhaḥ sapatnaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 166.1 śūdreṣu dāsagopālakulamitrārdhasīriṇaḥ /
YāSmṛ, 1, 346.1 arir mitram udāsīno 'nantaras tatparaḥ paraḥ /
YāSmṛ, 1, 353.1 hiraṇyabhūmilābhebhyo mitralabdhir varā yataḥ /
YāSmṛ, 1, 354.2 mitrāṇy etāḥ prakṛtayo rājyaṃ saptāṅgam ucyate //
YāSmṛ, 2, 2.2 rājñā sabhāsadaḥ kāryā ripau mitre ca ye samāḥ //
Śatakatraya
ŚTr, 1, 25.1 sūnuḥ saccaritaḥ satī priyatamā svāmī prasādonmukhaḥ snigdhaṃ mitram avañcakaḥ parijano niḥkleśaleśaṃ manaḥ /
ŚTr, 1, 48.1 ājñā kīrtiḥ pālanaṃ brāhmaṇānāṃ dānaṃ bhogo mitrasaṃrakṣaṇaṃ ca /
ŚTr, 1, 51.1 re re cātaka sāvadhānamanasā mitra kṣaṇaṃ śrūyatām ambhodā bahavo vasanti gagane sarve 'pi naitādṛśāḥ /
ŚTr, 1, 68.2 tan mitram āpadi sukhe ca samakriyaṃ yad etat trayaṃ jagati puṇyakṛto labhante //
ŚTr, 1, 69.1 eko devaḥ keśavo vā śivo vā hyekaṃ mitraṃ bhūpatir vā yatir vā /
ŚTr, 1, 73.2 āpadgataṃ ca na jahāti dadāti kāle sanmitralakṣaṇam idaṃ pravadanti santaḥ //
ŚTr, 1, 76.2 gantuṃ pāvakam unmanas tad abhavad dṛṣṭvā tu mitrāpadaṃ yuktaṃ tena jalena śāmyati satāṃ maitrī punas tv īdṛśī //
ŚTr, 2, 29.2 kandarpasyaikamitraṃ prakaṭitavividhaspaṣṭadoṣaprabandhaṃ loke 'smin na hy arthavrajakulabhavanayauvanād anyad asti //
ŚTr, 3, 110.1 dhairyaṃ yasya pitā kṣamā ca jananī śāntiś ciraṃ gehinī satyaṃ mitram idaṃ dayā ca bhaginī bhrātā manaḥsaṃyamaḥ /
Śikṣāsamuccaya
ŚiSam, 1, 11.3 durlabhāni bhūtakalyāṇamitrāṇi /
Ṭikanikayātrā
Ṭikanikayātrā, 3, 2.1 śivabhujagamitrapitṛvasujalaviśvaviriñcipaṅkajaprabhavāḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 10.2 mitro dhvāntārātir abjāṃśuhastaścakrābjāharbāndhavaḥ saptasaptiḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 10, 2.2 mitrakṣetradhanāgāradāradāyādisampadaḥ //
Aṣṭāvakragīta, 14, 2.1 kva dhanāni kva mitrāṇi kva me viṣayadasyavaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 17.1 iti priyāṃ valguvicitrajalpaiḥ sa sāntvayitvācyutamitrasūtaḥ /
BhāgPur, 1, 8, 49.1 bāladvijasuhṛnmitrapitṛbhrātṛgurudruhaḥ /
BhāgPur, 1, 9, 20.1 yaṃ manyase mātuleyaṃ priyaṃ mitraṃ suhṛttamam /
BhāgPur, 1, 15, 45.2 kalinādharmamitreṇa dṛṣṭvā spṛṣṭāḥ prajā bhuvi //
BhāgPur, 2, 1, 32.2 kastasya meḍhraṃ vṛṣaṇau ca mitrau kukṣiḥ samudrā girayo 'sthisaṅghāḥ //
BhāgPur, 2, 6, 8.1 pāyuryamasya mitrasya parimokṣasya nārada /
BhāgPur, 2, 10, 27.2 tataḥ pāyustato mitra utsarga ubhayāśrayaḥ //
BhāgPur, 3, 6, 20.1 gudaṃ puṃso vinirbhinnaṃ mitro lokeśa āviśat /
BhāgPur, 3, 7, 26.2 upary adhaś ca ye lokā bhūmer mitrātmajāsate //
BhāgPur, 3, 7, 40.2 brūhi me 'jñasya mitratvād ajayā naṣṭacakṣuṣaḥ //
BhāgPur, 4, 1, 41.1 citraketuḥ surociś ca virajā mitra eva ca /
BhāgPur, 4, 7, 3.2 mitrasya cakṣuṣekṣeta bhāgaṃ svaṃ barhiṣo bhagaḥ //
BhāgPur, 11, 7, 44.2 muniḥ punāty apāṃ mitram īkṣopasparśakīrtanaiḥ //
Bhāratamañjarī
BhāMañj, 1, 571.1 tasminsamunmiṣati manmathabālamitre līlāgurau madhupajālajaṭālakāle /
BhāMañj, 1, 620.1 sa prāpya divyānyastrāṇi śiśumitraṃ mahīpatim /
BhāMañj, 5, 5.1 ajātaśatrāvacirānmitre 'bhyudayaśālini /
