Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda

Aitareya-Āraṇyaka
AĀ, 1, 3, 4, 10.0 dvir yad ete trir bhavanty ūmā iti dvau vai santau mithunau prajāyete prajātyai //
Aitareyabrāhmaṇa
AB, 5, 16, 19.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 17, 5.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 18, 18.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 5.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 20, 18.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 21, 8.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annaṃ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
Atharvaveda (Śaunaka)
AVŚ, 8, 9, 10.1 ko virājo mithunatvaṃ praveda ka ṛtūn ka u kalpam asyāḥ /
AVŚ, 9, 9, 13.2 ā putrā agne mithunāso atra sapta śatāni viṃśatiś ca tasthuḥ //
AVŚ, 10, 5, 48.1 yad agne adya mithunā śapato yad vācas tṛṣṭaṃ janayanta rebhāḥ /
AVŚ, 12, 3, 2.2 agniḥ śarīraṃ sacate yadaidho 'dhā pakvān mithunā saṃbhavāthaḥ //
AVŚ, 12, 3, 9.2 tasyāṃ śrayethāṃ sukṛtaḥ sacethām adhā pakvān mithunā saṃbhavāthaḥ //
AVŚ, 14, 2, 5.2 abhūtaṃ gopā mithunā śubhas patī priyā aryamṇo duryāṃ aśīmahi //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 11, 4.1 te māyino mamire supracetaso jāmī sayonī mithunā samokasā /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 23.2 prajāpatinā yajñamukhena saṃmitās tisras trivṛdbhir mithunāḥ prajātyā iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 3, 16.0 paścimenāgnīdhrīyaṃ bahirvedi pariśrite mithunau saṃbhavetāṃ yau varṇau labheran //
DrāhŚS, 12, 4, 19.0 mithunau dakṣiṇānvārambhaṇīyāyām iṣṭau //
Gopathabrāhmaṇa
GB, 2, 1, 22, 14.0 atha yan mithunau gāvau dadāti tat prajātyai rūpam //
Jaiminīyabrāhmaṇa
JB, 1, 300, 25.0 amithunaṃ hi tad aprajananaṃ yaj jāmi //
JB, 1, 300, 28.0 atho yad evājāmi tan mithunaṃ tat prajananam //
Kauṣītakibrāhmaṇa
KauṣB, 5, 5, 19.0 atha yan mithunau gāvau dadāti //
Kāṭhakasaṃhitā
KS, 6, 5, 34.0 mithunayā vācā garbhaṃ dadhāti //
KS, 6, 5, 38.0 taṃ garbhiṇyā vācā mithunayā prajanayati //
KS, 6, 5, 49.0 taṃ garbhiṇyā vācā mithunayā prātaḥ prajanayati //
KS, 7, 4, 21.0 eṣā mithunā retasvatī paśavyā //
KS, 8, 8, 19.0 mithunau gāvau deyau //
KS, 8, 10, 33.0 dvandvaṃ mithunāḥ //
KS, 9, 1, 23.0 dvandvaṃ mithunāḥ //
KS, 9, 2, 16.0 yan mithunā //
KS, 9, 14, 3.0 amithuno hi vā eṣo 'tha na prabhavati //
KS, 10, 1, 50.0 mithunenaivāsmai mithunaṃ janayati //
KS, 13, 6, 13.0 mithuno vā eṣa yo 'ṃsepāt //
