Occurrences

Vasiṣṭhadharmasūtra
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasamañjarī
Rasaratnākara
Rājanighaṇṭu
Ānandakanda
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 28, 21.1 sasuvarṇaguhā tena saśailavanakānanā /
Ṛgvedakhilāni
ṚVKh, 2, 1, 3.2 prakampitā mahī sarvā saśailavanakānanā //
Buddhacarita
BCar, 3, 1.2 śuśrāva padmākaramaṇḍitāni gītairnibaddhāni sa kānanāni //
BCar, 3, 2.1 śrutvā tataḥ strījanavallabhānāṃ manojñabhāvaṃ purakānanānām /
BCar, 4, 28.1 sa tasmin kānane ramye jajvāla strīpuraḥsaraḥ /
BCar, 4, 70.2 dākṣiṇyarahitaṃ rūpaṃ niṣpuṣpamiva kānanam //
Carakasaṃhitā
Ca, Sū., 6, 26.2 vasante'nubhavetstrīṇāṃ kānanānāṃ ca yauvanam //
Ca, Sū., 6, 32.1 kānanāni ca śītāni jalāni kusumāni ca /
Mahābhārata
MBh, 1, 2, 126.66 kāmyake kānanaśreṣṭhe punargamanam ucyate /
MBh, 1, 17, 26.1 tato mahī pravicalitā sakānanā mahādripātābhihatā samantataḥ /
MBh, 1, 23, 1.6 suparṇasahitāḥ sarpāḥ kānanaṃ ca manoramam /
MBh, 1, 30, 22.1 tataḥ suparṇaḥ paramaprahṛṣṭavān vihṛtya mātrā saha tatra kānane /
MBh, 1, 58, 11.2 adhyatiṣṭhat punaḥ kṣatraṃ saśailavanakānanām //
MBh, 1, 62, 11.2 udyamya mandaraṃ dorbhyāṃ haret savanakānanam //
MBh, 1, 64, 6.2 ṣaṭpadair vāpy anākīrṇas tasmin vai kānane 'bhavat //
MBh, 1, 93, 28.2 na cāpaśyata gāṃ tatra savatsāṃ kānanottame //
MBh, 1, 102, 9.2 kānaneṣu ca ramyeṣu vijahrur muditā janāḥ //
MBh, 1, 138, 27.2 jīvantyanyonyam āśritya drumāḥ kānanajā iva //
MBh, 1, 143, 24.3 kānaneṣu vicitreṣu puṣpitadrumavalliṣu /
MBh, 1, 152, 4.5 bibhītakakapitthārkaplakṣaśālmalikānanam /
MBh, 1, 152, 4.7 yamunātīram utsṛjya prapede pitṛkānanam //
MBh, 1, 163, 14.1 tato dvādaśa varṣāṇi kānaneṣu jaleṣu ca /
MBh, 1, 212, 1.221 vāpīpalvalasaṃghaiśca kānanaiśca manoramaiḥ /
MBh, 1, 214, 17.4 viharan khāṇḍavaprasthe kānaneṣu ca mādhavaḥ /
MBh, 2, 3, 32.1 kānanāni sugandhīni puṣkariṇyaśca sarvaśaḥ /
MBh, 2, 11, 55.1 sa vijitya mahīṃ sarvāṃ saśailavanakānanām /
MBh, 3, 6, 6.1 tato yātvā viduraḥ kānanaṃ tac chīghrair aśvair vāhinā syandanena /
MBh, 3, 25, 18.2 mayūradātyūhacakorasaṃghās tasmin vane kānanakokilāś ca //
MBh, 3, 25, 21.1 tataḥ sa yānād avaruhya rājā sabhrātṛkaḥ sajanaḥ kānanaṃ tat /
MBh, 3, 26, 1.2 tat kānanaṃ prāpya narendraputrāḥ sukhocitā vāsam upetya kṛcchram /
MBh, 3, 37, 37.2 yayau sarasvatītīre kāmyakaṃ nāma kānanam //
MBh, 3, 61, 31.1 bhavān mṛgāṇām adhipas tvam asmin kānane prabhuḥ /
MBh, 3, 61, 57.2 tāpasāraṇyam atulaṃ divyakānanadarśanam //
MBh, 3, 146, 2.1 manojñe kānanavare sarvabhūtamanorame /
MBh, 3, 151, 1.3 kailāsaśikhare ramye dadarśa śubhakānane //
MBh, 3, 153, 23.1 te gatvā sahitāḥ sarve dadṛśus tatra kānane /
MBh, 3, 155, 37.2 viviśuḥ kramaśo vīrā araṇyaṃ śubhakānanam //
MBh, 3, 155, 69.1 ete cānye ca bahavas tatra kānanajā drumāḥ /
MBh, 3, 155, 87.2 gandharvair apsarobhiś ca kānanaiś ca manoramaiḥ //
MBh, 3, 160, 5.2 parvataiś ca vanāntaiś ca kānanaiś copaśobhitām //
MBh, 3, 179, 6.2 sindhavaḥ śobhayāṃcakruḥ kānanāni tapātyaye //