BhāMañj, 5, 123.2 mitrabandhukṣayātprāpto jayo 'pyatra parājayaḥ //
BhāMañj, 5, 279.1 kṣudraḥ suyodhanaḥ pāpo mitrairghoratarairvṛtaḥ /
BhāMañj, 5, 296.1 tataḥ pārthānsamāmantrya muhūrtaṃ mitradaivate /
BhāMañj, 5, 335.2 mitrasya rāhuvitrāmatrāṇaṃ cakramivāsṛjat //
BhāMañj, 5, 354.1 mittrabandhuvipakṣāṇāṃ jaḍasaṃgrahakāriṇām /
BhāMañj, 5, 355.1 mitrāṇi sādhavo yasya śatruḥ putro 'pyanātmavān /
BhāMañj, 5, 487.2 mitradrohaparīvādakalaṅkāṃ kāmaye śriyam //
BhāMañj, 7, 362.1 nirapatyaṃ hātamitraṃ sahadevo 'vadhīdyudhi /
BhāMañj, 7, 374.2 mittrārthe tyajatāṃ prāṇānsamānaṃ śrūyate phalam //
BhāMañj, 7, 638.2 dorbhyāṃ mittramivāliṅgya gāḍhagāḍhamapīḍayat //
BhāMañj, 8, 46.2 santaḥ phalaṃ hi manyante mitrapraṇayapūraṇam //
BhāMañj, 8, 68.1 ayaṃ mitropadhiḥ śatruḥ kenāpi preṣito 'si naḥ /
BhāMañj, 10, 16.1 bandhumittraviyuktānāṃ bhūtayo hi viḍambanāḥ /
BhāMañj, 13, 45.2 mitrabandhuviyogogragrāhasaṃsāravāridhim //
BhāMañj, 13, 192.2 bandhumitradruhaḥ kiṃ te rājyena dhvastatejasaḥ //
BhāMañj, 13, 392.2 yāvatkośe ca mitre ca śanakairupacīyase //
BhāMañj, 13, 530.2 kuryādbalādhikaṃ tebhyo mitraṃ kiṃtvatiśaṅkitaḥ //
BhāMañj, 13, 537.1 amitro mitratāṃ yāti mitram āyātyamitratām /
BhāMañj, 13, 537.1 amitro mitratāṃ yāti mitram āyātyamitratām /
BhāMañj, 13, 537.2 kālena tasmācchetsyāmi pāśaṃ te mitratāṃ gataḥ //
BhāMañj, 13, 546.1 ahaṃ sa te paraṃ mitram upakāravaśīkṛtaḥ /
BhāMañj, 13, 552.1 kṛtajña bhavase mitraṃ dūrādevāryacetasam /
BhāMañj, 13, 661.1 manye tava paraṃ mittraṃ vāyuryenāsi rakṣyase /
BhāMañj, 13, 682.1 mitradruhaḥ kṛtaghnāṃśca varjayetkuṭilāśayān /
BhāMañj, 16, 53.2 guṇasaṅgam anādṛtya dhūrtā mitramivādhanam //
Devīkālottarāgama
DevīĀgama, 1, 73.1 samo 'mitre ca mitre ca samo loṣṭe ca kāñcane /
Garuḍapurāṇa
GarPur, 1, 6, 41.1 vivasvānsavitā caiva mitro varuṇa eva ca /
GarPur, 1, 15, 15.2 sarvadhyeyaḥ sarvamitraḥ sarvadesvavarūpadhṛk //
GarPur, 1, 17, 7.2 bhagaḥ sūryo 'ryamā caiva mitro vai varuṇastathā //
GarPur, 1, 46, 10.2 mitro 'tha rājayakṣmā ca tathā pṛthvīdharaḥ kramāt //
GarPur, 1, 48, 60.2 vṛṣākapiṃ ca mitraṃ bahvacaḥ pūrvato japet //
GarPur, 1, 53, 10.2 pūrvamitreṣu śaithilyaṃ prītimanyaiḥ karoti ca //
GarPur, 1, 58, 10.1 mitro 'tristakṣako rakṣaḥ pauruṣeyo 'tha menakā /
GarPur, 1, 86, 2.2 pretatvaṃ ye gatā nṝṇāṃ mitrādyā bāndhavādayaḥ //
GarPur, 1, 96, 66.2 śūdreṣu dāsagopālakulamitrārdhasīriṇaḥ //
GarPur, 1, 108, 3.2 virodhaṃ saha mitreṇa saṃprītiṃ śatrusevinā //
GarPur, 1, 108, 6.1 kālena ripuṇā sandhiḥ kāle mitreṇa vigrahaḥ /
GarPur, 1, 108, 12.2 alubdhaiḥ saha mitratvaṃ kurvāṇo nāvasīdati //
GarPur, 1, 108, 15.2 tanmitraṃ yatra viśvāsaḥ sa deśo yatra jīvyate //
GarPur, 1, 108, 25.1 duṣṭā bhāryā śaṭhaṃ mitraṃ bhṛtyaścottaradāyakaḥ /
GarPur, 1, 109, 5.2 tyajetkṛpaṇarājānaṃ mitraṃ māyāmayaṃ tyajet //
GarPur, 1, 109, 6.2 rūpeṇa kiṃ guṇaparākramavarjitena mitreṇa kiṃ vyasanakālaparāṅmukhena //
GarPur, 1, 109, 7.1 adṛṣṭapūrvā bahavaḥ sahāyāḥ sarve padasthasya bhavanti mitrāḥ /
GarPur, 1, 109, 8.1 āpatsu mitraṃ jānī yādraṇe śūraṃ rahaḥ śucim /
