Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 14, 14.2 aṇḍābhyāṃ vinatāyāstu mithunaṃ na vyadṛśyata //
MBh, 1, 57, 34.1 tasyāṃ nadyām ajanayan mithunaṃ parvataḥ svayam /
MBh, 1, 57, 90.1 gautamān mithunaṃ jajñe śarastambāccharadvataḥ /
MBh, 1, 96, 9.1 prayacchantyapare kanyāṃ mithunena gavām api /
MBh, 1, 120, 13.2 tasyātha mithunaṃ jajñe gautamasya śaradvataḥ /
MBh, 1, 120, 14.2 kaścit senācaro 'raṇye mithunaṃ tad apaśyata //
MBh, 1, 120, 15.3 sa rājñe darśayāmāsa mithunaṃ saśaraṃ tadā //
MBh, 1, 120, 16.1 sa tad ādāya mithunaṃ rājātha kṛpayānvitaḥ /
MBh, 1, 120, 17.2 prātipeyo naraśreṣṭho mithunaṃ gautamasya tam /
MBh, 1, 146, 10.2 mithunaṃ jīvayiṣyāmi sthitā sādhugate pathi //
MBh, 1, 155, 34.2 praihi māṃ rājñi pṛṣati mithunaṃ tvām upasthitam /
MBh, 1, 155, 50.3 tathā tan mithunaṃ jajñe drupadasya mahāmakhe /
MBh, 3, 54, 32.1 srajaṃ cottamagandhāḍhyāṃ sarve ca mithunaṃ daduḥ /
MBh, 3, 57, 17.2 idam āropya mithunaṃ kuṇḍinaṃ yātum arhasi //
MBh, 3, 57, 20.2 yayau mithunam āropya vidarbhāṃs tena vāhinā //
MBh, 3, 73, 23.2 mithunaṃ preṣayāmāsa keśinyā saha bhārata //
MBh, 3, 73, 27.1 idaṃ susadṛśaṃ bhadre mithunaṃ mama putrayoḥ /
MBh, 3, 220, 15.1 miñjikāmiñjikaṃ caiva mithunaṃ rudrasambhavam /
MBh, 3, 259, 8.2 rākāyāṃ mithunaṃ jajñe kharaḥ śūrpaṇakhā tathā //
MBh, 5, 39, 62.1 avidyaḥ puruṣaḥ śocyaḥ śocyaṃ mithunam aprajam /
MBh, 6, 8, 8.1 mithunāni ca jāyante striyaścāpsarasopamāḥ /
MBh, 6, 8, 9.1 mithunaṃ jāyamānaṃ vai samaṃ tacca pravardhate /
MBh, 8, 27, 85.2 mithune 'saṃyatāś cāpi yathākāmacarāś ca tāḥ /
MBh, 10, 1, 11.1 kathaṃ hi vṛddhamithunaṃ hataputraṃ bhaviṣyati /
MBh, 12, 60, 24.2 ṣaṇṇām ekāṃ pibed dhenuṃ śatācca mithunaṃ haret //
MBh, 12, 198, 17.2 dvitīyā mithunavyaktim aviśeṣānniyacchati //
MBh, 12, 306, 37.2 aśvastathaiva mithunam evam evānudṛśyate //
MBh, 13, 42, 17.1 sa vane vijane tāta dadarśa mithunaṃ nṛṇām /
MBh, 13, 42, 23.1 mithunasyāsya kiṃ me syāt kṛtaṃ pāpaṃ yato gatiḥ /
MBh, 13, 42, 26.1 kurvataḥ śapathaṃ taṃ vai yaḥ kṛto mithunena vai /
MBh, 13, 43, 3.2 brahmarṣe mithunaṃ kiṃ tat ke ca te puruṣā vibho /
MBh, 13, 43, 4.2 yad vai tanmithunaṃ brahmann ahorātraṃ hi viddhi tat /
MBh, 13, 45, 21.1 ārṣe gomithunaṃ śulkaṃ kecid āhur mṛṣaiva tat /
MBh, 14, 18, 26.2 trayāṇāṃ mithunaṃ sarvam ekaikasya pṛthak pṛthak //
MBh, 14, 24, 6.2 etad rūpam udānasya harṣo mithunasaṃbhavaḥ //
MBh, 14, 36, 4.2 anyonyamithunāḥ sarve tathānyonyānujīvinaḥ //
MBh, 14, 36, 6.1 tamaso mithunaṃ sattvaṃ sattvasya mithunaṃ rajaḥ /
MBh, 14, 36, 6.1 tamaso mithunaṃ sattvaṃ sattvasya mithunaṃ rajaḥ /
MBh, 14, 36, 6.2 rajasaścāpi sattvaṃ syāt sattvasya mithunaṃ tamaḥ //
MBh, 15, 29, 5.2 kathaṃ nu vṛddhamithunaṃ vahatyadya pṛthā kṛśā //