MBh, 3, 179, 7.1 nadatāṃ kānanānteṣu śrūyante vividhāḥ svanāḥ /
MBh, 3, 186, 98.3 paśyāmi ca mahīṃ rājan kānanair upaśobhitām //
MBh, 3, 193, 21.3 yadā tadā bhūś calati saśailavanakānanā //
MBh, 3, 214, 8.1 acintayan mamedaṃ ye rūpaṃ drakṣyanti kānane /
MBh, 3, 220, 22.1 tena vīreṇa śuśubhe sa śailaḥ śubhakānanaḥ /
MBh, 3, 221, 37.1 asurair vadhyamānaṃ tat pāvakair iva kānanam /
MBh, 3, 244, 13.1 punar bahumṛgaṃ ramyaṃ kāmyakaṃ kānanottamam /
MBh, 3, 294, 40.2 tāṃ cāvasthāṃ gamitaṃ sūtaputraṃ śrutvā pārthā jahṛṣuḥ kānanasthāḥ //
MBh, 3, 296, 42.1 sa gacchan kānane tasmin hemajālapariṣkṛtam /
MBh, 4, 24, 9.2 pāṇḍavānāṃ manuṣyendra tasminmahati kānane //
MBh, 4, 56, 7.2 śataṃ mārgā bhaviṣyanti pāvakasyeva kānane /
MBh, 5, 10, 44.2 bhūmiḥ pradhvastasaṃkāśā nirvṛkṣā śuṣkakānanā /
MBh, 5, 37, 42.2 vanaṃ hi rakṣyate vyāghrair vyāghrān rakṣati kānanam //
MBh, 5, 110, 7.1 sasāgaravanām urvīṃ saśailavanakānanām /
MBh, 6, 6, 2.2 nikhilena samācakṣva kānanāni ca saṃjaya //
MBh, 6, 98, 28.2 lelihan sṛkkiṇī vīro mṛgarāḍ iva kānane //
MBh, 6, 100, 18.2 viddhvānadanmahānādaṃ śārdūla iva kānane //
MBh, 6, 104, 38.2 adahanniśitair bāṇaiḥ kṛṣṇavartmeva kānanam //
MBh, 6, 105, 15.2 dahate māmakān sarvān kṛṣṇavartmeva kānanam //
MBh, 6, 105, 17.1 yathā paśugaṇān pālaḥ saṃkālayati kānane /
MBh, 7, 54, 4.2 cacāla cāpi pṛthivī saśailavanakānanā //
MBh, 7, 106, 47.2 tapanīyanibhaiḥ puṣpaiḥ palāśa iva kānane //
MBh, 7, 120, 15.1 vinaṣṭaiḥ pāṇḍaveyaiśca saśailavanakānanām /
MBh, 7, 127, 19.1 rājanītiṃ vyapāśritya prahitāścaiva kānanam /
MBh, 7, 152, 15.2 mattayor vāśitāhetor dvipayor iva kānane //
MBh, 8, 68, 49.1 sakānanāḥ sādricayāś cakampuḥ pravivyathur bhūtagaṇāś ca māriṣa /
MBh, 9, 46, 24.1 dadṛśe tatra tat sthānaṃ kaubere kānanottame /
MBh, 12, 120, 11.2 kānaneṣviva puṣpāṇi barhīvārthān samācaret //
MBh, 12, 133, 5.1 sarvakānanadeśajñaḥ pāriyātracaraḥ sadā /
MBh, 12, 142, 4.1 api svasti bhavet tasyāḥ priyāyā mama kānane /
MBh, 12, 142, 35.1 saṃcayo nāsti cāsmākaṃ munīnām iva kānane /
MBh, 12, 149, 91.3 dāruṇaḥ kānanoddeśaḥ kauśikair abhināditaḥ //
MBh, 12, 160, 32.2 tasmin girivare putra puṣpitadrumakānane /
MBh, 12, 253, 5.2 viprekṣya sāgarāntāṃ vai mahīṃ savanakānanām //
MBh, 12, 312, 34.1 tad darśayitvā sa śukaṃ mantrī kānanam uttamam /
MBh, 12, 312, 39.1 tasya bhuktavatastāta tad antaḥpurakānanam /
MBh, 12, 314, 13.2 medinī kampitā sarvā saśailavanakānanā //
MBh, 12, 319, 24.1 so 'ntarikṣaṃ mahīṃ caiva saśailavanakānanām /
MBh, 12, 319, 28.1 śukasya vacanaṃ śrutvā diśaḥ savanakānanāḥ /
MBh, 12, 320, 16.2 śuko dadarśa dharmātmā puṣpitadrumakānanām //
MBh, 13, 10, 7.1 siddhacāraṇasaṃghuṣṭaṃ ramyaṃ puṣpitakānanam /
MBh, 13, 43, 19.2 dhārayanti mahīṃ rājann imāṃ savanakānanām //
MBh, 13, 61, 67.1 sāgarān saritaḥ śailān kānanāni ca sarvaśaḥ /
MBh, 13, 61, 69.2 kānanopalaśailāṃśca dadāti vasudhāṃ dadat //
MBh, 13, 125, 4.2 gṛhītvā rakṣasā mukto dvijātiḥ kānane yathā //
MBh, 13, 127, 41.2 kimarthaṃ ca girir dagdhaḥ sapakṣigaṇakānanaḥ //
