Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Lalitavistara
LalVis, 3, 26.1 apara āhuḥ iyaṃ mithilā nagarī atīva ramaṇīyā maithilasya rājñaḥ sumitrasya nivāsabhūmiḥ /
Mahābhārata
MBh, 1, 105, 11.2 pāṇḍunā mithilāṃ gatvā videhāḥ samare jitāḥ //
MBh, 2, 18, 28.2 atītya jagmur mithilāṃ mālāṃ carmaṇvatīṃ nadīm //
MBh, 3, 197, 41.2 mithilāyāṃ vasan vyādhaḥ sa te dharmān pravakṣyati /
MBh, 3, 198, 2.2 śraddadhānena bhāvyaṃ vai gacchāmi mithilām aham //
MBh, 3, 198, 4.3 sampratasthe sa mithilāṃ kautūhalasamanvitaḥ //
MBh, 3, 198, 5.2 tato jagāma mithilāṃ janakena surakṣitām //
MBh, 3, 198, 13.1 ekapatnyā yad ukto 'si gaccha tvaṃ mithilām iti /
MBh, 3, 205, 2.2 yadartham ukto 'si tayā gacchasva mithilām iti //
MBh, 3, 205, 3.2 mithilāyāṃ vasan vyādhaḥ sa te dharmān pravakṣyati //
MBh, 12, 17, 18.2 mithilāyāṃ pradīptāyāṃ na me dahyati kiṃcana //
MBh, 12, 171, 56.2 mithilāyāṃ pradīptāyāṃ na me dahyati kiṃcana //
MBh, 12, 211, 1.2 kena vṛttena vṛttajño janako mithilādhipaḥ /
MBh, 12, 211, 3.1 janako janadevas tu mithilāyāṃ janādhipaḥ /
MBh, 12, 211, 6.2 paridhāvan mahīṃ kṛtsnāṃ jagāma mithilām api //
MBh, 12, 268, 4.2 mithilāyāṃ pradīptāyāṃ na me dahyati kiṃcana //
MBh, 12, 287, 1.2 punar eva tu papraccha janako mithilādhipaḥ /
MBh, 12, 294, 14.1 sthirīkṛtyendriyagrāmaṃ manasā mithileśvara /
MBh, 12, 305, 7.2 etānyutkramaṇasthānānyuktāni mithileśvara //
MBh, 12, 306, 2.2 mayādityād avāptāni yajūṃṣi mithilādhipa //
MBh, 12, 306, 91.3 prītimān abhavad rājā mithilādhipatistadā //
MBh, 12, 306, 94.2 yatidharmam upāsaṃścāpyavasanmithilādhipaḥ //
MBh, 12, 308, 8.1 tayā jagad idaṃ sarvam aṭantyā mithileśvaraḥ /
MBh, 12, 308, 12.1 sā prāpya mithilāṃ ramyāṃ samṛddhajanasaṃkulām /
MBh, 12, 308, 12.2 bhaikṣacaryāpadeśena dadarśa mithileśvaram //
MBh, 12, 312, 6.1 uvāca gaccheti tadā janakaṃ mithileśvaram /
MBh, 12, 312, 12.1 evam uktaḥ sa dharmātmā jagāma mithilāṃ muniḥ /
MBh, 12, 312, 22.2 mithilopavanaṃ ramyam āsasāda maharddhimat //
MBh, 12, 312, 24.2 ātmārāmaḥ prasannātmā mithilām āsasāda ha //
MBh, 14, 32, 9.1 nādhyagacchaṃ yadā pṛthvyāṃ mithilā mārgitā mayā /
Rāmāyaṇa
Rām, Bā, 12, 18.2 mithilādhipatiṃ śūraṃ janakaṃ satyavikramam //
Rām, Bā, 47, 9.2 uṣya tatra niśām ekāṃ jagmatur mithilāṃ tataḥ //
Rām, Bā, 47, 10.2 sādhu sādhv iti śaṃsanto mithilāṃ samapūjayan //
Rām, Bā, 47, 11.1 mithilopavane tatra āśramaṃ dṛśya rāghavaḥ /
Rām, Bā, 48, 22.2 sakāśād vidhivat prāpya jagāma mithilāṃ tataḥ //
Rām, Bā, 64, 29.1 evam uktvā muniśreṣṭhaṃ vaideho mithilādhipaḥ /
Rām, Bā, 65, 18.2 mithilām abhyupāgamya vīryaṃ jijñāsavas tadā //
Rām, Bā, 65, 21.2 arundhan mithilāṃ sarve vīryasaṃdeham āgatāḥ //
Rām, Bā, 65, 22.2 roṣeṇa mahatāviṣṭāḥ pīḍayan mithilāṃ purīm //
Rām, Bā, 66, 6.2 mithilādhipa rājendra darśanīyaṃ yadīcchasi //
Rām, Bā, 67, 6.1 pṛṣṭvā kuśalam avyagraṃ vaideho mithilādhipaḥ /
Rām, Bā, 69, 11.1 ayodhyādhipate vīra vaideho mithilādhipaḥ /
Rām, Bā, 70, 15.2 sudhanvā vīryavān rājā mithilām avarodhakaḥ //
Rām, Bā, 71, 17.1 yuvām asaṃkhyeyaguṇau bhrātarau mithileśvarau /
Rām, Bā, 72, 5.2 mithilām upayātās tu tvayā saha mahīpate //
