Occurrences

Aitareyabrāhmaṇa
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Meghadūta
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Āryāsaptaśatī
Kokilasaṃdeśa
Mugdhāvabodhinī

Aitareyabrāhmaṇa
AB, 5, 1, 12.0 vāyav ā yāhi vītaye vāyo yāhi śivā diva indraś ca vāyav eṣāṃ sutānām ā mitre varuṇe vayam aśvināv eha gacchatam ā yāhy adribhiḥ sutaṃ sajūr viśvebhir devebhir uta naḥ priyā priyāsv ity auṣṇiham praugaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 8, 8, 13.0 pītvā yaṃ rātim manyeta tasmā enām prayacchet taddhi mitrasya rūpaṃ mitra evaināṃ tad antataḥ pratiṣṭhāpayati tathā hi mitre pratitiṣṭhati //
Ṛgveda
ṚV, 1, 152, 5.2 acittam brahma jujuṣur yuvānaḥ pra mitre dhāma varuṇe gṛṇantaḥ //
ṚV, 5, 42, 2.2 brahma priyaṃ devahitaṃ yad asty aham mitre varuṇe yan mayobhu //
ṚV, 5, 49, 5.1 pra ye vasubhya īvad ā namo dur ye mitre varuṇe sūktavācaḥ /
ṚV, 5, 72, 1.1 ā mitre varuṇe vayaṃ gīrbhir juhumo atrivat /
ṚV, 9, 61, 9.2 cārur mitre varuṇe ca //
ṚV, 10, 36, 12.1 maho agneḥ sam idhānasya śarmaṇy anāgā mitre varuṇe svastaye /
ṚV, 10, 132, 5.1 asmin sv etacchakapūta eno hite mitre nigatān hanti vīrān /
Arthaśāstra
ArthaŚ, 1, 12, 20.1 evaṃ śatrau ca mitre ca madhyame cāvapeccarān /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 131.0 dviṣo 'mitre //
Aṣṭādhyāyī, 6, 3, 130.0 mitre carṣau //
Mahābhārata
MBh, 5, 36, 35.2 yasminmitre pitarīvāśvasīta tad vai mitraṃ saṃgatānītarāṇi //
MBh, 6, BhaGī 12, 18.1 samaḥ śatrau ca mitre ca tathā mānāvamānayoḥ /
MBh, 12, 18, 30.2 samaḥ śatrau ca mitre ca sa vai mukto mahīpate //
MBh, 12, 136, 137.2 mitre vā yadi vā śatrau tasyāpi calitā matiḥ //
MBh, 12, 137, 91.1 kumitre saṃgataṃ nāsti nityam asthirasauhṛde /
MBh, 12, 308, 128.1 ripau mitre 'tha madhyasthe vijaye saṃdhivigrahe /
MBh, 12, 322, 4.1 guptāni catvāri yathāgamaṃ me śatrau ca mitre ca samo 'smi nityam /
Manusmṛti
ManuS, 7, 186.1 śatrusevini mitre ca gūḍhe yuktataro bhavet /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 170.1 pṛcchati sma ca taṃ bhadra mitre prāṇasame tava /
Kūrmapurāṇa
KūPur, 2, 28, 15.2 samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ /
Meghadūta
Megh, Pūrvameghaḥ, 17.2 na kṣudro 'pi prathamasukṛtāpekṣayā saṃśrayāya prāpte mitre bhavati vimukhaḥ kiṃ punar yas tathoccaiḥ //
Nāradasmṛti
NāSmṛ, 1, 3, 4.2 samāḥ śatrau ca mitre ca nṛpateḥ syuḥ sabhāsadaḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 63.1 samaḥ śatrau ca mitre ca vyavahārasthitau nṛpaḥ //
Viṣṇusmṛti
ViSmṛ, 3, 74.1 janmakarmavratopetāś ca rājñā sabhāsadaḥ kāryāḥ ripau mitre ca ye samāḥ kāmakrodhabhayalobhādibhiḥ kāryārthibhir anāhāryāḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 2.2 rājñā sabhāsadaḥ kāryā ripau mitre ca ye samāḥ //
Bhāratamañjarī
BhāMañj, 1, 571.1 tasminsamunmiṣati manmathabālamitre līlāgurau madhupajālajaṭālakāle /
BhāMañj, 5, 5.1 ajātaśatrāvacirānmitre 'bhyudayaśālini /
BhāMañj, 13, 392.2 yāvatkośe ca mitre ca śanakairupacīyase //
Devīkālottarāgama
DevīĀgama, 1, 73.1 samo 'mitre ca mitre ca samo loṣṭe ca kāñcane /
Garuḍapurāṇa
GarPur, 1, 114, 4.2 viśvāsastādṛśaḥ puṃsāṃ yādṛṅmitre svabhāvaje //
GarPur, 1, 115, 71.1 sthānasthitasya padmasya mitre varuṇabhāskarau /
Hitopadeśa
Hitop, 1, 195.3 viśvāsas tādṛśaḥ puṃsāṃ yādṛṅ mitre svabhāvaje //
Hitop, 2, 171.2 kṣamā śatrau ca mitre ca yatīnām eva bhūṣaṇam /
Kathāsaritsāgara
KSS, 4, 2, 127.2 kāntayā saha siṃhastho mitre tasmin puraḥsare //
Narmamālā
KṣNarm, 3, 92.1 iti bruvāṇe tanmitre taiḥ śiṣyaiḥ sahite gurau /
Āryāsaptaśatī
Āsapt, 2, 27.1 avibhāvyo mitre'pi sthitimātreṇaiva nandayan dayitaḥ /
Kokilasaṃdeśa
KokSam, 1, 29.2 tatrārāmāḥ surabhisacivaṃ tvāṃ sakhe mānayeyus tulyaprītirbhavati hi jano rājavad rājamitre //
Mugdhāvabodhinī
MuA zu RHT, 1, 25.2, 2.2 samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ //