Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 11.2 anu māṃ mitrāvaruṇāv ihāvatām anu dyāvāpṛthivī pūrvahūtau //
AĀ, 5, 2, 2, 25.0 iṣaṃ no mitrāvaruṇā kartaneḍāṃ pīvarīm iṣaṃ kṛṇuhī na indra //
Aitareyabrāhmaṇa
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 2, 25, 1.0 devā vai somasya rājño 'grapeye na samapādayann aham prathamaḥ pibeyam aham prathamaḥ pibeyam ity evākāmayanta te sampādayanto 'bruvan hantājim āyāma sa yo na ujjeṣyati sa prathamaḥ somasya pāsyatīti tatheti ta ājim āyus teṣām ājiṃ yatām abhisṛṣṭānāṃ vāyur mukham prathamaḥ pratyapadyatāthendro 'tha mitrāvaruṇāv athāśvinau //
AB, 2, 25, 3.0 tau sahaivendravāyū udajayatāṃ saha mitrāvaruṇau sahāśvinau ta eṣām ete yathojjitam bhakṣā indravāyvoḥ prathamo 'tha mitrāvaruṇayor athāśvinoḥ //
AB, 2, 25, 3.0 tau sahaivendravāyū udajayatāṃ saha mitrāvaruṇau sahāśvinau ta eṣām ete yathojjitam bhakṣā indravāyvoḥ prathamo 'tha mitrāvaruṇayor athāśvinoḥ //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 8, 6, 3.0 agniṣ ṭvā gāyatryā sayuk chandasārohatu savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā tān aham anu rājyāya sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmi //
AB, 8, 6, 6.0 caturuttarair vai devāś chandobhiḥ sayug bhūtvaitāṃ śriyam ārohan yasyām eta etarhi pratiṣṭhitā agnir gāyatryā savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā //
AB, 8, 12, 3.0 tasmā etām āsandīṃ samabharann ṛcaṃ nāma tasyai bṛhac ca rathaṃtaraṃ ca pūrvau pādāv akurvan vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānān sāmāni tiraścīnavāyān yajūṃṣy atīkāśān yaśa āstaraṇaṃ śriyam upabarhaṇaṃ tasyai savitā ca bṛhaspatiś ca pūrvau pādāv adhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye sa etām āsandīm ārohat //
AB, 8, 17, 2.0 bṛhac ca te rathaṃtaraṃ ca pūrvau pādau bhavatāṃ vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānāḥ sāmāni tiraścīnavāyā yajūṃṣy atīkāśā yaśa āstaraṇaṃ śrīr upabarhaṇaṃ savitā ca te bṛhaspatiś ca pūrvau pādau dhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye iti //
Atharvaprāyaścittāni
AVPr, 3, 2, 19.0 mitrāvaruṇayor dhenuḥ //
AVPr, 6, 2, 11.0 devā yujo mitrāvaruṇāryamā yuktaṃ devāḥ sapītayo apāṃ napāt tanūnapān narāśaṃsa udno dattodadhiṃ bhintta divas parjanyād antarikṣāt samudrāt tato no vṛṣṭyāvateti //
AVPr, 6, 6, 13.4 dakṣakratū te mitrāvaruṇau pātāṃ /
Atharvaveda (Paippalāda)
AVP, 4, 31, 1.1 prātar agniṃ prātar indraṃ havāmahe prātar mitrāvaruṇā prātar aśvinā /
AVP, 5, 11, 6.1 putraṃ te mitrāvaruṇā putraṃ devī sarasvatī /
Atharvaveda (Śaunaka)
AVŚ, 1, 20, 2.2 yuvaṃ taṃ mitrāvaruṇāv asmad yāvayataṃ pari //
AVŚ, 3, 4, 4.1 aśvinā tvāgre mitrāvaruṇobhā viśve devā marutas tvā hvayantu /
AVŚ, 3, 16, 1.1 prātar agniṃ prātar indram havāmahe prātar mitrāvaruṇā prātar aśvinā /
AVŚ, 3, 25, 6.1 vy asyai mitrāvaruṇau hṛdaś cittāny asyatam /
AVŚ, 4, 29, 1.1 manve vāṃ mitrāvaruṇāv ṛtāvṛdhau sacetasau druhvaṇo yau nudethe /
AVŚ, 4, 29, 3.1 yāv aṅgirasam avatho yāv agastiṃ mitrāvaruṇā jamadagnim atrim /
AVŚ, 4, 29, 4.1 yau śyāvāśvam avatho vādhryaśvaṃ mitrāvaruṇā purumīḍham atrim /
AVŚ, 4, 29, 6.1 yau medhātithim avatho yau triśokaṃ mitrāvaruṇāv uśanām kāvyaṃ yau /
AVŚ, 4, 29, 7.2 staumi mitrāvaruṇau nāthito johavīmi tau no muñcatam aṃhasaḥ //
AVŚ, 4, 30, 1.2 ahaṃ mitrāvaruṇobhā bibharmy aham indrāgnī aham aśvinobhā //
AVŚ, 5, 24, 5.1 mitrāvaruṇau vṛṣṭyādhipatī tau māvatām /
AVŚ, 5, 25, 4.1 garbhaṃ te mitrāvaruṇau garbham devo bṛhaspatiḥ /
AVŚ, 6, 32, 3.1 abhayaṃ mitrāvaruṇāv ihāstu no 'rciṣāttriṇo nudataṃ pratīcaḥ /
AVŚ, 6, 89, 3.1 mahyaṃ tvā mitrāvaruṇau mahyaṃ devī sarasvatī /
AVŚ, 6, 97, 2.1 svadhāstu mitrāvaruṇā vipaścitā prajāvat kṣatraṃ madhuneha pinvatam /
AVŚ, 6, 132, 5.1 yam mitrāvaruṇau smaram asiñcatām apsv antaḥ śośucānaṃ sahādhyā /
AVŚ, 9, 10, 23.1 apād eti prathamā padvatīnāṃ kas tad vāṃ mitrāvaruṇā ciketa /
AVŚ, 10, 5, 11.1 mitrāvaruṇayor bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 11, 3, 44.4 mitrāvaruṇayor ūrubhyām /
AVŚ, 13, 1, 20.1 pari tvā dhāt savitā devo agnir varcasā mitrāvaruṇāv abhi tvā /
AVŚ, 13, 1, 31.2 indrāgnī mitrāvaruṇāv adhare padyantām apratimanyūyamānāḥ //
AVŚ, 14, 1, 54.1 indrāgnī dyāvāpṛthivī mātariśvā mitrāvaruṇā bhago aśvinobhā /
AVŚ, 16, 4, 7.0 śakvarī stha paśavo mopastheṣur mitrāvaruṇau me prāṇāpānāv agnir me dakṣaṃ dadhātu //