GarPur, 1, 109, 30.1 taskarasya vadho daṇḍaḥ kumitrasyālpabhāṣaṇam /
GarPur, 1, 109, 32.2 mitramāpadi kāle ca bhāryāṃ ca vibhavakṣaye //
GarPur, 1, 109, 47.2 śāśvataṃ saguṇā vidyā suhṛnmitraṃ ca śāśvatam //
GarPur, 1, 110, 9.1 na rājñā saha mitratvaṃ na sarpo nirviṣaḥ kvacit /
GarPur, 1, 110, 19.1 sakṛdduṣṭaṃ ca yo mitraṃ punaḥ saṃdhātumicchati /
GarPur, 1, 111, 17.1 yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavāḥ /
GarPur, 1, 111, 18.1 tyajanti mitrāṇi dhanairvihīnaṃ putrāśca dārāśca suhṛjjanāśca /
GarPur, 1, 114, 1.2 na kaścitkasyacinmitraṃ na kaścitkasyacidripuḥ /
GarPur, 1, 114, 1.3 kāraṇādeva jāyante mitrāṇi ripavastathā //
GarPur, 1, 114, 2.2 kena ratnāṃmadaṃ sṛṣṭaṃ mitramityakṣaradvayam //
GarPur, 1, 114, 4.2 viśvāsastādṛśaḥ puṃsāṃ yādṛṅmitre svabhāvaje //
GarPur, 1, 114, 19.1 chalena mitraṃ kaluṣeṇa dharmaṃ paropatāpena samṛddhibhāvanam /
GarPur, 1, 114, 22.1 na viśvasedaviśvaste mitrasyāpi na viśvaset /
GarPur, 1, 114, 22.2 kadācitkupitaṃ mitraṃ sarvaṃ guhyaṃ prakāśayet //
GarPur, 1, 114, 34.1 śuṣkaṃ māṃsaṃ payo nityaṃ bhāryāmitraiḥ sahaiva tu /
GarPur, 1, 114, 59.2 prāpte tu ṣoḍaśe varṣe putraṃ mitravadācaret //
GarPur, 1, 115, 1.2 kumāryāṃ ca kumitraṃ ca kurājānaṃ kuputrakam /
GarPur, 1, 115, 4.2 sumitre nāsti viśvāsaḥ kurājye nāsti jīvitam //
GarPur, 1, 115, 18.2 dāridryābhāvād vimukhāśca mitrā vināgninā pañca dahanti tīvrāḥ //
GarPur, 1, 115, 34.1 kiṃ jīvitena dhanamānavivarjitena mitreṇa kiṃ bhavati bhītisaśaṅkitena /
GarPur, 1, 115, 35.1 yo vātmanīha na gurau na ca bhṛtyavarge dīne dayāṃ na kurute na ca mitrakārye /
GarPur, 1, 115, 48.2 varjayettādṛśaṃ mitraṃ māyāmayamariṃ tathā //
GarPur, 1, 115, 55.2 tanmitraṃ yatra viśvāsaḥ puruṣaḥ sa jitendriyaḥ //
GarPur, 1, 115, 71.1 sthānasthitasya padmasya mitre varuṇabhāskarau /
GarPur, 1, 115, 72.1 ye padasthasya mitrāṇi te tasya riputāṃ gatāḥ /
GarPur, 1, 119, 5.2 mitrāvāruṇayoḥ putro kumbhayone namo 'stu te //
GarPur, 1, 168, 53.2 bhiṣaṅmitragurudveṣī priyārātiśca yo bhavet //
Hitopadeśa
Hitop, 0, 9.1 mitralābhaḥ suhṛdbhedo vigrahaḥ saṃdhir eva ca /
Hitop, 1, 38.4 mātā mitraṃ pitā ceti svabhāvāt tritayaṃ hitam /
Hitop, 1, 39.1 tan me mitraṃ hiraṇyako nāma mūṣikarājo gaṇḍakītīre citravane nivasati /
Hitop, 1, 39.7 yasya mitreṇa sambhāṣo yasya mitreṇa saṃsthitiḥ /
Hitop, 1, 39.7 yasya mitreṇa sambhāṣo yasya mitreṇa saṃsthitiḥ /
Hitop, 1, 39.8 yasya mitreṇa saṃlāpas tato nāstīha puṇyavān //
Hitop, 1, 42.2 tatra citragrīva uvāca mitra mā maivaṃ kuru /
Hitop, 1, 47.3 vinaśvare vihāyāsthāṃ yaśaḥ pālaya mitra me //
Hitop, 1, 50.1 ity ākarṇya hiraṇyakaḥ prahṛṣṭamanāḥ pulakitaḥ san abravītsādhu mitra sādhu /
Hitop, 1, 53.3 yāni kāni ca mitrāṇi kartavyāni śatāni ca /
Hitop, 1, 53.4 paśya mūṣikamitreṇa kapotā muktabandhanāḥ //
Hitop, 1, 56.6 taṃ dṛṣṭvā śṛgālo 'cintayat katham etanmāṃsaṃ sulalitaṃ bhakṣayāmi bhavatu viśvāsaṃ tāvad utpādayāmi ity ālocya upasṛtyābravīnmitra kuśalaṃ te /
Hitop, 1, 56.10 idānīṃ tvāṃ mitram āsādya punaḥ sabandhur jīvalokaṃ praviṣṭo 'smi /
