Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Mahābhārata
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Gṛhastharatnākara

Aitareyabrāhmaṇa
AB, 6, 3, 7.0 tad āhuḥ kasmād asmā ṛṣabhaṃ dakṣiṇām abhyājantīti vṛṣā vā ṛṣabho yoṣā subrahmaṇyā tan mithunaṃ tasya mithunasya prajātyā iti //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 4, 10.2 mithunasya svastyayany asy api panthām agasmahi svasti gām anehasam /
Gopathabrāhmaṇa
GB, 2, 4, 15, 14.0 atho dvandvasyaiva mithunasya prajātyai //
GB, 2, 4, 16, 18.0 atho dvandvasyaiva mithunasya prajātyai //
GB, 2, 4, 17, 14.0 atho dvandvasyaiva mithunasya prajātyai //
Kāṭhakasaṃhitā
KS, 8, 8, 20.0 mithunasyāvaruddhyai //
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 11.3 mithunasyāvaruddhyai /
Taittirīyasaṃhitā
TS, 6, 1, 10, 17.0 mithunābhyāṃ krīṇāti mithunasyāvaruddhyai //
Śatapathabrāhmaṇa
ŚBM, 10, 5, 2, 11.2 tau yadā mithunasyāntaṃ gacchato 'tha haitat puruṣaḥ svapiti /
ŚBM, 10, 5, 2, 11.3 tad yathā haivedaṃ mānuṣasya mithunasyāntaṃ gatvāsaṃvida iva bhavaty evaṃ haivaitad asaṃvida iva bhavati /
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 4, 1, 8.0 catasro jāyā upakᄆptā bhavanti mahiṣī vāvātā parivṛktā pālāgalī sarvā niṣkinyo 'laṃkṛtā mithunasyaiva sarvatvāya tābhiḥ sahāgnyagāram prapadyate pūrvayā dvārā yajamāno dakṣiṇayā patnyaḥ //
ŚBM, 13, 5, 2, 2.0 niṣṭhiteṣu pānnejaneṣu mahiṣīm aśvāyopanipādayanty athaināvadhivāsena saṃprorṇuvanti svarge loke prorṇuvathām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti nirāyatyāśvasya śiśnam mahiṣyupasthe nidhatte vṛṣā vājī retodhā reto dadhātviti mithunasyaiva sarvatvāya //
Mahābhārata
MBh, 13, 42, 23.1 mithunasyāsya kiṃ me syāt kṛtaṃ pāpaṃ yato gatiḥ /
Matsyapurāṇa
MPur, 124, 108.1 te saṃprayogāllokasya mithunasya ca varjanāt /
Viṣṇupurāṇa
ViPur, 2, 8, 31.1 tataśca mithunasyānte parāṃ kāṣṭhām upāgataḥ /
Garuḍapurāṇa
GarPur, 1, 60, 7.2 mithunasya budho jñeyaḥ somaḥ karkaṭakasya ca //
Gṛhastharatnākara
GṛRĀ, Gāndharvalakṣaṇa, 3.0 maithunyaḥ mithunasya karmma maithunaṃ tasmai hitam //