MBh, 14, 10, 13.1 diśo vajraṃ vrajatāṃ vāyur etu varṣaṃ bhūtvā nipatatu kānaneṣu /
MBh, 14, 15, 29.2 sthitā samudravasanā saśailavanakānanā /
MBh, 15, 33, 16.2 kadācid dṛśyate vipraiḥ śūnye 'smin kānane kvacit //
MBh, 16, 8, 42.1 kānaneṣu ca ramyeṣu parvateṣu nadīṣu ca /
Rāmāyaṇa
Rām, Bā, 16, 18.2 anye nānāvidhāñ śailān kānanāni ca bhejire //
Rām, Bā, 35, 16.2 tejasā pṛthivī yena vyāptā sagirikānanā //
Rām, Ay, 3, 4.1 caitraḥ śrīmān ayaṃ māsaḥ puṇyaḥ puṣpitakānanaḥ /
Rām, Ay, 22, 6.1 plavagā vṛścikā daṃśā maśakāś caiva kānane /
Rām, Ay, 31, 34.1 mayā nisṛṣṭāṃ bharato mahīm imāṃ saśailakhaṇḍāṃ sapurāṃ sakānanām /
Rām, Ay, 39, 9.1 śivaḥ sarveṣu kāleṣu kānanebhyo viniḥsṛtaḥ /
Rām, Ay, 42, 9.1 śobhayiṣyanti kākutstham aṭavyo ramyakānanāḥ /
Rām, Ay, 42, 10.1 kānanaṃ vāpi śailaṃ vā yaṃ rāmo 'bhigamiṣyati /
Rām, Ay, 46, 69.1 caturdaśa hi varṣāṇi samagrāṇy uṣya kānane /
Rām, Ay, 49, 5.1 krośamātraṃ tato gatvā nīlaṃ drakṣyatha kānanam /
Rām, Ay, 74, 20.1 jāhnavīṃ tu samāsādya vividhadrumakānanām /
Rām, Ay, 85, 48.1 śiṃśapāmalakī jambūr yāś cānyāḥ kānane latāḥ /
Rām, Ay, 86, 10.2 citrakūṭo giris tatra ramyanirdarakānanaḥ //
Rām, Ay, 86, 11.2 puṣpitadrumasaṃchannā ramyapuṣpitakānanā //
Rām, Ay, 87, 16.2 etān saṃpatataḥ śīghraṃ paśya śatrughna kānane //
Rām, Ay, 87, 20.1 sādhu sainyāḥ pratiṣṭhantāṃ vicinvantu ca kānanam /
Rām, Ay, 90, 23.1 adyaitac citrakūṭasya kānanaṃ niśitaiḥ śaraiḥ /
Rām, Ay, 95, 25.2 nadīṃ mandākinīṃ ramyāṃ sadā puṣpitakānanām //
Rām, Ay, 99, 18.2 eteṣām aham api kānanadrumāṇāṃ chāyāṃ tām atiśayinīṃ sukhaṃ śrayiṣye //
Rām, Ār, 4, 28.2 āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane //
Rām, Ār, 6, 3.2 kānanaṃ tau viviśatuḥ sītayā saha rāghavau //
Rām, Ār, 6, 13.2 āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane //
Rām, Ār, 12, 11.1 kiṃ tu vyādiśa me deśaṃ sodakaṃ bahukānanam /
Rām, Ār, 12, 22.2 khyātaḥ pañcavaṭīty eva nityapuṣpitakānanaḥ //
Rām, Ār, 14, 2.2 ayaṃ pañcavaṭīdeśaḥ saumya puṣpitakānanaḥ //
Rām, Ār, 14, 3.1 sarvataś cāryatāṃ dṛṣṭiḥ kānane nipuṇo hy asi /
Rām, Ār, 22, 15.2 pracacāla mahī cāpi saśailavanakānanā //
Rām, Ār, 58, 34.2 kānanāni ca vegena bhramaty aparisaṃsthitaḥ //
Rām, Ār, 59, 14.1 priyakānanasaṃcārā vanonmattā ca maithilī /
Rām, Ār, 59, 15.2 vitrāsayitukāmā vā līnā syāt kānane kvacit /
Rām, Ār, 60, 17.2 apinaddhāni vaidehyā mayā dattāni kānane //
Rām, Ār, 63, 11.1 gṛdhrarūpam idaṃ vyaktaṃ rakṣo bhramati kānanam /
Rām, Ār, 69, 22.2 ṛṣes tasya mataṃgasya vidhānāt tac ca kānanam //
Rām, Ār, 71, 23.2 ṛśyamūka iti khyātaś citrapuṣpitakānanaḥ //
Rām, Ār, 71, 26.2 dadarśa pampāṃ śubhadarśakānanām anekanānāvidhapakṣisaṃkulām //
Rām, Ki, 1, 3.1 saumitre paśya pampāyāḥ kānanaṃ śubhadarśanam /
Rām, Ki, 1, 8.1 prastareṣu ca ramyeṣu vividhāḥ kānanadrumāḥ /
Rām, Ki, 4, 4.1 kimarthaṃ tvaṃ vanaṃ ghoraṃ pampākānanamaṇḍitam /
Rām, Ki, 14, 2.1 vicārya sarvato dṛṣṭiṃ kānane kānanapriyaḥ /
Rām, Ki, 14, 2.1 vicārya sarvato dṛṣṭiṃ kānane kānanapriyaḥ /