Hitop, 1, 56.14 tatra campakavṛkṣaśākhāyāṃ subuddhināmā kāko mṛgasya ciramitraṃ nivasati /
Hitop, 1, 56.16 mṛgo brūte mitra akasmād āgantunā saha maitrī na yuktā /
Hitop, 1, 72.4 na kaścit kasyacin mitraṃ na kaścit kasyacid ripuḥ /
Hitop, 1, 72.5 vyavahāreṇa mitrāṇi jāyante ripavas tathā //
Hitop, 1, 73.7 anantaraṃ punar āgato mṛgaḥ tatra caran pāśair baddho 'cintayatko mām itaḥ kālapāśād iva vyādhapāśāt trātuṃ mitrād anyaḥ samarthaḥ /
Hitop, 1, 73.15 āpatsu mitraṃ jānīyād raṇe śūram ṛṇe śucim /
Hitop, 1, 75.3 tad adya bhaṭṭārakavāre katham etān dantaiḥ spṛśāmi mitra yadi citte na anyathā manyase tadā prabhāte yat tvayā vaktavyaṃ tat kartavyam iti /
Hitop, 1, 76.4 kāko brūte mitra uktam eva mayā pūrvam /
Hitop, 1, 78.2 varjayet tādṛśaṃ mitraṃ viṣakumbhaṃ payomukham //
Hitop, 1, 99.3 krodho niḥsatyatā dyūtam etan mitrasya dūṣaṇam //
Hitop, 1, 104.1 kāko brūte mitra kāpuruṣasya vacanam etat /
Hitop, 1, 106.1 hiraṇyako brūte mitra kva gantavyam tathā coktam /
Hitop, 1, 107.1 vāyaso brūte mitra asti sunirūpitaṃ sthānam /
Hitop, 1, 107.5 paśya mitra /
Hitop, 1, 111.2 tatra mitra na vastavyaṃ yatra nāsti catuṣṭayam /
Hitop, 1, 112.3 atha vāyasas tena mitreṇa saha vicitrālāpasukhena tasya sarasaḥ samīpaṃ yayau /
Hitop, 1, 120.2 yasyārthās tasya mitrāṇi yasyārthās tasya bāndhavāḥ /
Hitop, 1, 121.2 aputrasya gṛhaṃ śūnyaṃ sanmitrarahitasya ca /
Hitop, 1, 173.1 aparaṃ ca satāṃ rahasyaṃ śṛṇu mitra /
Hitop, 1, 184.11 bhavadbhiḥ saha mitratvam icchāmi /
Hitop, 1, 185.1 hiraṇyako 'py avadan mitratvaṃ tāvad asmābhiḥ saha ayatnena niṣpannaṃ bhavataḥ /
Hitop, 1, 185.4 rakṣakaṃ vyasanebhyaś ca mitraṃ jñeyaṃ caturvidham //
Hitop, 1, 186.8 tac chrutvā kūrmaḥ sabhayam āha mitra jalāśayāntaraṃ gacchāmi /
Hitop, 1, 186.9 kākamṛgāv api uktavantau mitra evam astu /
Hitop, 1, 194.1 svabhāvajaṃ tu yan mitraṃ bhāgyenaivābhijāyate /
Hitop, 1, 195.3 viśvāsas tādṛśaḥ puṃsāṃ yādṛṅ mitre svabhāvaje //
Hitop, 1, 198.3 kena ratnam idaṃ sṛṣṭaṃ mitram ity akṣaradvayam //
Hitop, 1, 199.2 mitraṃ prītirasāyanaṃ nayanayor ānandanaṃ cetasaḥ pātraṃ yat sukhaduḥkhayoḥ samam idaṃ puṇyātmanā labhyate /
Hitop, 1, 201.8 mitraṃ yāntu ca sajjanā janapadair lakṣmīḥ samālabhyatāṃ bhūpālāḥ paripālayantu vasudhāṃ śaśvat svadharme sthitāḥ /
Hitop, 2, 1.1 atha rājaputrā ūcur ārya mitralābhaḥ śrutas tāvad asmābhiḥ /
Hitop, 2, 20.6 karaṭako brūte mitra damanaka asmanmatenāsya sevaiva na kriyate /
Hitop, 2, 28.1 damanako brūte mitra sarvathā manasāpi naitat kartavyam /
Hitop, 2, 36.1 jīvite yasya jīvanti viprā mitrāṇi bāndhavāḥ /
Hitop, 2, 64.1 damanako brūte mitra mā bhaiṣīḥ nāham aprāptāvasaraṃ vacanaṃ vadiṣyāmi /
Hitop, 2, 83.1 damanako vihasyāha mitra tūṣṇīm āsyatām /
Hitop, 2, 110.6 tad āha damanakaḥ karaṭakaṃ mitra kiṃ kartavyam /
Hitop, 2, 121.8 duṣṭā bhāryā śaṭhaṃ mitraṃ bhṛtyaś cottaradāyakaḥ /
Hitop, 2, 141.3 sā śrīr yā na madaṃ karoti sa sukhī yas tṛṣṇayā mucyate tan mitraṃ yat kṛtrimaṃ sa puruṣo yaḥ khidyate nendriyaiḥ //