KS, 20, 4, 20.0 ūnātiriktā mithunāḥ prajātyai //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 5, 15.0 agnir mūrdheti svargā tena divaḥ kakud iti svargā tena patiḥ pṛthivyā ayam iti mithunā tenāpāṃ retāṃsi jinvatīti retasvatī paśavyā sarvasamṛddhā //
MS, 1, 6, 8, 44.0 catur vā idam agre mithunam audyataikaś caikā ca dvau ca dve ca trayaś ca tisraś ca catvāraś ca catasraś ca //
MS, 1, 7, 3, 22.0 ācaturaṃ hi paśavo dvandvaṃ mithunāḥ //
MS, 1, 7, 4, 18.0 yan mithunā tena prajananavatī //
MS, 1, 8, 2, 63.0 taddhi śṛtaṃ medhyaṃ mithunaṃ prajaniṣṇu //
MS, 1, 8, 3, 48.0 eṣa hi pratiṣiktaḥ śānto medhyo mithunaḥ prajaniṣṇuḥ //
MS, 1, 8, 5, 7.0 mithunayā vācā mithunaṃ prajanayati //
MS, 1, 8, 5, 8.0 yad vācā ca juhoti yajuṣā ca tan mithunam //
MS, 1, 8, 5, 9.0 yat tūṣṇīṃ ca juhoti manasā ca tan mithunam //
MS, 1, 9, 6, 3.0 avihito hi vā eṣo 'mithunaḥ //
MS, 1, 10, 11, 17.0 mithunā eva prajā varuṇān muñcataḥ //
MS, 1, 10, 11, 20.0 yat pātrāṇi ya eva dvipādaḥ paśavo mithunās teṣām etat purastād aṃho 'vayajataḥ //
MS, 1, 10, 11, 21.0 atha yan meṣaś ca meṣī ca ya eva catuṣpādaḥ paśavo mithunās teṣām etad upariṣṭād aṃho 'vayajataḥ //
MS, 1, 10, 12, 7.2 mithunau bhavataḥ //
MS, 1, 10, 12, 8.0 mithunā eva prajā varuṇān muñcataḥ //
MS, 2, 5, 3, 50.0 sa prajāpatir etau mithunau paśū apaśyad ṛṣabhaṃ ca vaśāṃ ca //
MS, 2, 5, 3, 56.0 yaḥ sapatnavān bhrātṛvyavān vā syāt sa etau mithunau paśū ālabheta ṛṣabhaṃ ca vaśāṃ ca //
MS, 2, 13, 10, 2.1 ko virājo mithunatvaṃ praveda ṛtūn ko asyāḥ ka u veda rūpam /
Mānavagṛhyasūtra
MānGS, 2, 10, 2.1 indrāṇyā haviṣyānpiṣṭvā piṣṭāni samutpūya yāvanti paśujātāni tāvato mithunān pratirūpān śrapayitvā kāṃsye 'dhyājyān kṛtvā tenaiva rudrāya svāheti juhoti /
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 6.10 yathā pra prajayā paśubhir mithunair janiṣyase //
TB, 1, 1, 4, 8.2 pra prajayā paśubhir mithunair jāyate /
TB, 1, 1, 6, 11.2 mithunau gāvau dadāti /
TB, 1, 1, 9, 4.8 tisra ādadhāti mithunatvāya /
TB, 1, 2, 1, 8.3 tisras trivṛdbhir mithunāḥ prajātyai /
TB, 1, 2, 2, 4.3 mithunā ete grahā gṛhyante /
TB, 2, 1, 2, 8.5 sa etad agnihotraṃ mithunam apaśyat /
TB, 2, 1, 5, 4.8 etad vā agnihotraṃ mithunam /
TB, 2, 1, 8, 3.10 pra prajayā paśubhir mithunair jāyate /
TB, 2, 2, 4, 4.1 pra prajayā paśubhir mithunair jāyate /
Taittirīyasaṃhitā
TS, 1, 6, 9, 18.0 yo vai prajātena yajñena yajate pra prajayā paśubhir mithunair jāyate //
TS, 1, 6, 9, 35.0 tāni ya evaṃ sampādya yajate prajātenaiva yajñena yajate pra prajayā paśubhir mithunair jāyate //
TS, 1, 7, 4, 51.1 tvaṣṭā vai paśūnām mithunānāṃ rūpakṛt //