AVŚ, 16, 8, 25.3 sa mitrāvaruṇayoḥ pāśān mā moci //
AVŚ, 18, 3, 12.1 mitrāvaruṇā pari mām adhātām ādityā mā svaravo vardhayantu /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 2, 7.1 svasti mitrāvaruṇā svasti pathye revati /
BaudhGS, 4, 1, 10.2 pumāṃsau mitrāvaruṇau pumāṃsāv aśvināv ubhau /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 13, 14.0 atha prastarapāṇiḥ prāṅ abhisṛpya paridhīn paridadhāti gandharvo 'si viśvāvasur viśvasmād īṣato yajamānasya paridhir iḍa īḍita iti madhyamam indrasya bāhur asi dakṣiṇo yajamānasya paridhir iḍa īḍita iti dakṣiṇam mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā yajamānasya paridhir iḍa īḍita ity uttaram //
BaudhŚS, 1, 18, 2.0 tam antarvedi nidhāya tasminn upastīrya dakṣiṇasya puroḍāśasya dakṣiṇārdhāt prarujyāvadadhāti manunā dṛṣṭāṃ ghṛtapadīm mitrāvaruṇasamīritāṃ dakṣiṇārdhād asaṃbhindan avadyāmy ekatomukhām iti //
BaudhŚS, 4, 6, 13.0 athāśrāvayati o śrāvaya astu śrauṣaṭ mitrāvaruṇau praśāstārau praśāstrāt iti asau mānuṣa iti maitrāvaruṇasya nāma gṛhṇāti //
BaudhŚS, 18, 12, 4.0 yajā no mitrāvaruṇā iti maitrāvaruṇasya //
Bhāradvājaśrautasūtra
BhārŚS, 7, 11, 5.0 prākṛtena varaṇena hotāraṃ vṛtvā punar āśrāvya maitrāvaruṇaṃ pravṛṇīte mitrāvaruṇau praśāstārau praśāstrād iti //
Gobhilagṛhyasūtra
GobhGS, 2, 6, 3.0 paścāt patir avasthāya dakṣiṇena pāṇinā dakṣiṇam aṃsam anvavamṛśyānantarhitaṃ nābhideśam abhimṛśet pumāṃsau mitrāvaruṇāvityetayarcā //
GobhGS, 2, 7, 21.0 jātarūpeṇa vādāya kumārasya mukhe juhoti medhāṃ te mitrāvaruṇāv ityetayarcā sadasaspatim adbhutam iti ca //
GobhGS, 3, 8, 2.0 tasya juhuyād ā no mitrāvaruṇeti prathamāṃ mā nas toka iti dvitīyām //
Gopathabrāhmaṇa
GB, 1, 4, 7, 13.0 mitrāvaruṇābhyām anūbandhyām //
GB, 1, 4, 8, 40.0 atha yad anūbandhyayā yajante mitrāvaruṇāv eva tad devau devate yajante //
GB, 1, 4, 8, 41.0 mitrāvaruṇau devau devate bhavanti //
GB, 1, 4, 8, 42.0 mitrāvaruṇayor devayoḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 9, 11.0 mitrāvaruṇābhyāṃ gavāyuṣī //
GB, 1, 4, 10, 27.0 atha yad gavāyuṣī upayanti mitrāvaruṇāv eva tad devau devate yajante //
GB, 1, 4, 10, 28.0 mitrāvaruṇau devau devate bhavanti //
GB, 1, 4, 10, 29.0 mitrāvaruṇayor devayoḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 2, 3, 13, 1.0 mitrāvaruṇāv abravīd yuvaṃ na imaṃ yajñasyāṅgam anusamāharataṃ maitrāvaruṇīyām //
GB, 2, 3, 13, 7.0 yad v eva maitrāvaruṇāni śaṃsati prati vāṃ sūra udite vidhema namobhir mitrāvaruṇota havyair uta vām uṣaso budhi sākaṃ sūryasya raśmibhir ity ṛcābhyanūktam //
GB, 2, 3, 13, 8.0 ā no mitrāvaruṇā no gantaṃ riśādaseti maitrāvaruṇasya stotriyānurūpau //
GB, 2, 3, 13, 11.0 ā yātaṃ mitrāvaruṇeti yajati //
Jaiminīyabrāhmaṇa
JB, 1, 58, 9.0 mitrāya varuṇāya ceti prāṇāpānau nvai mitrāvaruṇau prāṇāpānāv evāsmiṃs tad dadhati //
JB, 1, 72, 18.0 ud divaṃ stabhānāntarikṣaṃ pṛṇa pṛthivīm upareṇa dṛṃha dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇā ghṛtena dyāvāpṛthivī āprīṇāthāṃ supippalā oṣadhīḥ kṛdhi svāhety audumbarīm abhijuhoti //
JB, 1, 106, 2.0 teṣām agniḥ prathama udajayad atha mitrāvaruṇāv athendraḥ //
JB, 1, 109, 7.0 tau mitrāvaruṇau prāṇāpānau paśubhyo 'pākrāmatām anuvī manyamānau nāvābhyām anuvībhyāṃ paśavaḥ prāṇiṣyantīti //
JB, 1, 109, 9.0 tad ābhyām ācakṣatāpa mitrāvaruṇau prāṇāpānau paśubhyo 'kramiṣṭāṃ ta ime 'prāṇanta ādhmāyamānāḥ śerata iti //
JB, 1, 109, 16.0 ya u evaitāṃ mitrāvaruṇayoḥ kᄆptiṃ veda yatra kāmayate 'va ma iha kalpayatety avāsmai tatra kalpate //
JB, 1, 140, 9.0 tā mitrāvaruṇāv upaitām //
JB, 1, 319, 4.0 saiṣā bhavaty ā no mitrāvaruṇeti //
JB, 1, 347, 2.0 prāṇāpānau vai mitrāvaruṇau //
JB, 2, 129, 17.0 atha yām anūbaṃdhyāyām ekāṃ mitrāvaruṇayor eva tena purodhām āśnuta //
Jaiminīyaśrautasūtra
JaimŚS, 6, 8.0 dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇeti athainām ājyenābhijuhoti //
Kauśikasūtra
KauśS, 7, 7, 2.1 mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā prayacchāmīti pālāśaṃ daṇḍaṃ prayacchati //
KauśS, 7, 7, 3.1 mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmi /
KauśS, 7, 8, 4.0 mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā prayacchāmīti pālāśaṃ daṇḍaṃ brāhmaṇāya prayacchati //
KauśS, 11, 2, 46.0 mitrāvaruṇā pari mām adhātām iti pāṇī prakṣālayate //