Rām, Ki, 18, 6.1 ikṣvākūṇām iyaṃ bhūmiḥ saśailavanakānanā /
Rām, Ki, 29, 11.1 sarāṃsi sarito vāpīḥ kānanāni vanāni ca /
Rām, Ki, 32, 4.1 sa tāṃ ratnamayīṃ śrīmān divyāṃ puṣpitakānanām /
Rām, Ki, 38, 9.2 cacāla ca mahī sarvā saśailavanakānanā //
Rām, Ki, 39, 17.2 adhigaccha diśaṃ pūrvāṃ saśailavanakānanām //
Rām, Ki, 39, 20.2 mahīṃ kālamahīṃ caiva śailakānanaśobhitām //
Rām, Ki, 40, 14.1 vicitraśikharaḥ śrīmāṃś citrapuṣpitakānanaḥ /
Rām, Ki, 42, 17.1 tasya kānanaṣaṇḍeṣu nirdareṣu guhāsu ca /
Rām, Ki, 46, 3.2 pradeśān pravicinvanti saśailavanakānanān //
Rām, Ki, 47, 13.1 tasya te kānanāntāṃs tu girīṇāṃ kandarāṇi ca /
Rām, Ki, 47, 21.1 vicitaṃ tu tataḥ kṛtvā sarve te kānanaṃ punaḥ /
Rām, Ki, 48, 13.2 kānanāni ca śūnyāni giriprasravaṇāni ca //
Rām, Ki, 48, 15.2 vindhyakānanasaṃkīrṇāṃ vicerur dakṣiṇāṃ diśam //
Rām, Ki, 65, 30.1 trivikrame mayā tāta saśailavanakānanā /
Rām, Su, 3, 2.2 ramyakānanatoyāḍhyāṃ purīṃ rāvaṇapālitām //
Rām, Su, 12, 6.1 vihagair mṛgasaṃghaiśca vicitrāṃ citrakānanām /
Rām, Su, 12, 34.1 vividhair mṛgasaṃghaiśca vicitrāṃ citrakānanām /
Rām, Su, 12, 34.3 kānanaiḥ kṛtrimaiścāpi sarvataḥ samalaṃkṛtām //
Rām, Su, 18, 35.2 kanakavimalahārabhūṣitāṅgī vihara mayā saha bhīru kānanāni //
Rām, Su, 33, 45.1 kānanāni suramyāṇi nadīprasravaṇāni ca /
Rām, Su, 63, 1.1 tataḥ prasravaṇaṃ śailaṃ te gatvā citrakānanam /
Rām, Yu, 4, 8.1 phalamūlavatā nīla śītakānanavāriṇā /
Rām, Yu, 4, 56.1 kānanāni vicitrāṇi nadīprasravaṇāni ca /
Rām, Yu, 8, 4.1 sarvāṃ sāgaraparyantāṃ saśailavanakānanām /
Rām, Yu, 17, 11.2 laṅkā pravepate sarvā saśailavanakānanā //
Rām, Yu, 31, 46.2 laṅkā pracalitā sarvā saśailavanakānanā //
Rām, Yu, 32, 3.1 sa dadarśāvṛtāṃ laṅkāṃ saśailavanakānanām /
Rām, Yu, 80, 11.1 adya lokāstrayaḥ kṛtsnāḥ pṛthivī ca sakānanā /
Rām, Yu, 84, 11.2 aśmavarṣaṃ yathā meghaḥ pakṣisaṃgheṣu kānane //
Rām, Yu, 87, 6.1 pūritā tena śabdena sanadīgirikānanā /
Rām, Yu, 96, 17.1 cakampe medinī kṛtsnā saśailavanakānanā /
Rām, Yu, 111, 14.1 eṣā sā dṛśyate sīte kiṣkindhā citrakānanā /
Rām, Yu, 111, 17.1 eṣā sā dṛśyate pampā nalinī citrakānanā /
Rām, Yu, 111, 27.1 eṣā sā yamunā dūrād dṛśyate citrakānanā /
Rām, Utt, 2, 9.1 sarvartuṣūpabhogyatvād ramyatvāt kānanasya ca /
Rām, Utt, 25, 2.1 tato nikumbhilā nāma laṅkāyāḥ kānanaṃ mahat /
Rām, Utt, 37, 9.2 śrutvā janakarājasya kānane tanayāṃ hṛtām //
Rām, Utt, 41, 10.2 tathārūpaṃ hi rāmasya kānanaṃ tanniveśitam //
Rām, Utt, 77, 4.2 bhūmiśca dhvastasaṃkāśā niḥsnehā śuṣkakānanā //
Rām, Utt, 79, 6.1 tat kānanaṃ vigāhyāśu vijahre lokasundarī /
Rām, Utt, 79, 19.2 apatiḥ kānanānteṣu sahāsmābhir aṭatyasau //
Rām, Utt, 91, 11.1 dhanaratnaughasampūrṇe kānanair upaśobhite /
Amarakośa
AKośa, 2, 50.1 aṭavyaraṇyaṃ vipinaṃ gahanaṃ kānanaṃ vanam /
Amaruśataka
AmaruŚ, 1, 93.1 deśairantaritā śataiśca saritāmurvībhṛtāṃ kānanair yatnenāpi na yāti locanapathaṃ kānteti jānannapi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 25.1 vicitrapuṣpavṛkṣeṣu kānaneṣu sugandhiṣu /
AHS, Śār., 6, 56.1 kānane raktakusume pāpakarmaniveśane /
