Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 1, 12, 1.6 mitrāvaruṇau tvottarataḥ paridhattām /
MS, 1, 2, 11, 2.2 nitānas tvā māruto nihantu mitrāvaruṇau dhruveṇa dharmaṇā //
MS, 1, 2, 18, 1.5 mitrāvaruṇau gaccha svāhā /
MS, 1, 3, 1, 2.4 mitrāvaruṇayor bhāgadheyīḥ stha /
MS, 1, 3, 7, 1.1 ayaṃ vāṃ mitrāvaruṇā sutaḥ soma ṛtāvṛdhā /
MS, 1, 3, 7, 2.1 upayāmagṛhīto asi mitrāvaruṇābhyāṃ tvaiṣa te yonir ṛtāyubhyāṃ tvā //
MS, 1, 4, 3, 6.1 āganma mitrāvaruṇā vareṇa rātrīṇāṃ bhāgo yuvayor yo asti /
MS, 1, 5, 4, 10.10 udīcī diṅ mitrāvaruṇau devatā /
MS, 1, 5, 4, 10.11 yo maitasyā diśo abhidāsān mitrāvaruṇau sā ṛcchatu /
MS, 1, 5, 14, 4.1 imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam /
MS, 1, 5, 14, 17.1 imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam /
MS, 1, 5, 14, 17.3 ity ahorātre vai mitrāvaruṇau //
MS, 1, 5, 14, 19.0 ahorātrābhyāṃ caiva mitrāvaruṇābhyāṃ ca gṛhān paridāya praiti //
MS, 1, 5, 14, 29.1 imān me mitrāvaruṇau gṛhān jugupataṃ yuvam /
MS, 1, 5, 14, 30.0 ity ahorātre vai mitrāvaruṇau //
MS, 1, 5, 14, 32.0 ahorātrābhyāṃ caiva mitrāvaruṇābhyāṃ ca gṛhān guptān ātman dhatte //
MS, 1, 6, 13, 2.0 tato mitrāvaruṇayor āhutyāḥ prapharvy udatiṣṭhat //
MS, 1, 6, 13, 4.0 sā mitrāvaruṇā ait //
MS, 1, 9, 2, 8.0 mitrāvaruṇau dhiṣṇyaiḥ //
MS, 2, 3, 1, 56.0 yā vāṃ mitrāvaruṇā ojasyā tanūs tayā vāṃ vidhema //
MS, 2, 3, 1, 58.0 yā vāṃ mitrāvaruṇau sahasyā tanūs tayā vāṃ vidhema //
MS, 2, 3, 1, 60.0 yā vāṃ mitrāvaruṇau yātavyā tanūs tayā vāṃ vidhema //
MS, 2, 3, 1, 62.0 yā vāṃ mitrāvaruṇau rakṣasyā tanūs tayā vāṃ vidhema //
MS, 2, 3, 1, 64.0 yā vāṃ mitrāvaruṇā ojasyā sahasyā yātavyā rakṣasyā tanūs tayā vām avidhāma //
MS, 2, 3, 4, 35.1 mitrāvaruṇayoḥ prāṇo 'si //
MS, 2, 5, 7, 13.0 tato yo 'tyakṣarat taṃ mitrāvaruṇau //
MS, 2, 5, 7, 40.0 ahorātre vai mitrāvaruṇau //
MS, 2, 5, 7, 91.0 ahorātre vai mitrāvaruṇau //
MS, 2, 6, 3, 22.0 ye devā uttarātsado mitrāvaruṇanetrā rakṣohaṇas te no 'vantu //
MS, 2, 6, 3, 34.0 mitrāvaruṇābhyām uttarātsadbhyāṃ svāhā //
MS, 2, 6, 8, 2.2 yābhir mitrāvaruṇā abhyaṣiñcaṃs tābhir indram anayann aty arātīḥ /
MS, 2, 6, 9, 6.0 āvittau mitrāvaruṇau dhṛtavratau //
MS, 2, 6, 10, 23.0 mitrāvaruṇau devatā //
MS, 2, 6, 11, 2.3 mitrāvaruṇayos tvā praśāstroḥ praśiṣā yunajmi /
MS, 2, 7, 20, 48.0 mitrāvaruṇau devatā //
MS, 2, 8, 11, 11.0 mitrāvaruṇābhyāṃ devābhyāṃ devatayānuṣṭubhena chandasāgneḥ pakṣam upadadhāmi //
MS, 3, 16, 2, 6.1 antarā mitrāvaruṇā carantī mukhaṃ yajñānām abhi saṃvidāne /
MS, 3, 16, 4, 7.2 mitrāvaruṇā śaradāhnā cikittam asme rāṣṭrāya mahi śarma yacchatam //
MS, 3, 16, 4, 8.2 idaṃ kṣatraṃ mitravad ārdradānu mitrāvaruṇā rakṣatam ādhipatyaiḥ //
MS, 3, 16, 5, 5.1 manve vāṃ mitrāvaruṇā tasya vittaṃ satyaujasā durhṛṇā yaṃ nudethe /
MS, 3, 16, 5, 6.2 staumi mitrāvaruṇau nāthito johavīmi tā no muñcatamāgasaḥ //
MS, 4, 4, 3, 19.0 āvittau mitrāvaruṇau dhṛtavratā iti //
MS, 4, 4, 3, 20.0 ahorātre vai mitrāvaruṇau //