KauśS, 11, 8, 3.0 mitrāvaruṇā pari mām adhātām iti pāṇī prakṣālayate //
KauśS, 13, 41, 2.1 mamobhā mitrāvaruṇā mahyam āpo madhumad erayantām ity etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 41, 3.1 mamobhā mitrāvaruṇā mamobhendrābṛhaspatī /
Khādiragṛhyasūtra
KhādGS, 3, 3, 4.0 tenābhyāgatā gā ukṣed ā no mitrāvaruṇeti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 4, 4.0 maitrāvaruṇāya daṇḍaṃ prayacchati mitrāvaruṇayos tvā praśāstroḥ praśiṣā prayacchāmīti //
KātyŚS, 15, 6, 15.0 vājapeyavad ratham avahṛtya dakṣiṇasyāṃ vediśroṇau yunakti pūrvavan mitrāvaruṇayor iti caturbhiḥ //
Kāṭhakasaṃhitā
KS, 7, 11, 13.0 imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam iti //
KS, 11, 8, 79.0 aśvinoḥ prāṇo mitrāvaruṇayor bṛhaspater iti //
KS, 11, 10, 52.0 ahorātre vai mitrāvaruṇau //
KS, 13, 8, 9.0 yad dvitīyam asravat tan mitrāvaruṇā upāgṛhṇītām //
KS, 13, 8, 26.0 ahorātre vai mitrāvaruṇau //
KS, 13, 8, 33.0 ahorātre vai mitrāvaruṇā ahorātre prajā anuprajāyante //
KS, 15, 2, 28.0 ye devā uttarātsado mitrāvaruṇanetrā rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 38.0 mitrāvaruṇābhyām uttarātsadbhyāṃ rakṣohabhyāṃ svāhā //
KS, 15, 6, 30.0 yābhir mitrāvaruṇā abhyaṣiñcan yābhir indram anayann atyarātīḥ //
KS, 15, 7, 7.0 āvittau mitrāvaruṇau dhṛtavratau //
KS, 15, 7, 47.0 mitrāvaruṇau devatā //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 12, 1.6 mitrāvaruṇau tvottarataḥ paridhattām /
MS, 1, 2, 11, 2.2 nitānas tvā māruto nihantu mitrāvaruṇau dhruveṇa dharmaṇā //
MS, 1, 2, 18, 1.5 mitrāvaruṇau gaccha svāhā /
MS, 1, 3, 1, 2.4 mitrāvaruṇayor bhāgadheyīḥ stha /
MS, 1, 3, 7, 1.1 ayaṃ vāṃ mitrāvaruṇā sutaḥ soma ṛtāvṛdhā /
MS, 1, 3, 7, 2.1 upayāmagṛhīto asi mitrāvaruṇābhyāṃ tvaiṣa te yonir ṛtāyubhyāṃ tvā //
MS, 1, 4, 3, 6.1 āganma mitrāvaruṇā vareṇa rātrīṇāṃ bhāgo yuvayor yo asti /
MS, 1, 5, 4, 10.10 udīcī diṅ mitrāvaruṇau devatā /
MS, 1, 5, 4, 10.11 yo maitasyā diśo abhidāsān mitrāvaruṇau sā ṛcchatu /
MS, 1, 5, 14, 4.1 imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam /
MS, 1, 5, 14, 17.1 imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam /
MS, 1, 5, 14, 17.3 ity ahorātre vai mitrāvaruṇau //
MS, 1, 5, 14, 19.0 ahorātrābhyāṃ caiva mitrāvaruṇābhyāṃ ca gṛhān paridāya praiti //
MS, 1, 5, 14, 29.1 imān me mitrāvaruṇau gṛhān jugupataṃ yuvam /
MS, 1, 5, 14, 30.0 ity ahorātre vai mitrāvaruṇau //
MS, 1, 5, 14, 32.0 ahorātrābhyāṃ caiva mitrāvaruṇābhyāṃ ca gṛhān guptān ātman dhatte //
MS, 1, 6, 13, 2.0 tato mitrāvaruṇayor āhutyāḥ prapharvy udatiṣṭhat //
MS, 1, 6, 13, 4.0 sā mitrāvaruṇā ait //
MS, 1, 9, 2, 8.0 mitrāvaruṇau dhiṣṇyaiḥ //
MS, 2, 3, 1, 56.0 yā vāṃ mitrāvaruṇā ojasyā tanūs tayā vāṃ vidhema //
MS, 2, 3, 1, 58.0 yā vāṃ mitrāvaruṇau sahasyā tanūs tayā vāṃ vidhema //
MS, 2, 3, 1, 60.0 yā vāṃ mitrāvaruṇau yātavyā tanūs tayā vāṃ vidhema //
MS, 2, 3, 1, 62.0 yā vāṃ mitrāvaruṇau rakṣasyā tanūs tayā vāṃ vidhema //
MS, 2, 3, 1, 64.0 yā vāṃ mitrāvaruṇā ojasyā sahasyā yātavyā rakṣasyā tanūs tayā vām avidhāma //
MS, 2, 3, 4, 35.1 mitrāvaruṇayoḥ prāṇo 'si //
MS, 2, 5, 7, 13.0 tato yo 'tyakṣarat taṃ mitrāvaruṇau //
MS, 2, 5, 7, 40.0 ahorātre vai mitrāvaruṇau //
MS, 2, 5, 7, 91.0 ahorātre vai mitrāvaruṇau //
MS, 2, 6, 3, 22.0 ye devā uttarātsado mitrāvaruṇanetrā rakṣohaṇas te no 'vantu //
MS, 2, 6, 3, 34.0 mitrāvaruṇābhyām uttarātsadbhyāṃ svāhā //
MS, 2, 6, 8, 2.2 yābhir mitrāvaruṇā abhyaṣiñcaṃs tābhir indram anayann aty arātīḥ /
MS, 2, 6, 9, 6.0 āvittau mitrāvaruṇau dhṛtavratau //
MS, 2, 6, 10, 23.0 mitrāvaruṇau devatā //
MS, 2, 6, 11, 2.3 mitrāvaruṇayos tvā praśāstroḥ praśiṣā yunajmi /
MS, 2, 7, 20, 48.0 mitrāvaruṇau devatā //
MS, 2, 8, 11, 11.0 mitrāvaruṇābhyāṃ devābhyāṃ devatayānuṣṭubhena chandasāgneḥ pakṣam upadadhāmi //
MS, 3, 16, 2, 6.1 antarā mitrāvaruṇā carantī mukhaṃ yajñānām abhi saṃvidāne /
MS, 3, 16, 4, 7.2 mitrāvaruṇā śaradāhnā cikittam asme rāṣṭrāya mahi śarma yacchatam //
MS, 3, 16, 4, 8.2 idaṃ kṣatraṃ mitravad ārdradānu mitrāvaruṇā rakṣatam ādhipatyaiḥ //
MS, 3, 16, 5, 5.1 manve vāṃ mitrāvaruṇā tasya vittaṃ satyaujasā durhṛṇā yaṃ nudethe /
MS, 3, 16, 5, 6.2 staumi mitrāvaruṇau nāthito johavīmi tā no muñcatamāgasaḥ //
MS, 4, 4, 3, 19.0 āvittau mitrāvaruṇau dhṛtavratā iti //
MS, 4, 4, 3, 20.0 ahorātre vai mitrāvaruṇau //