AHS, Utt., 36, 29.2 kuśauṣadhikaṇṭakavad ye caranti ca kānanam //
AHS, Utt., 40, 43.2 nīlasānugirikūṭanitambe kānanāni purakaṇṭhagatāni //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 91.1 atha rājani kānanāvṛte puram āspanditalokalocanām /
BKŚS, 5, 24.2 yasyā bāhyam adṛṣṭāntaṃ kalpapādapakānanam //
BKŚS, 5, 111.2 niryāya mṛgayām eṣa samakrīḍata kānane //
BKŚS, 8, 30.2 abhinīya niśāṃ prātaḥ pratiṣṭhāmahe kānanam //
BKŚS, 9, 83.1 taṃ ca bindumatī nāma tyaktanandanakānanā /
BKŚS, 10, 171.1 tadāveditamārgeṇa gatvā pramadakānanam /
BKŚS, 12, 63.1 gomukhoddiṣṭamārgaś ca praviśya gṛhakānanam /
BKŚS, 14, 18.2 pālitair hi mṛgendro 'pi kānanair eva pālyate //
BKŚS, 14, 65.1 uccinvantī kadācit sā phullāṃ kānanamallikām /
BKŚS, 14, 80.2 avātarat tadāsthāne haṃsīvāmbhojakānane //
BKŚS, 16, 8.1 athālikulanīlāgravilasatkundakānanam /
BKŚS, 18, 417.2 harṣārdrāḥ samakūrdanta tālakṣobhitakānanāḥ //
BKŚS, 18, 514.1 anivṛttadidṛkṣaś ca kānanaṃ parito bhraman /
BKŚS, 18, 517.1 sarittaṭopakaṇṭhe ca kadalīkānanāvṛtam /
BKŚS, 18, 517.2 tapaḥkānanam adrākṣaṃ baddhaparyaṅkavānaram //
BKŚS, 18, 537.1 kanyās tasmān nirakrāman dyutidyotitakānanāḥ /
BKŚS, 19, 173.2 sa yena yūyam ānītāḥ sāgaropāntakānanāt //
BKŚS, 20, 39.1 etāvanti kutaḥ santi dvīpicarmāṇi kānane /
BKŚS, 20, 262.1 eṣa te saṃbhavagrāmaḥ prāṃśuprāgvaṃśakānanaḥ /
BKŚS, 20, 433.1 dināntena ca nirgatya gahanād vindhyakānanāt /
BKŚS, 28, 54.1 dūrāt kurabakānāṃ ca [... au4 Zeichenjh] kānanam /
Daśakumāracarita
DKCar, 1, 1, 67.1 kadācidvāmadevaśiṣyaḥ somadevaśarmā nāma kaṃcid ekaṃ bālakaṃ rājñaḥ puro nikṣipyābhāṣata deva rāmatīrthe snātvā pratyāgacchatā mayā kānanāvanau vanitayā kayāpi dhāryamāṇamenamujjvalākāraṃ kumāraṃ vilokya sādaram abhāṇi sthavire kā tvam etasminnaṭavīmadhye bālakamudvahantī kimarthamāyāsena bhramasīti //
DKCar, 1, 2, 11.1 tadārabhyāhaṃ kirātakṛtasaṃsargaṃ bandhuvargamutsṛjya sakalalokaikagurum indukalāvataṃsaṃ cetasi smarannasminkānane dūrīkṛtakalaṅko vasāmi /
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
DKCar, 1, 4, 10.3 tataḥ kānanabhūmiṣu bhavantamanveṣṭumudyuktaṃ māṃ paramamitraṃ bandhupālo niśamyāvadat sakalaṃ dharaṇitalamapāramanveṣṭumakṣamo bhavānmanoglāniṃ vihāya tūṣṇīṃ tiṣṭhatu /
DKCar, 2, 4, 120.0 yuktamasya pratyānayanamantakānanāt //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
Harivaṃśa
HV, 9, 55.2 yadā tadā mahī tāta calati sma sakānanā //
Harṣacarita
Harṣacarita, 1, 136.1 itaśca gavyūtimātramiva pāreśoṇaṃ tasya bhagavataścyavanasya svanāmnā nirmitavyapadeśaṃ cyāvanaṃ nāma caitrarathakalpaṃ kānanaṃ nivāsaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 9, 28.2 kṣīrasindhur iva mandarabhinnaḥ kānanāny aviraloccatarūṇi //
Kir, 10, 5.1 avacayaparibhogavanti hiṃsraiḥ sahacaritāny amṛgāṇi kānanāni /
Kir, 12, 44.1 viracayya kānanavibhāgam anugiram atheśvarājñayā /
Kir, 13, 9.2 pṛthubhir dhvajinīsravair akārṣīccakitodbhrāntamṛgāṇi kānanāni //
Kir, 13, 55.1 vājibhūmir ibharājakānanaṃ santi ratnanicayāś ca bhūriśaḥ /