TS, 1, 8, 8, 6.1 mithunau gāvau dakṣiṇā //
TS, 2, 1, 8, 3.12 tvaṣṭā vai paśūnām mithunānām //
TS, 2, 1, 8, 4.3 sa evāsmai paśūn mithunān prajanayati /
TS, 6, 5, 8, 33.0 patnīva ity āha mithunatvāya //
TS, 6, 5, 8, 35.0 tvaṣṭā vai paśūnām mithunānāṃ rūpakṛt //
TS, 6, 5, 11, 19.0 yo vai grahāṇām mithunaṃ veda pra prajayā paśubhir mithunair jāyate //
TS, 6, 5, 11, 22.0 ya evaṃ veda pra prajayā paśubhir mithunair jāyate //
Vaitānasūtra
VaitS, 6, 2, 9.1 ṣaṣṭhe vi tvā tatasre mithunā avasyava iti sapta /
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 49.1 mithunau gāvau dakṣiṇā //
VārŚS, 1, 7, 2, 38.0 mithunau gāvau dakṣiṇā //
VārŚS, 3, 3, 1, 14.0 pañcāgrāyaṇaṣaṣṭhyai sarasvatyai caruḥ sarasvate dvādaśakapāla iti mithunau gāvau dakṣiṇā //
Āpastambadharmasūtra
ĀpDhS, 2, 11, 18.0 ārṣe duhitṛmate mithunau gāvau deyau //
Āpastambaśrautasūtra
ĀpŚS, 18, 10, 3.1 mithunau gāvau dakṣiṇā //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 2, 2.0 anvañcaṃ pretam ayujo 'mithunāḥ pravayasaḥ //
ĀśvGS, 4, 5, 3.0 ayujo 'mithunāḥ pravayasaḥ //
Śatapathabrāhmaṇa
ŚBM, 10, 1, 1, 7.1 sa eṣa mithuno 'gniḥ prathamā ca citir dvitīyā ca tṛtīyā ca caturthī ca /
ŚBM, 10, 1, 1, 7.2 atha pañcamyai citer yaś cite 'gnir nidhīyate tan mithunam /
ŚBM, 10, 1, 1, 7.3 mithuna u evāyam ātmā //
ŚBM, 10, 1, 1, 8.5 sarva eva mithunaḥ /
ŚBM, 10, 1, 1, 8.6 so 'nena mithunenātmanaitam mithunam agnim apyeti //
ŚBM, 10, 1, 1, 8.6 so 'nena mithunenātmanaitam mithunam agnim apyeti //
ŚBM, 10, 1, 1, 9.2 apy ahaivam mithunaḥ /
ŚBM, 10, 1, 1, 9.3 itthaṃ ha tv evāpi mithunaḥ /
ŚBM, 10, 1, 1, 9.9 atha ya ātman prāṇas tan mithunam /
ŚBM, 10, 1, 1, 9.10 so 'nena mithunenātmanaitam mithunam agnim apyeti //
ŚBM, 10, 1, 1, 9.10 so 'nena mithunenātmanaitam mithunam agnim apyeti //
ŚBM, 10, 1, 1, 10.2 na ha vā asyāputratāyai kā cana śaṅkā bhavati ya evam etau mithunāv ātmānaṃ cāgniṃ ca veda /
ŚBM, 13, 1, 8, 7.0 tvaṣṭre svāhā tvaṣṭre turīpāya svāhā tvaṣṭre pururūpāya svāheti tvaṣṭā vai paśūnām mithunānāṃ rūpakṛd rūpairevainam udyacchati //
Ṛgveda
ṚV, 1, 144, 4.1 yam īṃ dvā savayasā saparyataḥ samāne yonā mithunā samokasā /
ṚV, 1, 164, 11.2 ā putrā agne mithunāso atra sapta śatāni viṃśatiś ca tasthuḥ //
ṚV, 3, 54, 7.2 uta svasārā yuvatī bhavantī ād u bruvāte mithunāni nāma //
ṚV, 4, 45, 1.2 pṛkṣāso asmin mithunā adhi trayo dṛtis turīyo madhuno vi rapśate //
ṚV, 8, 33, 18.1 saptī cid ghā madacyutā mithunā vahato ratham /
ṚV, 10, 17, 2.2 utāśvināv abharad yat tad āsīd ajahād u dvā mithunā saraṇyūḥ //