Mānavagṛhyasūtra
MānGS, 2, 3, 6.0 dadhighṛtamiśraḥ pṛṣātakas tasyā no mitrāvaruṇā pra bāhaveti ca hutvāmbhaḥ sthāmbho vo bhakṣīyeti gāḥ prāśāpayati //
Pañcaviṃśabrāhmaṇa
PB, 6, 10, 4.0 ā no mitrāvaruṇeti jyogāmayāvine pratipadaṃ kuryāt //
PB, 6, 10, 5.0 apakrāntau vā etasya prāṇāpānau yasya jyog āmayati prāṇāpānau mitrāvaruṇau prāṇāpānāv evāsmin dadhāti //
PB, 7, 2, 2.0 sa indro 'ved agnir vā idam agra ujjeṣyatīti so 'bravīd yataro nāv idam agra ujjayāt tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahīyaṃ nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya //
PB, 7, 8, 1.0 apo vā ṛtvyam ārchat tāsāṃ vāyuḥ pṛṣṭhe vyavartata tato vasu vāmaṃ samabhavat tasmin mitrāvaruṇau paryapaśyatāṃ tāv abrūtāṃ vāmaṃ maryā idaṃ deveṣv ājanīti tasmād vāmadevyam //
PB, 9, 8, 16.0 prāṇāpānair vā ete vyṛdhyanta ity āhur ye mṛtāya kurvantīti maitrāvaruṇāgrān grahān gṛhṇate prāṇāpānau mitrāvaruṇau prāṇāpānair eva samṛdhyante //
PB, 11, 2, 3.0 agna āyāhi vītaya ā no mitrāvaruṇāyāhi suṣamā hi ta indrāgnī āgataṃ sutam iti rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ iti //
PB, 12, 8, 3.0 ayaṃ vāṃ mitrāvaruṇā iti bārhataṃ maitrāvaruṇam //
PB, 14, 2, 4.0 pra vo mitrāya gāyateti dyāvāpṛthivīyaṃ maitrāvaruṇaṃ dyāvāpṛthivī vai mitrāvaruṇayoḥ priyaṃ dhāma priyeṇaivainau tad dhāmnā parokṣam upaśikṣati //
Pāraskaragṛhyasūtra
PārGS, 1, 9, 5.1 pumāṃsau mitrāvaruṇau pumāṃsāv aśvināv ubhau pumān indraś ca sūryaś ca pumāṃsaṃ vartatāṃ mayi punaḥ svāheti pūrvāṃ garbhakāmā //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 16.0 kruṣṭaḥ prājāpatyo brāhmo vā vaiśvadevo vādityānāṃ prathamaḥ sādhyānāṃ dvitīyo 'gnes tṛtīyo vāyoś caturthaḥ saumo mandro mitrāvaruṇayor atisvāryaḥ //
SVidhB, 2, 2, 3.4 ā no mitrāvaruṇeti caitat sadā prayuñjīta /
Taittirīyasaṃhitā
TS, 1, 1, 11, 2.2 mitrāvaruṇau tvottarataḥ pari dhattāṃ dhruveṇa dharmaṇā yajamānasya paridhir iḍa īḍitaḥ /
TS, 1, 3, 1, 2.4 dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇā /
TS, 1, 3, 11, 1.1 samudraṃ gaccha svāhāntarikṣaṃ gaccha svāhā devaṃ savitāraṃ gaccha svāhāhorātre gaccha svāhā mitrāvaruṇau gaccha svāhā somaṃ gaccha svāhā yajñaṃ gaccha svāhā chandāṃsi gaccha svāhā dyāvāpṛthivī gaccha svāhā nabho divyaṃ gaccha svāhāgniṃ vaiśvānaraṃ gaccha svāhā /
TS, 1, 3, 12, 1.3 indrāgniyor bhāgadheyī stha mitrāvaruṇayor bhāgadheyī stha viśveṣāṃ devānāṃ bhāgadheyī stha /
TS, 2, 1, 7, 1.3 yo dvitīyaḥ parāpatat tam mitrāvaruṇāv upāgṛhṇītāṃ sā dvirūpā vaśābhavat /
TS, 2, 1, 7, 3.6 mitrāvaruṇāv eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 7, 4.5 mitrāvaruṇāv eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 9, 2.8 mitrāvaruṇāv eva svena bhāgadheyenopadhāvati /
TS, 5, 1, 11, 6.1 antarā mitrāvaruṇā carantī mukhaṃ yajñānām abhi saṃvidāne /
TS, 5, 5, 8, 27.0 ānuṣṭubhena chandasā mitrāvaruṇābhyāṃ devatayāgneḥ pakṣeṇāgneḥ pakṣam upadadhāmi //
TS, 6, 4, 1, 21.0 mitrāvaruṇau gaccha svāhety āha //
TS, 6, 4, 8, 23.0 te devā mitrāvaruṇāv abruvann idaṃ no vivāsayatam iti //
Taittirīyāraṇyaka
TĀ, 2, 3, 4.1 indrāgnī mitrāvaruṇau somo dhātā bṛhaspatiḥ /
TĀ, 2, 19, 2.0 yasmai namas tacchiro dharmo mūrdhānaṃ brahmottarā hanur yajño 'dharā viṣṇur hṛdayaṃ saṃvatsaraḥ prajananam aśvinau pūrvapādāv atrir madhyaṃ mitrāvaruṇāv aparapādāv agniḥ pucchasya prathamaṃ kāṇḍaṃ tata indras tataḥ prajāpatir abhayaṃ caturtham //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 10, 11.0 srucyam āghāryodaṅṅ atikramya saṃ te prāṇa iti paśor dakṣiṇe 'rdhaśirasi juhvā samajya saṃ yajatrair aṅgānīti kakudi saṃ yajñapatir āśiṣeti bhasadi makhasya śiro 'sīti pratipadya hotāraṃ vṛtvāśrāvya pratyāśrāvite mitrāvaruṇau praśāstārau praśāstrād iti maitrāvaruṇaṃ vṛṇīte //
Vaitānasūtra
VaitS, 3, 9, 3.1 maitrāvaruṇasya mitrāvaruṇau vṛṣṭyā iti //
Vasiṣṭhadharmasūtra
VasDhS, 30, 11.1 namo 'stu mitrāvaruṇayor urvaśyātmajāya śatayātave vasiṣṭhāya vasiṣṭhāyeti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 3.3 mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā viśvasyāriṣṭyai yajamānasya paridhir asy agnir iḍa īḍitaḥ //
VSM, 2, 16.5 mitrāvaruṇau tvā vṛṣṭyāvatām /
VSM, 5, 27.2 dyutānas tvā māruto minotu mitrāvaruṇau dhruveṇa dharmaṇā /
VSM, 6, 21.4 mitrāvaruṇau gaccha svāhā /
VSM, 6, 24.3 mitrāvaruṇayor bhāgadheyī stha /