Hitop, 2, 148.3 sakṛd duṣṭaṃ tu yo mitraṃ punaḥ saṃdhātum icchati /
Hitop, 2, 156.2 saṃjīvako brūte mitra tathāpi savistaraṃ manogatam ucyatām /
Hitop, 2, 171.2 kṣamā śatrau ca mitre ca yatīnām eva bhūṣaṇam /
Hitop, 3, 67.3 mitrāmātyasuhṛdvargā yadā syur dṛḍhabhaktayaḥ /
Hitop, 3, 68.2 bhūmir mitraṃ hiraṇyaṃ ca vigrahasya phalaṃ trayam /
Hitop, 3, 126.2 kratau vivāhe vyasane ripukṣaye yaśaskare karmaṇi mitrasaṅgrahe /
Hitop, 4, 6.5 tayor mitraṃ kambugrīvanāmā kūrmaś ca prativasati /
Hitop, 4, 18.13 upakartrāriṇā sandhir na mitreṇāpakāriṇā /
Hitop, 4, 57.3 siṃhaladvīpasya mahābalo nāma sāraso rājāsmanmitraṃ jambudvīpe kopaṃ janayatu /
Hitop, 4, 113.2 sadbhāvena haren mitraṃ sambhrameṇa tu bāndhavān /
Kathāsaritsāgara
KSS, 1, 2, 18.2 yakṣo mitramabhūccāsya rakṣaḥ sthūlaśirā iti //
KSS, 1, 2, 35.1 nṛtyatyeṣa piturmittraṃ tava nando naṭaḥ suta /
KSS, 1, 3, 13.2 bhavanaṃ yajñadattasya pitṛmitrasya śiśriyuḥ //
KSS, 1, 4, 55.1 mittraṃ vararuceḥ prāptaḥ kimapyeṣa purohitaḥ /
KSS, 1, 5, 45.1 nahi hantumahaṃ śakyo rākṣaso mittramasti me /
KSS, 1, 5, 48.2 kathaṃ te rākṣaso mittraṃ saṃjāta iti pṛṣṭavān //
KSS, 1, 5, 54.2 evam āpatsahāyo me rākṣaso mittratāṃ gataḥ //
KSS, 1, 5, 82.2 mā bhaiṣīrmama mittraṃ tvamityuktvā nirbhayaṃ vyadhāt //
KSS, 1, 5, 84.2 ṛkṣastato 'bravītpāpa na mitraṃ ghātayāmyaham //
KSS, 1, 5, 87.1 mittradrohin bhavonmatta iti śāpam adāc ca saḥ /
KSS, 1, 5, 94.1 mittradrohaḥ kṛto 'nena devetyuktvā tathaiva saḥ /
KSS, 1, 6, 30.2 tasthau kumāradattasya pitṛmitrasya veśmani //
KSS, 2, 2, 19.1 dvāvetasyātha mittratvaṃ viprasyāvantideśajau /
KSS, 2, 2, 22.2 śrīdattaḥ saha tairmitrai rājaputrasakho yayau //
KSS, 2, 2, 23.2 śrīdatto 'pi sa tatkālaṃ rājā mittrairakalpyata //
KSS, 2, 2, 26.2 śrīdattaḥ saha tairmittraistatsamīpādapāsarat //
KSS, 2, 2, 54.2 gacchanniṣṭhurakākhyaṃ ca mittraṃ mārge dadarśa saḥ //
KSS, 2, 2, 86.2 sa uvāsa samaṃ mittraiḥ śrīdattaḥ svagṛhe yathā //
KSS, 2, 2, 112.1 dadau mitradvayaṃ cāsyāḥ paścādbhāvanikāṃ tathā /
KSS, 2, 2, 120.1 iti taiḥ preṣito mittrairmuhuḥ paśyanvivṛtya saḥ /
KSS, 2, 4, 45.1 tatra vatseśamittrasya vindhyaprāgbhāravāsinaḥ /
KSS, 2, 4, 49.1 tatrainaṃ darśanaprīto mittrabhāvāya tatkṣaṇam /
KSS, 2, 5, 41.1 tatkṣaṇaṃ so 'sya rājño 'tra mittraṃ cāgātpulindakaḥ /
KSS, 2, 6, 10.2 śvāśuraṃ taṃ pratīhāraṃ svamittraṃ ca pulindakam //
KSS, 3, 5, 59.2 mittraṃ balair vyāptadiśaṃ prāvṛṭkālam ivāmbudaiḥ //
KSS, 3, 6, 16.2 te ca nirgatya tanmittrair jaghnire śastrapāṇibhiḥ //
KSS, 3, 6, 148.2 taiḥ samāśvāsito mittrais tanmadhye sthitim agrahīt //
KSS, 3, 6, 172.1 samitras tena gatvā ca prayāgaṃ prāpya ca kramāt /
KSS, 4, 2, 47.2 mittraṃ mittrāvasur nāma tasyātra samapadyata //
KSS, 4, 2, 77.2 prāpa tulyaiḥ kṛtaprītistadabjair mittrarāgibhiḥ //
KSS, 4, 2, 83.1 anayā yadi mittraṃ taṃ yojayeyam ahaṃ tataḥ /
KSS, 4, 2, 84.2 ityālocya sa mittraṃ me śabarastām upāyayau //
KSS, 4, 2, 124.2 akārṣaṃ niścayaṃ gantuṃ samittro 'haṃ nijaṃ gṛham //
KSS, 4, 2, 127.2 kāntayā saha siṃhastho mitre tasmin puraḥsare //