Kumārasaṃbhava
KumSaṃ, 3, 42.2 tacchāsanāt kānanam eva sarvaṃ citrārpitārambham ivāvatasthe //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 29.2 bālevodyānamāleyaṃ sālakānanaśobhinī //
Kāvyālaṃkāra
KāvyAl, 2, 23.2 niryānto maṇḍayantīme śakrakārmukakānanam //
KāvyAl, 4, 26.1 bhramati bhramaramālā kānaneṣūnmadāsau /
KāvyAl, 4, 31.2 phullāḥ surabhayantīme cūtāḥ kānanaśobhinaḥ //
Liṅgapurāṇa
LiPur, 2, 10, 38.2 śāsane tasya vartante kānanāni sarāṃsi ca //
Matsyapurāṇa
MPur, 1, 29.2 bhaviṣyati jale magnā saśailavanakānanā //
MPur, 24, 13.1 saptadvīpā vasumatī saśailavanakānanā /
MPur, 146, 10.1 patitaṃ tatsaridvarāṃ tatastu śarakānane /
MPur, 154, 276.2 sakānanānyupākramya vanānyupavanāni ca //
MPur, 154, 381.1 praśāntāśeṣasattvaughaṃ navastimitakānanam /
MPur, 159, 4.2 sambhūtāvarkasadṛśau viśāle śarakānane //
MPur, 159, 40.3 suravadana kumudakānanavikāsanendo kumāra jaya ditijakulamahodadhivaḍavānala //
MPur, 161, 66.2 ete cānye ca bahavastatra kānanajā drumāḥ //
MPur, 163, 65.2 mahānadaṃ ca lauhityaṃ śailakānanaśobhitam //
Meghadūta
Megh, Pūrvameghaḥ, 18.1 channopāntaḥ pariṇataphaladyotibhiḥ kānanāmrais tvayy ārūḍhe śikharam acalaḥ snigdhaveṇīsavarṇe /
Megh, Pūrvameghaḥ, 46.2 nīcair vāsyaty upajigamiṣor devapūrvaṃ giriṃ te śīto vāyuḥ pariṇamayitā kānanodumbarāṇām //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 272.2 kṛtsnāṃ mahīṃ paryaṭataḥ saśailavanakānanām /
Suśrutasaṃhitā
Su, Sū., 6, 27.1 diśo vasante vimalāḥ kānanair upaśobhitāḥ /
Su, Utt., 47, 57.2 kāntair vanāntapavanaiḥ parimṛśyamānaḥ śaktaścared bhavanakānanadīrghikāsu //
Su, Utt., 64, 38.2 utsādanaṃ tathā snānaṃ vanitāḥ kānanāni ca //
Viṣṇupurāṇa
ViPur, 1, 20, 5.2 cacāla ca mahī sarvā saśailavanakānanā //
ViPur, 1, 22, 13.1 tairiyaṃ pṛthivī sarvā saptadvīpā sakānanā /
ViPur, 2, 2, 45.1 suramyāṇi tathā tāsu kānanāni purāṇi ca /
ViPur, 2, 5, 23.2 tadā calati bhūreṣā sādritoyā sakānanā //
ViPur, 3, 4, 15.2 caturdhā tu tato jātaṃ vedapādapakānanam //
ViPur, 3, 18, 76.3 kānane sa nirāhārastatyāja svaṃ kalevaram //
ViPur, 5, 38, 35.1 sa dadarśa tato vyāsaṃ phālgunaḥ kānanāśrayam /
Viṣṇusmṛti
ViSmṛ, 1, 10.1 mahīṃ sāgaraparyantāṃ saśailavanakānanāṃ /
ViSmṛ, 87, 9.1 sasamudraguhā tena saśailavanakānanā /
Śatakatraya
ŚTr, 3, 15.2 asmākaṃ tu manorathoparacitaprāsādavāpītaṭakrīḍākānanakelikautukajuṣām āyuḥ paraṃ kṣīyate //
Bhāgavatapurāṇa
BhāgPur, 4, 1, 18.1 tasmin prasūnastabakapalāśāśokakānane /
BhāgPur, 4, 14, 46.1 tasya vaṃśyāstu naiṣādā girikānanagocarāḥ /
BhāgPur, 11, 7, 62.2 paritaḥ kānane tasminn arthinau ceratuś ciram //
Bhāratamañjarī
BhāMañj, 1, 158.2 uvāha tadgirā śeṣaḥ pṛthvīṃ sagirikānanām //
BhāMañj, 1, 290.2 puṣpārthaṃ devayānyātha visṛṣṭaḥ kānanaṃ yayau //
BhāMañj, 1, 303.1 atrāntare nijodyānakānane kamalānanā /
BhāMañj, 1, 769.1 tasyāḥ kaṭākṣanayanairvibabhau kānanasthalī /
BhāMañj, 1, 771.2 idaṃ hi kānanaṃ ghoramāvṛtaṃ ghorarakṣasā //
BhāMañj, 1, 800.1 sa tayā saha ramyāsu divyakānanabhūmiṣu /
