Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 128.1 purā dhanavibhāgotthakalinā vaṇijau mithaḥ /
BhāMañj, 1, 1094.1 khinnā vilokya tāṃ kuntī mithaḥ saṃtatiśālinaḥ /
BhāMañj, 1, 1097.1 pariṣvajya samābhāṣya hṛṣṭāste śauriṇā mithaḥ /
BhāMañj, 1, 1206.1 ekapatnīsamāsaktairbhavadbhiḥ sahatairmithaḥ /
BhāMañj, 1, 1208.1 na bhayaṃ sarvabhūtebhyo mithobhedaṃ vinābhavat /
BhāMañj, 1, 1217.2 mithaḥ prahāraiḥ sphuṭitāvabhūtāṃ gatajīvitau //
BhāMañj, 1, 1220.2 jāyāyāṃ samayaṃ cakrurmithobhedādviśaṅkitāḥ //
BhāMañj, 1, 1233.2 purāsmābhiḥ kṛtaḥ pārtha samayo darśanānmithaḥ //
BhāMañj, 1, 1273.2 svavṛttāntaṃ mithaḥ pṛṣṭvā tasthatuḥ premanirbharau //
BhāMañj, 5, 157.2 vayaṃ śreṣṭhā iti mitho vivādaḥ samajāyata //
BhāMañj, 5, 248.2 mitho vibhedātpatanaṃ śaṅkamānastayorbhuvi //
BhāMañj, 6, 4.2 mitho dṛṣṭipathaṃ yāte patākābhirbaladvaye //
BhāMañj, 6, 29.2 mitho vyūḍheṣvanīkeṣu gāṅgeyenārjunena ca //
BhāMañj, 6, 220.2 mithaḥ kathayatāṃ teṣāṃ sā jagāma vibhāvarī //
BhāMañj, 6, 328.1 hatānāṃ hanyamānānāṃ ghnatāṃ ca samare mithaḥ /
BhāMañj, 6, 448.1 tataḥ prabhāte vyūheṣu sainyeṣu subhaṭairmithaḥ /
BhāMañj, 7, 25.2 abhipatya padānyaṣṭau gadābhyāṃ jaghnaturmithaḥ //
BhāMañj, 7, 276.1 tato militayostūrṇaṃ mithaḥ senāsamudrayoḥ /
BhāMañj, 7, 321.2 mitho rathāgre kurvāṇā rudhirāvartadurgamam //
BhāMañj, 7, 506.1 tau mithaḥ śarasaṃpātanirgharṣaṇasamutthitaiḥ /
BhāMañj, 7, 551.2 mithaḥ śaśaṃsuḥ pramadādabhinandya parākramam //
BhāMañj, 7, 763.1 iti bruvāṇau saṃrambhāttau mitho hantumudyatau /
BhāMañj, 10, 25.2 śiṣyayoḥ samaraṃ paśyañśṛṇvanniva giro mithaḥ //
BhāMañj, 11, 49.1 nidrāśeṣāruṇadṛśāṃ śastrāṇyānayatāṃ mithaḥ /
BhāMañj, 12, 75.1 ṣaḍviṃśe vatsare prāpte vṛṣṇīnāṃ samare mithaḥ /
BhāMañj, 12, 87.2 mithaḥ kaṇṭhavilagnānāṃ karuṇo rodanadhvaniḥ //
BhāMañj, 13, 87.1 mitho matsyā ivāśnanti janā daṇḍavivarjitāḥ /
BhāMañj, 13, 122.2 drumāṇāmiva jāyante mitho nityaṃ gamāgamāḥ //
BhāMañj, 13, 154.1 vaktavyaṃ hṛdgataṃ sarvaṃ mithastāviti saṃvidam /
BhāMañj, 13, 162.1 śamayitvā mithaḥ śāpaṃ praśānte manyuviplave /
BhāMañj, 13, 299.2 māṃsaṃ mithaśca khādante rāṣṭre rājavivarjite //
BhāMañj, 13, 1295.2 jātismarau dadṛśatuḥ śmaśānaṃ suhṛdau mithaḥ //
BhāMañj, 13, 1463.2 mitho yāvatpravartante puruṣāsaṃbhave striyaḥ //
BhāMañj, 13, 1593.2 yayurmithaḥ praśaṃsantaḥ puṇyasaṃtoṣaśīlatām //
BhāMañj, 15, 9.1 evaṃ nivasatāṃ teṣāṃ mithaḥ praṇayaśālinām /