VSM, 7, 9.1 ayaṃ vāṃ mitrāvaruṇā sutaḥ soma ṛtāvṛdhā /
VSM, 7, 9.3 upayāmagṛhīto 'si mitrāvaruṇābhyāṃ tvā //
VSM, 7, 10.2 tāṃ dhenuṃ mitrāvaruṇā yuvaṃ no viśvāhā dhattam anapasphurantīm /
VSM, 7, 23.1 mitrāvaruṇābhyāṃ tvā devāvyaṃ yajñasyāyuṣe gṛhṇāmi /
VSM, 9, 35.5 mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhā /
VSM, 9, 36.4 ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā /
VSM, 10, 1.2 yābhir mitrāvaruṇāv abhyaṣiñcan yābhir indram anayann aty arātīḥ //
VSM, 10, 9.4 āvittau mitrāvaruṇau dhṛtavratau /
VSM, 10, 21.2 mitrāvaruṇayos tvā praśāstroḥ praśiṣā yunajmi /
Vārāhagṛhyasūtra
VārGS, 16, 6.4 pumāṃsau mitrāvaruṇau pumāṃsāv aśvināv ubhau /
Vārāhaśrautasūtra
VārŚS, 1, 3, 3, 14.1 prastarahastaḥ paridhibhir āhavanīyaṃ paridadhāti gandharvo 'sīti paścārdhyam udañcam indrasya bāhur asīti dakṣiṇārdhyaṃ prāñcaṃ mitrāvaruṇau tvety uttarārdhyaṃ prāñcam //
VārŚS, 1, 5, 4, 28.1 imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam ity antarāgnī tiṣṭhan japati //
VārŚS, 1, 5, 4, 37.1 imān me mitrāvaruṇau gṛhān ajugupataṃ yuvam ity antarāgnī tiṣṭhan japati //
VārŚS, 2, 1, 8, 1.4 yantrī ca yamanī ca mitrāvaruṇayor mitrasya dhātus te te 'dhipatayas te yaṃ dviṣmo yaśca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 3, 2, 1, 39.2 indrāgnibhyāṃ śva sutyāṃ prabravīmi mitrāvaruṇābhyāṃ viśvebhyo devebhyo brāhmaṇebhyaḥ somebhyaḥ somapebhyo brahman vācaṃ yaccheti //
VārŚS, 3, 3, 2, 53.0 mitrāvaruṇayos tveti yunakti //
Āpastambaśrautasūtra
ĀpŚS, 6, 18, 3.4 udīcī diṅ mitrāvaruṇau devatā mitrāvaruṇau sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 18, 3.4 udīcī diṅ mitrāvaruṇau devatā mitrāvaruṇau sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 24, 4.1 antarāgnī tiṣṭhañ japatīmān no mitrāvaruṇā gṛhān gopāyataṃ yuvam /
ĀpŚS, 7, 14, 5.0 daivaṃ ca mānuṣaṃ ca hotārau vṛtvā punar āśrāvya maitrāvaruṇaṃ pravṛṇīte mitrāvaruṇau praśāstārau praśāstrād iti //
ĀpŚS, 13, 23, 8.0 mitrāvaruṇābhyāṃ gor vapāyā medaso 'nubrūhi mitrāvaruṇābhyāṃ gor vapāyā medasaḥ preṣyeti saṃpraiṣau //
ĀpŚS, 13, 23, 8.0 mitrāvaruṇābhyāṃ gor vapāyā medaso 'nubrūhi mitrāvaruṇābhyāṃ gor vapāyā medasaḥ preṣyeti saṃpraiṣau //
ĀpŚS, 16, 33, 1.9 kṣatrabhṛta sthaujasvinīr mitrāvaruṇayor vo brahmaṇā devatābhir gṛhṇāmi /
ĀpŚS, 18, 17, 1.1 indrasya vajro 'sīti ratham upāvahṛtya mitrāvaruṇayos tvā praśāstroḥ praśiṣā yunajmīti praṣṭivāhinaṃ rathaṃ yunakti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 10, 11.1 yasyā diśo bibhīyād yasmād vā tāṃ diśam ulmukam ubhayataḥ pradīptaṃ pratyasyen manthaṃ vā prasavyam āloḍyābhayaṃ mitrāvaruṇā mahyam astv arciṣā śatrūn dahataṃ pratītya /
ĀśvGS, 3, 12, 12.0 athainaṃ sārayamāṇam upāruhyābhīvartaṃ vācayati pra yo vāṃ mitrāvaruṇeti ca dve //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 1.1 yady u sarvapṛṣṭhāny agnir gāyatras trivṛd rāthantaro vāsantika indras traiṣṭubhaḥ pañcadaśo bārhato graiṣmo viśve devā jāgatāḥ saptadaśā vairūpā vārṣikā mitrāvaruṇāv ānuṣṭubhāv ekaviṃśau vairājau śāradau bṛhaspatiḥ pāṅktas triṇavaḥ śākvaro haimantikaḥ savitā aticchandās trayastriṃśo raivataḥ śaiśiro aditir viṣṇupatny anumatiḥ //
ĀśvŚS, 4, 12, 2.14 mitrāvaruṇā śaradahnāṃ cikitvan asmai rāṣṭrāya mahi śarma yacchatam /
ĀśvŚS, 4, 12, 2.16 idaṃ kṣatraṃ mitravad ārdradānuṃ mitrāvaruṇā rakṣatam ādhipatye /
ĀśvŚS, 7, 2, 2.0 ā no mitrāvaruṇā mitraṃ vayaṃ havāmahe mitraṃ huve pūtadakṣam ayaṃ vāṃ mitrāvaruṇā purūruṇā ciddhy asti prati vāṃ sūra udita iti ṣaḍahastotriyā maitrāvaruṇasya //
ĀśvŚS, 7, 2, 2.0 ā no mitrāvaruṇā mitraṃ vayaṃ havāmahe mitraṃ huve pūtadakṣam ayaṃ vāṃ mitrāvaruṇā purūruṇā ciddhy asti prati vāṃ sūra udita iti ṣaḍahastotriyā maitrāvaruṇasya //
ĀśvŚS, 7, 5, 9.1 mitraṃ vayaṃ havāmahe mitraṃ huve pūtadakṣam ayaṃ vāṃ mitrāvaruṇā no mitrāvaruṇeti tṛcāḥ /
ĀśvŚS, 7, 5, 9.1 mitraṃ vayaṃ havāmahe mitraṃ huve pūtadakṣam ayaṃ vāṃ mitrāvaruṇā no mitrāvaruṇeti tṛcāḥ /
ĀśvŚS, 7, 6, 2.0 vāyo ye te sahasriṇa iti dve tīvrāḥ somāsa ā gahīty ekobhā devā divispṛśeti dve śukrasyādyagavāśira ity ekāyaṃ vāṃ mitrāvaruṇeti pañca tṛcāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 4, 4.2 mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā viśvasyāriṣṭyai yajamānasya paridhir asy agniriḍa īḍita ity agnayo hi tasmād āhāgniriḍa īḍita iti //