BhāMañj, 1, 945.2 uvāsa dvādaśa samā divyakānanabhūmiṣu //
BhāMañj, 1, 1352.2 kṣaṇena kānane tasmingṛhīte citrabhānunā //
BhāMañj, 1, 1360.2 ardhavipluṣṭavapuṣo vidrutāḥ kānanaukasaḥ //
BhāMañj, 5, 223.2 nāvasāneṣu dṛśyante sukhakānanabarhiṇaḥ //
BhāMañj, 5, 355.2 jagadvibhūṣyate tena vasanteneva kānanam //
BhāMañj, 5, 451.2 viviktaṃ kānanaṃ vavre varaṃ tīrthatapodhiyā //
BhāMañj, 6, 434.1 athārjunaśarāsārairākīrṇe kurukānane /
BhāMañj, 7, 285.2 praviṣṭe śaravarṣābhre cakampe kurukānanam //
BhāMañj, 7, 490.2 yuktāstūbarakāḥ sphītāḥ kānane labdhavṛttayaḥ //
BhāMañj, 7, 499.1 atrāntare śarajvālālīḍhakṣitipakānanam /
BhāMañj, 7, 606.1 sahasraśo vadhyamānāḥ kṣatrakānanavahninā /
BhāMañj, 7, 620.2 viveśāstrāvalījvālālīḍhakṣattriyakānanaḥ //
BhāMañj, 8, 160.1 tato dharmasutaṃ duḥkhātkānanaṃ gantumudyatam /
BhāMañj, 10, 40.1 nṛtyatastasya sāvegaṃ sakhelaṃ varakānanam /
BhāMañj, 13, 89.2 janakaṃ rājyavimukhaṃ yiyāsuṃ kānanaṃ purā //
BhāMañj, 13, 122.1 kālānilavilolānāṃ dehināṃ bhavakānane /
BhāMañj, 13, 282.2 tatsutaḥ kardamākhyaśca viraktaḥ kānanaṃ yayau //
BhāMañj, 13, 493.1 haihayo rājaputraḥ prāksumitro nāma kānane /
BhāMañj, 13, 592.1 babhramurnaṣṭasaṃketā nirdagdhāśramakānanāḥ /
BhāMañj, 13, 615.1 vipule durdināyāse lubdhakaḥ kānane purā /
BhāMañj, 13, 624.2 viraktaḥ kānanaṃ prāyād vihitānaśanavrataḥ //
BhāMañj, 13, 866.1 akālavahninā dagdhe rājñāmaiśvaryakānane /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1225.2 daṣṭaṃ dadarśa sarpeṇa gatāsuṃ kānane purā //
BhāMañj, 13, 1282.2 uvāca kānane pūrvaṃ ghanacchāyo 'bhavaddrumaḥ //
BhāMañj, 13, 1386.1 hemapuṣkariṇīśīte sa tasmindivyakānane /
BhāMañj, 13, 1591.1 etaduktvā parityajya sthālīṃ te kānanaṃ yayuḥ /
BhāMañj, 13, 1595.1 atrāntare te munayaścarantaḥ kānane sukham /
BhāMañj, 15, 20.2 māmutsṛjya kathaṃ nāma gantumarhasi kānanam //
BhāMañj, 15, 37.2 nidhāya kānanopānte caturaṅgaṃ mahadbalam //
BhāMañj, 15, 61.2 kānane te 'pyavartanta jarattarunirantare //
BhāMañj, 16, 27.2 anantadhāmni milite balabhadre sakānane //
Garuḍapurāṇa
GarPur, 1, 68, 7.1 mahodadhau sariti vā pavarta kānane 'pi vā /
Gītagovinda
GītGov, 1, 42.1 daravidalitamallīvallicañcatparāgaprakaṭitapaṭavāsaiḥ vāsayan kānanāni /
GītGov, 2, 35.2 mām udvīkṣya vilakṣitam smitasudhāmugdhānanam kānane govindam vrajasundarīgaṇavṛtam paśyāmi hṛṣyāmi ca //
GītGov, 7, 40.2 kurabakakusumam capalāsuṣamam ratipatimṛgakānane //
Hitopadeśa
Hitop, 2, 87.3 karaṭako brūte vṛṣabha atra kānane tiṣṭhasi /
Kathāsaritsāgara
KSS, 3, 6, 161.2 jagāma rātricaryāyai punaḥ sā pitṛkānanam //
KSS, 3, 6, 223.1 viveśa caināṃ paurastrīnayanotpalakānane /
KSS, 4, 1, 11.2 sa sabāṇāsano bheje svopamaṃ mṛgakānanam //
KSS, 4, 2, 104.1 ratestad vāsaveśmeva viśrāntyai girikānanam /
KSS, 5, 2, 181.2 pādapairiva rakṣobhirākīrṇe pitṛkānane //
KSS, 6, 2, 56.2 sākṣānmadhum ivotphullapuṣpakānanamadhyagam //
Narmamālā
KṣNarm, 1, 141.2 vātenevānalaḥ sārdhaṃ jajvāla janakānanam //
KṣNarm, 2, 118.2 yasya haste sthitā bhūmiḥ saśailavanakānanā //