Rām, Bā, 73, 2.1 viśvāmitre gate rājā vaidehaṃ mithilādhipam /
Rām, Bā, 73, 3.2 gavāṃ śatasahasrāṇi bahūni mithileśvaraḥ //
Rām, Bā, 73, 7.1 praviveśa svanilayaṃ mithilāṃ mithileśvaraḥ /
Rām, Bā, 73, 7.1 praviveśa svanilayaṃ mithilāṃ mithileśvaraḥ /
Rām, Ay, 27, 3.1 kiṃ tvāmanyata vaidehaḥ pitā me mithilādhipaḥ /
Rām, Ay, 110, 26.1 mithilādhipatir vīro janako nāma dharmavit /
Rām, Ay, 110, 31.1 tataḥ prahṛṣṭo dharmātmā pitā me mithilādhipaḥ /
Saṅghabhedavastu
SBhedaV, 1, 176.0 mahīdharasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā mithilāyāṃ nagaryāṃ caturaśītirājasahasrāṇy abhūvan teṣām apaścimako mahādevo nāma rājābhūt //
SBhedaV, 1, 177.0 mahādevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api mithilāyāṃ nagaryāṃ caturaśītimahādevasahasrāṇi rājarṣaya brahmacaryam acārṣuḥ teṣām apaścimako nimir nāma rājābhūt //
Daśakumāracarita
DKCar, 1, 1, 54.1 nirjane vane kiṃnimittaṃ rudyate tvayā iti pṛṣṭā sā karasaroruhairaśru pramṛjya sagadgadaṃ māmavocan mune lāvaṇyajitapuṣpasāyake mithilānāyake kīrtivyāptasudharmaṇi nijasuhṛdo magadharājasya sīmantinīsīmantamahotsavāya putradārasamanvite puṣpapuramupetya kaṃcana kālam adhivasati samārādhitagirīśo mālavādhīśo magadharājaṃ yoddhumabhyagāt //
DKCar, 1, 1, 65.1 praṇatayā tayā śabaryā salīlam alāpi rājan ātmapallīsamīpe padavyāṃ vartamānasya śakrasamānasya mithileśvarasya sarvasvamapaharati śabarasainye maddayitenāpahṛtya kumāra eṣa mahyamarpito vyavardhata iti //
DKCar, 2, 3, 2.1 mithilām apraviśyaiva bahiḥ kvacinmaṭhikāyāṃ viśramitum etya kayāpi vṛddhatāpasyā dattapādyaḥ kṣaṇamalindabhūmāv avāsthiṣi //
DKCar, 2, 3, 4.1 kimetadamba kathaya kāraṇam iti pṛṣṭā sakaruṇamācaṣṭa jaivātṛka nanu śrūyate patirasyā mithilāyāḥ prahāravarmā nāmāsīt //
Divyāvadāna
Divyāv, 3, 109.1 piṅgalaśca kaliṅgeṣu mithilāyāṃ ca pāṇḍukaḥ /
Harivaṃśa
HV, 29, 19.2 mithilām abhito rājañ jaghāna paramāstravit //
HV, 29, 23.1 praviveśa tato rāmo mithilām arimardanaḥ /
HV, 29, 28.1 atha duryodhano rājā gatvā sa mithilāṃ prabhuḥ /
Trikāṇḍaśeṣa
TriKŚ, 2, 15.1 dvāravatyabdhinagarī videhāmithile same /
Viṣṇupurāṇa
ViPur, 4, 13, 92.1 sā ca vaḍavā śatayojanapramāṇamārgam atītā punar api vāhyamānā mithilāvanoddeśe prāṇān utsasarja //
Yājñavalkyasmṛti
YāSmṛ, 1, 2.1 mithilāsthaḥ sa yogīndraḥ kṣaṇaṃ dhyātvābravīn munīn /
Bhāgavatapurāṇa
BhāgPur, 11, 5, 43.2 dharmān bhāgavatān itthaṃ śrutvātha mithileśvaraḥ /
Bhāratamañjarī
BhāMañj, 13, 840.2 devavrato 'vadatpuṣṭo mithilādhipateḥ kathām //
BhāMañj, 13, 853.1 ityākarṇya vaco rājā janako mithilāṃ purā /
BhāMañj, 13, 1071.2 mithilāṃ janakaṃ draṣṭuṃ purā prāyādvihāyasā //
BhāMañj, 13, 1126.1 meruvarṣānatikramya mithilāṃ praviveśa saḥ /
BhāMañj, 13, 1130.2 ratnāsanopaviṣṭo 'tha papraccha mithileśvaram //
BhāMañj, 13, 1141.1 ityādi mithilendrasya niśamya viśadaṃ vacaḥ /
Garuḍapurāṇa
GarPur, 1, 93, 2.2 yājñavalkyaṃ namaskṛtya mithilāyāṃ samāsthitam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 4.2 mithilāstho mahābhāgo vedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 44.2 mithilāstho mahāprājñastapastepe mahāmanāḥ //