ŚBM, 1, 8, 1, 7.2 tatrāpi pākayajñeneje sa ghṛtaṃ dadhi mastv āmikṣām ity apsu juhavāṃcakāra tataḥ saṃvatsare yoṣit saṃbabhūva sā ha pibdamānevodeyāya tasyai ha sma ghṛtam pade saṃtiṣṭhate tayā mitrāvaruṇau saṃjagmāte //
ŚBM, 1, 8, 1, 27.2 yadeva mitrāvaruṇābhyāṃ samagacchata sa eva maitrāvaruṇo nyaṅgo brahmā devakṛtopahūteti brahmā hyeṣāṃ devakṛtopahūtopahūtā daivyā adhvaryava upahūtā manuṣyā iti taddaivāṃścaivādhvaryūnupahvayate ye ca mānuṣā vatsā vai daivyā adhvaryavo 'tha ya itare te mānuṣāḥ //
ŚBM, 3, 8, 4, 14.1 mitrāvaruṇau gaccha svāheti /
ŚBM, 3, 8, 4, 14.2 prāṇodānau vai mitrāvaruṇau prāṇodānāvevaitatprajāsu dadhāti //
ŚBM, 4, 6, 6, 8.1 atha maitrāvaruṇo japati prasūtaṃ devena savitrā juṣṭam mitrāvaruṇābhyām iti /
ŚBM, 4, 6, 6, 8.4 juṣṭaṃ mitrāvaruṇābhyām iti mitrāvaruṇau vai maitrāvaruṇasya devate /
ŚBM, 4, 6, 6, 8.4 juṣṭaṃ mitrāvaruṇābhyām iti mitrāvaruṇau vai maitrāvaruṇasya devate /
ŚBM, 4, 6, 6, 8.6 tasmād āha juṣṭaṃ mitrāvaruṇābhyām iti //
ŚBM, 5, 2, 4, 5.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhetyatha dakṣiṇārdhye juhoti yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhety atha paścārdhye juhoti viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhety athottarārdhye juhoti mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhetyatha madhye juhoti somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāheti //
ŚBM, 5, 2, 4, 6.2 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāheti tad yad evaṃ juhoti //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 5, 34.1 āvittau mitrāvaruṇau dhṛtavratāviti /
ŚBM, 5, 3, 5, 34.2 prāṇodānau vai mitrāvaruṇau tadenam prāṇodānābhyāmāvedayati tāvasmai savamanumanyete tābhyāmanumataḥ sūyate //
ŚBM, 5, 4, 1, 15.3 ārohataṃ varuṇa mitra gartaṃ tataścakṣāthāmaditiṃ ditiṃ ceti bāhū vai mitrāvaruṇau puruṣo gartas tasmādāhārohataṃ varuṇa mitra gartamiti tataścakṣāthām aditiṃ ditiṃ ceti tataḥ paśyataṃ svaṃ cāraṇaṃ cetyevaitadāha //
ŚBM, 5, 4, 1, 16.2 mitro 'si varuṇo 'sīty evodgṛhṇīyād bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmānmitro 'si varuṇo 'sītyevodgṛhṇīyāt //
ŚBM, 5, 4, 3, 5.2 mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti //
ŚBM, 5, 4, 3, 5.2 mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti //
ŚBM, 5, 4, 3, 5.2 mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti //
ŚBM, 5, 4, 3, 27.2 maitrāvaruṇī payasyā nihitā bhavati tāmasya bāhū abhyupāvaharatīndrasya vāṃ vīryakṛto bāhū abhyupāvaharāmīti paśūnāṃ vā eṣa raso yatpayasyā tat paśūnām evāsyaitad rasam bāhū abhyupāvaharati tadyanmaitrāvaruṇī bhavati mitrāvaruṇā u hi bāhū tasmānmaitrāvaruṇī bhavati //
ŚBM, 5, 5, 1, 11.2 tasyai vaśā dakṣiṇā sā hi maitrāvaruṇī yad vaśā yadi vaśāṃ na vindedapi yaiva kā cāpravītā syāt sarvā hyeva vaśāpravītā tāmadhvaryubhyāṃ dadāti prāṇodānau vā adhvaryū prāṇodānau mitrāvaruṇau tasmāt tām adhvaryubhyāṃ dadāti //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 17, 9.0 pumāṃsau mitrāvaruṇau pumāṃsāv aśvināv ubhau pumān indraś cāgniś ca pumāṃsaṃ vardhatāṃ mayi svāheti pūrvāṃ garbhakāmā //
ŚāṅkhGS, 3, 6, 2.1 imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam /
Ṛgveda
ṚV, 1, 2, 8.1 ṛtena mitrāvaruṇāv ṛtāvṛdhāv ṛtaspṛśā /
ṚV, 1, 2, 9.1 kavī no mitrāvaruṇā tuvijātā urukṣayā /
ṚV, 1, 15, 6.1 yuvaṃ dakṣaṃ dhṛtavrata mitrāvaruṇa dūḍabham /
ṚV, 1, 23, 5.2 tā mitrāvaruṇā huve //
ṚV, 1, 35, 1.1 hvayāmy agnim prathamaṃ svastaye hvayāmi mitrāvaruṇāv ihāvase /
ṚV, 1, 71, 9.2 rājānā mitrāvaruṇā supāṇī goṣu priyam amṛtaṃ rakṣamāṇā //
ṚV, 1, 75, 5.1 yajā no mitrāvaruṇā yajā devāṁ ṛtam bṛhat /
ṚV, 1, 111, 4.2 ubhā mitrāvaruṇā nūnam aśvinā te no hinvantu sātaye dhiye jiṣe //
ṚV, 1, 122, 6.1 śrutam me mitrāvaruṇā havemota śrutaṃ sadane viśvataḥ sīm /
ṚV, 1, 122, 9.1 jano yo mitrāvaruṇāv abhidhrug apo na vāṃ sunoty akṣṇayādhruk /
ṚV, 1, 122, 15.2 ratho vām mitrāvaruṇā dīrghāpsāḥ syūmagabhastiḥ sūro nādyaut //
ṚV, 1, 137, 1.3 ime vām mitrāvaruṇā gavāśiraḥ somāḥ śukrā gavāśiraḥ //
ṚV, 1, 137, 3.3 ayaṃ vām mitrāvaruṇā nṛbhiḥ sutaḥ soma ā pītaye sutaḥ //
ṚV, 1, 139, 2.1 yaddha tyan mitrāvaruṇāv ṛtād adhy ādadāthe anṛtaṃ svena manyunā dakṣasya svena manyunā /
ṚV, 1, 152, 1.2 avātiratam anṛtāni viśva ṛtena mitrāvaruṇā sacethe //
ṚV, 1, 152, 3.1 apād eti prathamā padvatīnāṃ kas tad vām mitrāvaruṇā ciketa /
