Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Ānandakanda
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 4, 28.1 sa tasmin kānane ramye jajvāla strīpuraḥsaraḥ /
Mahābhārata
MBh, 1, 30, 22.1 tataḥ suparṇaḥ paramaprahṛṣṭavān vihṛtya mātrā saha tatra kānane /
MBh, 1, 64, 6.2 ṣaṭpadair vāpy anākīrṇas tasmin vai kānane 'bhavat //
MBh, 3, 61, 31.1 bhavān mṛgāṇām adhipas tvam asmin kānane prabhuḥ /
MBh, 3, 151, 1.3 kailāsaśikhare ramye dadarśa śubhakānane //
MBh, 3, 153, 23.1 te gatvā sahitāḥ sarve dadṛśus tatra kānane /
MBh, 3, 214, 8.1 acintayan mamedaṃ ye rūpaṃ drakṣyanti kānane /
MBh, 3, 296, 42.1 sa gacchan kānane tasmin hemajālapariṣkṛtam /
MBh, 4, 24, 9.2 pāṇḍavānāṃ manuṣyendra tasminmahati kānane //
MBh, 4, 56, 7.2 śataṃ mārgā bhaviṣyanti pāvakasyeva kānane /
MBh, 6, 98, 28.2 lelihan sṛkkiṇī vīro mṛgarāḍ iva kānane //
MBh, 6, 100, 18.2 viddhvānadanmahānādaṃ śārdūla iva kānane //
MBh, 6, 105, 17.1 yathā paśugaṇān pālaḥ saṃkālayati kānane /
MBh, 7, 106, 47.2 tapanīyanibhaiḥ puṣpaiḥ palāśa iva kānane //
MBh, 7, 152, 15.2 mattayor vāśitāhetor dvipayor iva kānane //
MBh, 12, 142, 4.1 api svasti bhavet tasyāḥ priyāyā mama kānane /
MBh, 12, 142, 35.1 saṃcayo nāsti cāsmākaṃ munīnām iva kānane /
MBh, 13, 125, 4.2 gṛhītvā rakṣasā mukto dvijātiḥ kānane yathā //
MBh, 15, 33, 16.2 kadācid dṛśyate vipraiḥ śūnye 'smin kānane kvacit //
Rāmāyaṇa
Rām, Ay, 22, 6.1 plavagā vṛścikā daṃśā maśakāś caiva kānane /
Rām, Ay, 46, 69.1 caturdaśa hi varṣāṇi samagrāṇy uṣya kānane /
Rām, Ay, 85, 48.1 śiṃśapāmalakī jambūr yāś cānyāḥ kānane latāḥ /
Rām, Ay, 87, 16.2 etān saṃpatataḥ śīghraṃ paśya śatrughna kānane //
Rām, Ār, 4, 28.2 āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane //
Rām, Ār, 6, 13.2 āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane //
Rām, Ār, 14, 3.1 sarvataś cāryatāṃ dṛṣṭiḥ kānane nipuṇo hy asi /
Rām, Ār, 59, 15.2 vitrāsayitukāmā vā līnā syāt kānane kvacit /
Rām, Ār, 60, 17.2 apinaddhāni vaidehyā mayā dattāni kānane //
Rām, Ki, 14, 2.1 vicārya sarvato dṛṣṭiṃ kānane kānanapriyaḥ /
Rām, Yu, 84, 11.2 aśmavarṣaṃ yathā meghaḥ pakṣisaṃgheṣu kānane //
Rām, Utt, 37, 9.2 śrutvā janakarājasya kānane tanayāṃ hṛtām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 56.1 kānane raktakusume pāpakarmaniveśane /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 111.2 niryāya mṛgayām eṣa samakrīḍata kānane //
BKŚS, 14, 80.2 avātarat tadāsthāne haṃsīvāmbhojakānane //
BKŚS, 20, 39.1 etāvanti kutaḥ santi dvīpicarmāṇi kānane /
Daśakumāracarita
DKCar, 1, 2, 11.1 tadārabhyāhaṃ kirātakṛtasaṃsargaṃ bandhuvargamutsṛjya sakalalokaikagurum indukalāvataṃsaṃ cetasi smarannasminkānane dūrīkṛtakalaṅko vasāmi /
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
Matsyapurāṇa
MPur, 146, 10.1 patitaṃ tatsaridvarāṃ tatastu śarakānane /
MPur, 159, 4.2 sambhūtāvarkasadṛśau viśāle śarakānane //
Viṣṇupurāṇa
ViPur, 3, 18, 76.3 kānane sa nirāhārastatyāja svaṃ kalevaram //
Bhāgavatapurāṇa
BhāgPur, 4, 1, 18.1 tasmin prasūnastabakapalāśāśokakānane /
BhāgPur, 11, 7, 62.2 paritaḥ kānane tasminn arthinau ceratuś ciram //
Bhāratamañjarī
BhāMañj, 1, 303.1 atrāntare nijodyānakānane kamalānanā /
BhāMañj, 1, 1352.2 kṣaṇena kānane tasmingṛhīte citrabhānunā //
BhāMañj, 6, 434.1 athārjunaśarāsārairākīrṇe kurukānane /
BhāMañj, 7, 490.2 yuktāstūbarakāḥ sphītāḥ kānane labdhavṛttayaḥ //
BhāMañj, 13, 122.1 kālānilavilolānāṃ dehināṃ bhavakānane /
BhāMañj, 13, 493.1 haihayo rājaputraḥ prāksumitro nāma kānane /
BhāMañj, 13, 615.1 vipule durdināyāse lubdhakaḥ kānane purā /
BhāMañj, 13, 866.1 akālavahninā dagdhe rājñāmaiśvaryakānane /
BhāMañj, 13, 1225.2 daṣṭaṃ dadarśa sarpeṇa gatāsuṃ kānane purā //
BhāMañj, 13, 1282.2 uvāca kānane pūrvaṃ ghanacchāyo 'bhavaddrumaḥ //
BhāMañj, 13, 1386.1 hemapuṣkariṇīśīte sa tasmindivyakānane /
BhāMañj, 13, 1595.1 atrāntare te munayaścarantaḥ kānane sukham /
BhāMañj, 15, 61.2 kānane te 'pyavartanta jarattarunirantare //
Garuḍapurāṇa
GarPur, 1, 68, 7.1 mahodadhau sariti vā pavarta kānane 'pi vā /
Gītagovinda
GītGov, 2, 35.2 mām udvīkṣya vilakṣitam smitasudhāmugdhānanam kānane govindam vrajasundarīgaṇavṛtam paśyāmi hṛṣyāmi ca //
GītGov, 7, 40.2 kurabakakusumam capalāsuṣamam ratipatimṛgakānane //
Hitopadeśa
Hitop, 2, 87.3 karaṭako brūte vṛṣabha atra kānane tiṣṭhasi /
Kathāsaritsāgara
KSS, 3, 6, 223.1 viveśa caināṃ paurastrīnayanotpalakānane /
KSS, 5, 2, 181.2 pādapairiva rakṣobhirākīrṇe pitṛkānane //
Ānandakanda
ĀK, 2, 8, 1.2 mahāmburāśau sariti parvate kānane'pi vā /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 4.2 dravyanyāsāya sa yayāv ekadā sahyakānane //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 52, 16.2 punargacchati tatraiva kānane girigahvare //
SkPur (Rkh), Revākhaṇḍa, 53, 18.1 kṣuttṛṣārto bhramandurge kānane girigahvare /