KSS, 4, 2, 146.1 ko hi nirvyājamittrāṇāṃ caritaṃ cintayiṣyati /
KSS, 4, 2, 150.1 tatastayā manovatyā patnyā mittreṇa tena ca /
KSS, 4, 2, 152.2 sa dvayor agamat kālo mama tasya ca mittrayoḥ //
KSS, 4, 2, 164.1 bhāryāmittre ime eva bhūyāstāṃ smarato mama /
KSS, 4, 2, 165.2 tābhyāṃ svapatnīmittrābhyāṃ saha muktaṃ śarīrakam //
KSS, 4, 2, 168.1 sāpi vidyādharī mittra mama bhāryā manovatī /
KSS, 4, 2, 169.2 pūrvamittram ato yuktā pariṇetum asau mama //
KSS, 5, 1, 170.2 prakāśam eva cakre ca śivena saha mitratām //
KSS, 5, 2, 78.2 tad dattvā mittrabandhubhyo vrajāmo viṣayād itaḥ //
KSS, 6, 1, 196.2 mittraṃ me bhrātṛjāyāyāstasyā veṣam akārayat //
Mukundamālā
MukMā, 1, 25.2 muktirmadhye jagadavikalaṃ tāvake devakī te mātā mitraṃ balaripusutastattvato 'nyanna jāne //
MukMā, 1, 34.1 yasya priyau śrutadharau kavilokagītau mitre dvijanmaparivāraśivāvabhūtām /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 12.2 indraṃ mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān /
Narmamālā
KṣNarm, 1, 20.2 rūkṣairna kasyacinmitraiḥ pāpaiḥ sarvāpahāribhiḥ //
KṣNarm, 2, 27.1 athavāstyeva me mitraṃ śaktimānrājavallabhaḥ /
KṣNarm, 3, 9.2 sajjīkṛtaṃ śrīsacivairbhogamitrairniyoginaḥ //
KṣNarm, 3, 77.1 niyogilalanāḥ sarvāste ca tanmitrabāndhavāḥ /
KṣNarm, 3, 92.1 iti bruvāṇe tanmitre taiḥ śiṣyaiḥ sahite gurau /
Rasārṇava
RArṇ, 11, 85.2 vahnisūtakayor vairaṃ tayormitreṇa mitratā //
RArṇ, 11, 85.2 vahnisūtakayor vairaṃ tayormitreṇa mitratā //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 10.2, 1.0 atha kṛtamaṅgalaḥ śubhe divase śuciḥ pūjyān gurumitrādīn sampūjya tāṃ pūrvopavarṇitāṃ kuṭīṃ praviśet //
Skandapurāṇa
SkPur, 20, 41.1 mitrāvaruṇanāmānau tapoyogabalānvitau /
Tantrāloka
TĀ, 8, 221.2 agnīndraviṣṇumitrāḥ sabrahmāṇasteṣu nāyakāḥ //
TĀ, 19, 5.1 athavā bandhumitrādidvārā sāsya vibhoḥ patet /
Vetālapañcaviṃśatikā
VetPV, Intro, 19.3 daivajñaṃ putrakaṃ mitraṃ phalena phalam ādiśet //
Ānandakanda
ĀK, 1, 3, 51.2 ācāryaṃ bhrātaraṃ mitraṃ tarpya cānyānkulodbhavān //
ĀK, 1, 4, 389.2 suvarṇaretaso mitraṃ svarṇadehastathā rasaḥ //
ĀK, 1, 20, 18.2 tāpatrayaṃ putramitrakalatrādīni yastyajet //
Āryāsaptaśatī
Āsapt, 2, 27.1 avibhāvyo mitre'pi sthitimātreṇaiva nandayan dayitaḥ /
Āsapt, 2, 333.2 yat khalu tejas tad akhilam ojāyitam abjamitrasya //
Āsapt, 2, 393.1 prativeśimitrabandhuṣu dūrāt kṛcchrāgato 'pi gehinyā /
Āsapt, 2, 420.1 mitrair ālocya samaṃ guru kṛtvā kadanam api samārabdhaḥ /
Āsapt, 2, 466.1 yo na gurubhir na mitrair na vivekenāpi naiva ripuhasitaiḥ /
Āsapt, 2, 635.2 mitravyasanaviṣaṇṇaiḥ kamalair ākranda iva muktaḥ //
Śukasaptati
Śusa, 4, 6.29 rājyaṃ bālanarendramantrirahitaṃ mitraṃ chalānveṣi ca bhāryāṃ yauvanagarvitāṃ pararatāṃ muñcanti ye paṇḍitāḥ //
Śusa, 5, 4.3 klībe dhairyaṃ madyape tattvacintā rājā mitraṃ kena dṛṣṭaṃ śrutaṃ vā //
Śusa, 6, 3.6 yato jano dhanamitraḥ /
Śusa, 6, 3.8 yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavāḥ /
Śyainikaśāstra
Śyainikaśāstra, 1, 1.1 trailokyaśreyase viṣṇoryanmitraṃ sāmparāyikam /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 37.1 na mitraṃ na ca vā rājyaṃ na śaktās tan nivāritum /