ṚV, 1, 152, 7.1 ā vām mitrāvaruṇā havyajuṣṭiṃ namasā devāv avasā vavṛtyām /
ṚV, 1, 153, 1.1 yajāmahe vām mahaḥ sajoṣā havyebhir mitrāvaruṇā namobhiḥ /
ṚV, 1, 153, 2.1 prastutir vāṃ dhāma na prayuktir ayāmi mitrāvaruṇā suvṛktiḥ /
ṚV, 1, 153, 3.1 pīpāya dhenur aditir ṛtāya janāya mitrāvaruṇā havirde /
ṚV, 1, 167, 8.1 pānti mitrāvaruṇāv avadyāc cayata īm aryamo apraśastān /
ṚV, 2, 27, 5.2 yuṣmākam mitrāvaruṇā praṇītau pari śvabhreva duritāni vṛjyām //
ṚV, 2, 29, 3.2 yūyaṃ no mitrāvaruṇādite ca svastim indrāmaruto dadhāta //
ṚV, 2, 31, 1.1 asmākam mitrāvaruṇāvataṃ ratham ādityai rudrair vasubhiḥ sacābhuvā /
ṚV, 2, 41, 4.1 ayaṃ vām mitrāvaruṇā sutaḥ soma ṛtāvṛdhā /
ṚV, 3, 20, 5.2 aśvinā mitrāvaruṇā bhagaṃ ca vasūn rudrāṁ ādityāṁ iha huve //
ṚV, 3, 56, 7.1 trir ā divaḥ savitā soṣavīti rājānā mitrāvaruṇā supāṇī /
ṚV, 3, 62, 16.1 ā no mitrāvaruṇā ghṛtair gavyūtim ukṣatam /
ṚV, 4, 39, 2.2 yam pūrubhyo dīdivāṃsaṃ nāgniṃ dadathur mitrāvaruṇā taturim //
ṚV, 4, 39, 5.2 dadhikrām u sūdanam martyāya dadathur mitrāvaruṇā no aśvam //
ṚV, 5, 41, 1.1 ko nu vām mitrāvaruṇāv ṛtāyan divo vā mahaḥ pārthivasya vā de /
ṚV, 5, 46, 3.1 indrāgnī mitrāvaruṇāditiṃ svaḥ pṛthivīṃ dyām marutaḥ parvatāṁ apaḥ /
ṚV, 5, 47, 7.1 tad astu mitrāvaruṇā tad agne śaṃ yor asmabhyam idam astu śastam /
ṚV, 5, 51, 9.1 sajūr mitrāvaruṇābhyāṃ sajūḥ somena viṣṇunā /
ṚV, 5, 51, 14.1 svasti mitrāvaruṇā svasti pathye revati /
ṚV, 5, 62, 2.1 tat su vām mitrāvaruṇā mahitvam īrmā tasthuṣīr ahabhir duduhre /
ṚV, 5, 62, 9.2 tena no mitrāvaruṇāv aviṣṭaṃ siṣāsanto jigīvāṃsaḥ syāma //
ṚV, 5, 63, 1.2 yam atra mitrāvaruṇāvatho yuvaṃ tasmai vṛṣṭir madhumat pinvate divaḥ //
ṚV, 5, 63, 2.1 samrājāv asya bhuvanasya rājatho mitrāvaruṇā vidathe svardṛśā /
ṚV, 5, 63, 3.1 samrājā ugrā vṛṣabhā divas patī pṛthivyā mitrāvaruṇā vicarṣaṇī /
ṚV, 5, 63, 4.1 māyā vām mitrāvaruṇā divi śritā sūryo jyotiś carati citram āyudham /
ṚV, 5, 63, 5.1 rathaṃ yuñjate marutaḥ śubhe sukhaṃ śūro na mitrāvaruṇā gaviṣṭiṣu /
ṚV, 5, 63, 6.1 vācaṃ su mitrāvaruṇāv irāvatīm parjanyaś citrāṃ vadati tviṣīmatīm /
ṚV, 5, 63, 7.1 dharmaṇā mitrāvaruṇā vipaścitā vratā rakṣethe asurasya māyayā /
ṚV, 5, 64, 4.1 yuvābhyām mitrāvaruṇopamaṃ dheyām ṛcā /
ṚV, 5, 69, 3.2 rāye mitrāvaruṇā sarvatāteᄆe tokāya tanayāya śaṃ yoḥ //
ṚV, 5, 69, 4.2 na vāṃ devā amṛtā ā minanti vratāni mitrāvaruṇā dhruvāṇi //
ṚV, 6, 11, 1.2 ā no mitrāvaruṇā nāsatyā dyāvā hotrāya pṛthivī vavṛtyāḥ //
ṚV, 6, 49, 1.1 stuṣe janaṃ suvrataṃ navyasībhir gīrbhir mitrāvaruṇā sumnayantā /
ṚV, 6, 67, 1.1 viśveṣāṃ vaḥ satāṃ jyeṣṭhatamā gīrbhir mitrāvaruṇā vāvṛdhadhyai /
ṚV, 6, 67, 2.2 yantaṃ no mitrāvaruṇāv adhṛṣṭaṃ chardir yad vāṃ varūthyaṃ sudānū //
ṚV, 6, 67, 3.1 ā yātam mitrāvaruṇā suśasty upa priyā namasā hūyamānā /
ṚV, 6, 67, 9.1 pra yad vām mitrāvaruṇā spūrdhan priyā dhāma yuvadhitā minanti /
ṚV, 6, 67, 11.1 avor itthā vāṃ chardiṣo abhiṣṭau yuvor mitrāvaruṇāv askṛdhoyu /
ṚV, 7, 33, 10.1 vidyuto jyotiḥ pari saṃjihānam mitrāvaruṇā yad apaśyatāṃ tvā /
ṚV, 7, 35, 4.1 śaṃ no agnir jyotiranīko astu śaṃ no mitrāvaruṇāv aśvinā śam /
ṚV, 7, 36, 2.1 imāṃ vām mitrāvaruṇā suvṛktim iṣaṃ na kṛṇve asurā navīyaḥ /
ṚV, 7, 41, 1.1 prātar agnim prātar indraṃ havāmahe prātar mitrāvaruṇā prātar aśvinā /
ṚV, 7, 42, 5.2 ā naktā barhiḥ sadatām uṣāsośantā mitrāvaruṇā yajeha //
ṚV, 7, 50, 1.1 ā mām mitrāvaruṇeha rakṣataṃ kulāyayad viśvayan mā na ā gan /
ṚV, 7, 52, 1.2 sanema mitrāvaruṇā sananto bhavema dyāvāpṛthivī bhavantaḥ //
ṚV, 7, 60, 2.1 eṣa sya mitrāvaruṇā nṛcakṣā ubhe ud eti sūryo abhi jman /
ṚV, 7, 60, 3.2 dhāmāni mitrāvaruṇā yuvākuḥ saṃ yo yūtheva janimāni caṣṭe //
ṚV, 7, 60, 12.1 iyaṃ deva purohitir yuvabhyāṃ yajñeṣu mitrāvaruṇāv akāri /
ṚV, 7, 61, 2.1 pra vāṃ sa mitrāvaruṇāv ṛtāvā vipro manmāni dīrghaśrud iyarti /
ṚV, 7, 61, 3.1 proror mitrāvaruṇā pṛthivyāḥ pra diva ṛṣvād bṛhataḥ sudānū /
ṚV, 7, 61, 6.1 sam u vāṃ yajñam mahayaṃ namobhir huve vām mitrāvaruṇā sabādhaḥ /
ṚV, 7, 61, 7.1 iyaṃ deva purohitir yuvabhyāṃ yajñeṣu mitrāvaruṇāv akāri /
ṚV, 7, 62, 5.2 ā no jane śravayataṃ yuvānā śrutam me mitrāvaruṇā havemā //
ṚV, 7, 63, 5.2 prati vāṃ sūra udite vidhema namobhir mitrāvaruṇota havyaiḥ //
ṚV, 7, 64, 2.2 iᄆāṃ no mitrāvaruṇota vṛṣṭim ava diva invataṃ jīradānū //
ṚV, 7, 64, 4.2 ukṣethām mitrāvaruṇā ghṛtena tā rājānā sukṣitīs tarpayethām //
