Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Vaikhānasaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Kāmasūtra
Garuḍapurāṇa
Tantrāloka

Atharvaveda (Paippalāda)
AVP, 1, 12, 4.2 memaṃ prāṇo hāsīn mo apāno mainaṃ mitrā vadhiṣur mo amitrāḥ //
Atharvaveda (Śaunaka)
AVŚ, 2, 28, 3.2 memaṃ prāṇo hāsīn mo apāno memaṃ mitrā vadhiṣur mo amitrāḥ //
AVŚ, 3, 3, 5.1 hvayantu tvā pratijanāḥ prati mitrā avṛṣata /
AVŚ, 6, 7, 1.1 yena somāditiḥ pathā mitrā vā yanty adruhaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 75.0 athāñjalināpa upahanti sumitrā na āpa oṣadhayaḥ santu iti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 18, 4.1 sumitrā nā āpā oṣadhayaḥ santu durmitrās tasmai santu /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 22, 4.0 apa upaspṛśya dhāmno dhāmna ity upasthāya sumitrā na ity adbhir mārjayante //
Āpastambaśrautasūtra
ĀpŚS, 7, 27, 16.0 sumitrā na āpa oṣadhaya iti tasmiṃś cātvāle vā sahapatnīkā mārjayitvā dhāmno dhāmno rājann ud uttamam ity ādityam upasthāyaidho 'sy edhiṣīmahīty āhavanīye samidha ādhāyāpo anvacāriṣam ity upatiṣṭhante //
Ṛgveda
ṚV, 1, 151, 2.1 yaddha tyad vām purumīᄆhasya sominaḥ pra mitrāso na dadhire svābhuvaḥ /
ṚV, 3, 58, 4.2 imā hi vāṃ goṛjīkā madhūni pra mitrāso na dadur usro agre //
ṚV, 7, 38, 4.2 abhi samrājo varuṇo gṛṇanty abhi mitrāso aryamā sajoṣāḥ //
ṚV, 9, 101, 10.2 mitrāḥ suvānā arepasaḥ svādhyaḥ svarvidaḥ //
ṚV, 10, 115, 7.2 mitrāso na ye sudhitā ṛtāyavo dyāvo na dyumnair abhi santi mānuṣān //
Mahābhārata
MBh, 3, 188, 20.2 bhāryāmitrāśca puruṣā bhaviṣyanti yugakṣaye //
MBh, 3, 276, 11.1 yasya śākhāmṛgā mitrā ṛkṣāḥ kālamukhās tathā /
MBh, 5, 23, 18.2 kaccinna bhedena jijīviṣanti suhṛdrūpā durhṛdaścaikamitrāḥ //
MBh, 5, 36, 70.2 ekārimitrāḥ kuravo hyekamantrā jīvantu rājan sukhinaḥ samṛddhāḥ //
MBh, 5, 71, 6.2 kṛtamitrāḥ kṛtabalā dhārtarāṣṭrāḥ paraṃtapa //
MBh, 5, 80, 45.2 hatamitrā hatabalā yeṣāṃ kruddhāsi bhāmini //
MBh, 12, 83, 25.2 bahumitrāśca rājāno bahvamitrāstathaiva ca //
MBh, 12, 124, 9.2 kiṃkarā bhrātaraḥ sarve mitrāḥ saṃbandhinastathā //
MBh, 14, 52, 18.1 pañca vai pāṇḍavāḥ śiṣṭā hatamitrā hatātmajāḥ /
MBh, 14, 59, 32.1 hataputrā hatabalā hatamitrā mayā saha /
Rāmāyaṇa
Rām, Ki, 2, 20.2 rājāno bahumitrāś ca viśvāso nātra hi kṣamaḥ //
Rām, Su, 51, 4.2 samitrā jñātayaḥ sarve bāndhavāḥ sasuhṛjjanāḥ //
Kāmasūtra
KāSū, 1, 5, 25.2 tadyoṣinmitrāśca nāgarakāḥ syur iti vātsyāyanaḥ //
Garuḍapurāṇa
GarPur, 1, 109, 7.1 adṛṣṭapūrvā bahavaḥ sahāyāḥ sarve padasthasya bhavanti mitrāḥ /
GarPur, 1, 115, 18.2 dāridryābhāvād vimukhāśca mitrā vināgninā pañca dahanti tīvrāḥ //
Tantrāloka
TĀ, 8, 221.2 agnīndraviṣṇumitrāḥ sabrahmāṇasteṣu nāyakāḥ //