Haribhaktivilāsa
HBhVil, 1, 110.2 arir mitraṃ viṣṃ pathyam adharmo dharmatāṃ vrajet /
HBhVil, 1, 222.1 nātra cintyo 'riśuddhyādir nārimitrādilakṣaṇam /
HBhVil, 4, 368.2 putramitrakalatrādisampadbhyaḥ pracyutā hi te //
Janmamaraṇavicāra
JanMVic, 1, 178.1 ye hatāḥ pāpakarmāṇo mitradroharatāś ca ye /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 96.0 mitrasya carṣaṇīdhṛta ity upatiṣṭhate //
KaṭhĀ, 2, 1, 97.0 mitrāyaivainaṃ karoti //
KaṭhĀ, 3, 2, 25.0 acikradad vṛṣā harir mahān mitro na darśata iti yad vā eṣa varuṇo bhūtvā prajā abhitapen na kaṃcanāvaśiṃsyāt //
KaṭhĀ, 3, 2, 26.0 mitra eva bhūtvā prajā abhitapati //
KaṭhĀ, 3, 4, 68.0 sumitrā na āpa ity apa utsiñcanti //
KaṭhĀ, 3, 4, 69.0 sumitrā evaināḥ karoti //
Kokilasaṃdeśa
KokSam, 1, 29.2 tatrārāmāḥ surabhisacivaṃ tvāṃ sakhe mānayeyus tulyaprītirbhavati hi jano rājavad rājamitre //
Mugdhāvabodhinī
MuA zu RHT, 1, 25.2, 2.2 samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 62.2, 1.0 vahnimitrāḥ mūṣāḥ dīrghakālaṃ vahninā sahāvasthānāt asyā vahnimitratvaṃ jñātavyam //
Rasataraṅgiṇī
RTar, 3, 3.1 vahnirmitraṃ yataścāsyā vahnimitrā tataḥ smṛtā /
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 94.1 tadyathāpi nāma bhagavan kasyacideva puruṣasya kaṃcideva mitragṛhaṃ praviṣṭasya mattasya vā suptasya vā sa mitro 'narghamaṇiratnaṃ vastrānte badhnīyāt /
SDhPS, 8, 94.1 tadyathāpi nāma bhagavan kasyacideva puruṣasya kaṃcideva mitragṛhaṃ praviṣṭasya mattasya vā suptasya vā sa mitro 'narghamaṇiratnaṃ vastrānte badhnīyāt /
SDhPS, 8, 101.1 atha khalu bhagavaṃstasya puruṣasya sa purāṇamitraḥ puruṣo yena tasya tadanargheyaṃ maṇiratnaṃ vastrānte baddhaṃ sa taṃ punareva paśyet //
SDhPS, 11, 170.1 devadatto hi bhikṣavo mama kalyāṇamitram //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 58, 17.1 svāmidrohī mitraghātī tathā viśvāsaghātakaḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 56.1 hṛtaṃ cānyena mitrasvaṃ suvarṇaṃ ca dhanaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 60, 79.1 śatruśca mitratāṃ yāti viṣaṃ caivāmṛtaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 60, 86.1 pāpiṣṭhānāṃ kṛtaghnānāṃ svāmimitrāvaghātinām /
SkPur (Rkh), Revākhaṇḍa, 61, 8.2 svāmimitravighāte yannaśyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 100.1 suvarṇaharaṇanyāsamitradrohodbhavaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 98, 26.2 mitraghne ca kṛtaghne ca kūṭasākṣyasamudbhavam //
SkPur (Rkh), Revākhaṇḍa, 125, 37.1 viṣṇuḥ śakro yamo dhātā mitro 'tha varuṇastathā /
SkPur (Rkh), Revākhaṇḍa, 159, 65.2 viśvāsapratipannānāṃ svāmimitratapasvinām //
SkPur (Rkh), Revākhaṇḍa, 191, 7.3 indro dhātā bhagastvaṣṭā mitro 'tha varuṇo 'ryamā //
SkPur (Rkh), Revākhaṇḍa, 191, 14.1 varuṇaḥ paścime bhāge mitrastu vāyave tathā /
SkPur (Rkh), Revākhaṇḍa, 198, 34.1 keṣāṃcitputramaraṇe viyogāt priyamitrayoḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 77.1 baddhvā taṃ galapāśena hyāsīnaṃ mitraghātinam /