ṚV, 7, 65, 2.2 aśyāma mitrāvaruṇā vayaṃ vāṃ dyāvā ca yatra pīpayann ahā ca //
ṚV, 7, 65, 3.2 ṛtasya mitrāvaruṇā pathā vām apo na nāvā duritā tarema //
ṚV, 7, 65, 4.1 ā no mitrāvaruṇā havyajuṣṭiṃ ghṛtair gavyūtim ukṣatam iᄆābhiḥ /
ṚV, 7, 66, 19.1 ā yātam mitrāvaruṇā juṣāṇāv āhutiṃ narā /
ṚV, 8, 23, 30.1 agne tvaṃ yaśā asy ā mitrāvaruṇā vaha /
ṚV, 8, 25, 4.1 mahāntā mitrāvaruṇā samrājā devāv asurā /
ṚV, 8, 72, 17.1 somasya mitrāvaruṇoditā sūra ā dade /
ṚV, 8, 101, 1.2 yo nūnam mitrāvaruṇāv abhiṣṭaya ācakre havyadātaye //
ṚV, 8, 101, 3.1 pra yo vām mitrāvaruṇājiro dūto adravat /
ṚV, 9, 7, 8.1 ā mitrāvaruṇā bhagam madhvaḥ pavanta ūrmayaḥ /
ṚV, 9, 97, 42.1 matsi vāyum iṣṭaye rādhase ca matsi mitrāvaruṇā pūyamānaḥ /
ṚV, 9, 97, 49.1 abhi vāyuṃ vīty arṣā gṛṇāno 'bhi mitrāvaruṇā pūyamānaḥ /
ṚV, 9, 108, 14.2 ā yena mitrāvaruṇā karāmaha endram avase mahe //
ṚV, 10, 51, 2.2 kvāha mitrāvaruṇā kṣiyanty agner viśvāḥ samidho devayānīḥ //
ṚV, 10, 61, 17.2 saṃ yan mitrāvaruṇā vṛñja ukthair jyeṣṭhebhir aryamaṇaṃ varūthaiḥ //
ṚV, 10, 64, 5.1 dakṣasya vādite janmani vrate rājānā mitrāvaruṇā vivāsasi /
ṚV, 10, 93, 6.1 uta no devāv aśvinā śubhas patī dhāmabhir mitrāvaruṇā uruṣyatām /
ṚV, 10, 125, 1.2 aham mitrāvaruṇobhā bibharmy aham indrāgnī aham aśvinobhā //
ṚV, 10, 130, 5.1 virāṇ mitrāvaruṇayor abhiśrīr indrasya triṣṭub iha bhāgo ahnaḥ /
ṚV, 10, 132, 2.1 tā vām mitrāvaruṇā dhārayatkṣitī suṣumneṣitatvatā yajāmasi /
Ṛgvedakhilāni
ṚVKh, 1, 3, 1.2 mitrāvaruṇau bhuvanasya kārū tā me aśvinā juṣatāṃ savanā //
ṚVKh, 3, 16, 4.1 imām me mitrāvaruṇau kṛdhi cittena vyasyatām /
Carakasaṃhitā
Ca, Śār., 8, 8.5 bhago'tha mitrāvaruṇā vīraṃ dadatu me sutam /
Mahābhārata
MBh, 1, 99, 38.1 bhrātuḥ putrān pradāsyāmi mitrāvaruṇayoḥ samān /
MBh, 3, 82, 116.2 mitrāvaruṇayor lokān āpnoti puruṣarṣabha //
MBh, 9, 49, 38.1 mitrāvaruṇayor lokān ādityānāṃ tathaiva ca /
MBh, 12, 201, 28.1 mitrāvaruṇayoḥ putrastathāgastyaḥ pratāpavān /
MBh, 13, 151, 33.1 mitrāvaruṇayoḥ putrastathāgastyaḥ pratāpavān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 33.4 bhago 'tha mitrāvaruṇau vīraṃ dadatu me sutam //
Harivaṃśa
HV, 9, 3.2 mitrāvaruṇayos tāta pūrvam eva viśāṃ pate /
HV, 9, 4.2 mitrāvaruṇayor aṃśe manur āhutim ājuhot //
HV, 9, 7.1 mitrāvaruṇayor aṃśe jātāsmi vadatāṃ vara /
HV, 9, 8.1 saivam uktvā manuṃ devaṃ mitrāvaruṇayor iḍā /
Liṅgapurāṇa
LiPur, 1, 43, 8.1 mitrāvaruṇanāmānau tapoyogabalānvitau /
LiPur, 1, 63, 91.2 mitrāvaruṇayoścaiva kauṇḍinyā ye pariśrutāḥ //
LiPur, 1, 65, 20.2 mitrāvaruṇayostvatra prasādānmunipuṅgavāḥ //
LiPur, 2, 8, 18.1 mitrāvaruṇanāmānau duṣputra iti sattamau /
Matsyapurāṇa
MPur, 61, 19.1 mitrāvaruṇayorvīryādvasiṣṭhasyānujo'bhavat /
MPur, 61, 20.3 kathaṃ ca mitrāvaruṇau pitarāvasya tau smṛtau /
MPur, 61, 50.2 mitrāvaruṇayoḥ putra kumbhayone namo'stu te //
MPur, 145, 109.2 ṣaṣṭhastu mitrāvaruṇaḥ sattamaḥ kuṇḍinastathā //
MPur, 167, 8.2 tau mitrāvaruṇau pṛṣṭhāt pratiprastārameva ca //
Viṣṇupurāṇa
ViPur, 4, 1, 9.1 iṣṭiṃ ca mitrāvaruṇayormanuḥ putrakāmaścakāra //
ViPur, 4, 1, 11.1 saiva ca mitrāvaruṇayoḥ prasādātsudyumno nāma manoḥ putro maitreyāsīt //
ViPur, 4, 5, 11.1 tacchāpācca mitrāvaruṇayostejasi vasiṣṭhasya cetaḥ praviṣṭam //
ViPur, 4, 6, 35.1 purūravās tvatidānaśīlo 'tiyajvātitejasvī yaṃ satyavādinam atirūpasvinaṃ manasvinaṃ mitrāvaruṇaśāpān mānuṣe loke mayā vastavyam iti kṛtamatir urvaśī dadarśa //
Skandapurāṇa
SkPur, 20, 50.1 mitrāvaruṇāv ūcatuḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 37.1 mitrāvaruṇanāmānau munī tatra tapasyataḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 29.0 udīcyā tvā diśā mitrāvaruṇābhyāṃ devatayānuṣṭubhena śchandasā śaradam ṛtum praviśāmīti //
KaṭhĀ, 2, 4, 13.0 āśrutir uttarān mitrāvaruṇayor ādhipatya iti mitrāvaruṇā evottarād antardadhāty apradāhāya //
KaṭhĀ, 2, 4, 13.0 āśrutir uttarān mitrāvaruṇayor ādhipatya iti mitrāvaruṇā evottarād antardadhāty apradāhāya //
KaṭhĀ, 3, 1, 14.0 mitrāvaruṇā vai devānām arkāsadhasthā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 146, 25.2 agastirmitrāvaruṇau viśvāmitro munīśvaraḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 15, 8.0 mitrāvaruṇayos tvā praśāstroḥ praśiṣā prayacchāmi yajñasyāriṣṭyā iti yajamāno maitrāvaruṇāya daṇḍaṃ prayacchati //