Rasamañjarī
RMañj, 10, 27.1 kvacit paśyati yo dīptaṃ svarṇavat kānanaṃ naraḥ /
Rasaratnākara
RRĀ, V.kh., 18, 112.2 tripañcaguṇite jīrṇe saśailavanakānanām //
RRĀ, V.kh., 18, 129.2 tenaiva vedhayetsarvāṃ saśailavanakānanām /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 21.1 kānanaṃ gahanaṃ satraṃ kāntāraṃ vipinaṃ vanam /
Ānandakanda
ĀK, 1, 12, 96.1 kadalīkānanaṃ tatra dṛśyate pañcayojanam /
ĀK, 2, 8, 1.2 mahāmburāśau sariti parvate kānane'pi vā /
Caurapañcaśikā
CauP, 1, 22.2 śṛṅgāravāriruhakānanarājahaṃsīṃ janmāntare 'pi nidhane 'py anucintayāmi //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 53.1 kadācin mṛgayāsakto himavatkānanaṃ yayau /
GokPurS, 11, 4.2 dravyanyāsāya sa yayāv ekadā sahyakānane //
Haribhaktivilāsa
HBhVil, 5, 382.2 bhūcakraṃ tena dattaṃ syāt saśailavanakānanam //
HBhVil, 5, 423.3 bhūcakraṃ tena dattaṃ syāt saśailavanakānanam //
Kokilasaṃdeśa
KokSam, 1, 87.1 kālīvāsaṃ bhaja pathi mahat kānanaṃ yatra śaśvat sevāyāte tridaśanikare śrāddhadevaupavāhyam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 2.1 saptadvīpasamudrāntāṃ saśailavanakānanām /
SkPur (Rkh), Revākhaṇḍa, 8, 51.2 tadaiva lokāḥ saṃjātāḥ kṣitiścaiva sakānanā //
SkPur (Rkh), Revākhaṇḍa, 20, 11.1 pṛthivīmadahansarvāṃ saśailavanakānanām /
SkPur (Rkh), Revākhaṇḍa, 38, 39.1 tāvat te brāhmaṇāḥ sarve bhramitvā kānanaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 38, 43.1 itaścetaśca te sarve bhramitvā kānanaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 39, 23.2 cacāra pṛthivīṃ sarvāṃ saśailavanakānanām //
SkPur (Rkh), Revākhaṇḍa, 39, 25.2 pṛthvī tena bhaveddattā saśailavanakānanā //
SkPur (Rkh), Revākhaṇḍa, 39, 34.1 pradakṣiṇā kṛtā tena saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 42, 27.2 ākampitā mahotpātaiḥ saśailavanakānanā //
SkPur (Rkh), Revākhaṇḍa, 51, 57.2 pṛthvī dattā bhavet tena saśailavanakānanā //
SkPur (Rkh), Revākhaṇḍa, 52, 16.2 punargacchati tatraiva kānane girigahvare //
SkPur (Rkh), Revākhaṇḍa, 53, 9.2 chatraiśchatrāṇi ghṛṣyanto 'nujagmuḥ kānanaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 53, 15.1 praviṣṭo 'sau tato durgaṃ kānanaṃ girigahvaram /
SkPur (Rkh), Revākhaṇḍa, 53, 18.1 kṣuttṛṣārto bhramandurge kānane girigahvare /
SkPur (Rkh), Revākhaṇḍa, 56, 116.3 pṛthvī tena bhaved dattā saśailavanakānanā //
SkPur (Rkh), Revākhaṇḍa, 97, 117.2 dharaṇī calitā sarvā saśailavanakānanā //
SkPur (Rkh), Revākhaṇḍa, 119, 6.1 sasamudraguhā tena saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 125, 24.1 sasamudraguhā tena saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 128, 7.1 sasamudraguhā tena saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 172, 61.1 bhūṣitā tena rājendra saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 193, 11.2 samudrāḥ sakalāḥ śailāḥ saritaḥ kānanāni ca //
SkPur (Rkh), Revākhaṇḍa, 207, 4.1 tenaiva dattā pṛthivī saśailavanakānanā /
SkPur (Rkh), Revākhaṇḍa, 218, 37.2 saptadvīpārṇavayutāṃ saśailavanakānanām //