SkPur (Rkh), Revākhaṇḍa, 209, 78.3 ye mitradrohiṇaḥ pāpās teṣāṃ kiṃ śāsanaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 209, 81.1 dvijā anena mitraṃ svaṃ prasuptaṃ niśi ghātitam /
SkPur (Rkh), Revākhaṇḍa, 209, 82.2 adṛṣṭapūrvamasmābhirvadanaṃ mitraghātinām /
SkPur (Rkh), Revākhaṇḍa, 209, 91.2 viśvāsaghātināṃ puṃsāṃ mitradrohakṛtāṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 209, 93.1 nānyā gatirmitrahanane viśvastaghne ca naḥ śrutam /
SkPur (Rkh), Revākhaṇḍa, 209, 95.1 kṣipyatām eṣa mitraghno vicāro mā vidhīyatām /
SkPur (Rkh), Revākhaṇḍa, 209, 117.2 yaḥ kṛtvā mitrahananaṃ goyoniṃ samupāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 162.2 anena mitrahananaṃ pāpaṃ viśvāsaghātanam //
SkPur (Rkh), Revākhaṇḍa, 232, 34.1 rasabhedī kṛtaghnaśca svāmidhruṅ mitravañcakaḥ /
Sātvatatantra
SātT, 2, 21.2 śrīsatyasena iti durjanayakṣarakṣān yas tān apāharad asau suranāthamitraḥ //
SātT, 2, 37.1 gatvā vānararājavālinamahāmitreṇa setuṃ tato baddhvā vāridhim ātarat taratamaṃ sākaṃ plavaṃgair mudā /
SātT, 2, 72.1 yogeśvaro divi divaspatiśakramitro yogād ameyavapuṣā sa vitānatulyaḥ /
SātT, 4, 20.2 sameṣu mitrabhāvena dīneṣu dayayā tathā //
SātT, 4, 60.1 kalatraputramitreṣu dhane gehagavādiṣu /
SātT, 5, 27.2 uttamān mānayed bhaktyā samān mitratayā dvija //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 56.2 indramitraḥ surārighnaḥ sūnṛtādharmanandanaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 87.2 kiṣkindhādhipavālighno mitrasugrīvarājyadaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 178.1 priyaprītikaro mitravipradāridryabhañjanaḥ /
SātT, 8, 8.1 kalatraputramitrādīn hitvā kṛṣṇaṃ samāśritāḥ /
Uḍḍāmareśvaratantra
UḍḍT, 8, 12.1 śatrumitrodāsīnasādhyasiddhasya lakṣaṇam /
UḍḍT, 8, 12.2 mantrākṣarāṇi likhitvā sādhakasya tasya yadāpi ca prathamavargākṣaro bhavati tadā mitraṃ dvitīyavargākṣaro bhavati tadā siddhaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 7, 4.0 mitrasya tvā cakṣuṣā pratīkṣa iti prāśitraṃ pratīkṣya //
ŚāṅkhŚS, 4, 10, 1.4 agne pṛthivyā adhipate vāyo 'ntarikṣasya adhipate savitaḥ prasavānām adhipate sūrya nakṣatrāṇām adhipate somauṣadhīnām adhipate tvaṣṭaḥ samidhāṃ rūpāṇām adhipate mitra satyānām adhipate varuṇa dharmāṇām adhipate indra jyeṣṭhānām adhipate prajāpate prajānām adhipate devā deveṣu parākramadhvam //
ŚāṅkhŚS, 6, 3, 3.0 asyāṃ me pratīcyāṃ diśi mitraś ca varuṇaś cādhipatī mitraś ca varuṇaś ca maitasyai diśaḥ pātāṃ mitraṃ ca varuṇaṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti pratīcīm //
ŚāṅkhŚS, 6, 3, 3.0 asyāṃ me pratīcyāṃ diśi mitraś ca varuṇaś cādhipatī mitraś ca varuṇaś ca maitasyai diśaḥ pātāṃ mitraṃ ca varuṇaṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti pratīcīm //
ŚāṅkhŚS, 6, 3, 3.0 asyāṃ me pratīcyāṃ diśi mitraś ca varuṇaś cādhipatī mitraś ca varuṇaś ca maitasyai diśaḥ pātāṃ mitraṃ ca varuṇaṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti pratīcīm //
ŚāṅkhŚS, 16, 3, 22.0 adhrigo3 iti pariśiṣya mā no mitra iti sūktam //