Occurrences

Bṛhadāraṇyakopaniṣad
Mānavagṛhyasūtra
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Saundarānanda
Agnipurāṇa
Amarakośa
Bodhicaryāvatāra
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Śatakatraya
Abhidhānacintāmaṇi
Acintyastava
Amaraughaśāsana
Aṣṭāvakragīta
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Sarvadarśanasaṃgraha
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Bṛhadāraṇyakopaniṣad
BĀU, 3, 1, 3.4 tad yeyaṃ vāk so 'yam agniḥ sa hotā sā muktiḥ sātimuktiḥ //
BĀU, 3, 1, 4.4 tad yad idaṃ cakṣuḥ so 'sāv ādityaḥ so 'dhvaryuḥ sā muktiḥ sātimuktiḥ //
BĀU, 3, 1, 5.5 sa muktiḥ sātimuktiḥ //
BĀU, 3, 1, 6.4 tad yad idaṃ manaḥ so 'sau candraḥ sa brahmā sa muktiḥ sātimuktir ity atimokṣāḥ /
Mānavagṛhyasūtra
MānGS, 1, 13, 15.5 prāsahād iti riṣṭir iti muktir iti mukṣīyamāṇaḥ sarvaṃ bhayaṃ nudasva svāheti triḥ parimṛjyācāmati //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 2.2 bandhāya viṣayāsaktaṃ muktyai nirviṣayaṃ smṛtam //
Brahmabindūpaniṣat, 1, 3.1 yato nirviṣayasyāsya manaso muktir iṣyate /
Brahmabindūpaniṣat, 1, 10.2 na mumukṣā na muktiś ca ity eṣā paramārthatā //
Buddhacarita
BCar, 12, 101.1 nāyaṃ dharmo virāgāya na bodhāya na muktaye /
Carakasaṃhitā
Ca, Vim., 8, 89.2 parīkṣā tvasya rugupaśamanaṃ svaravarṇayogaḥ śarīropacayaḥ balavṛddhiḥ abhyavahāryābhilāṣaḥ rucirāhārakāle abhyavahṛtasya cāhārasya kāle samyagjaraṇaṃ nidrālābho yathākālaṃ vaikāriṇāṃ ca svapnānāmadarśanaṃ sukhena ca pratibodhanaṃ vātamūtrapurīṣaretasāṃ muktiḥ sarvākārairmanobuddhīndriyāṇāṃ cāvyāpattiriti //
Garbhopaniṣat
GarbhOp, 1, 8.1 śubhakṣayakartāraṃ phalamuktipradāyakam /
GarbhOp, 1, 9.1 aśubhakṣayakartāraṃ phalamuktipradāyakam /
GarbhOp, 1, 10.1 aśubhakṣayakartāraṃ phalamuktipradāyakam /
Mahābhārata
MBh, 1, 209, 24.24 ādyaṃ paśupateḥ sthānaṃ darśanād eva muktidam /
Saundarānanda
SaundĀ, 16, 96.2 gṛhaṃ tyaktvā muktau yadayamupaśāntiṃ na labhate /
Agnipurāṇa
AgniPur, 1, 10.2 bhuktimuktipradaṃ divyaṃ paṭhatāṃ śṛṇvatāṃ nṛṇām //
AgniPur, 2, 4.1 manurvaivasvatastepe tapo vai bhuktimuktaye /
AgniPur, 5, 1.3 vālmīkaye yathā tadvat paṭhitaṃ bhuktimuktidam //
AgniPur, 20, 23.2 svāyambhuvādyāstāḥ kṛtvā viṣṇvāderbhuktimuktidāḥ //
Amarakośa
AKośa, 1, 165.1 muktiḥ kaivalyanirvāṇaśreyoniḥśreyasāmṛtam /
Bodhicaryāvatāra
BoCA, 6, 13.2 vṛthā sahante muktyarthamahaṃ kasmāttu kātaraḥ //
BoCA, 6, 100.1 muktyarthinaścāyuktaṃ me lābhasatkārabandhanam /
BoCA, 7, 31.1 chandasthāmaratimuktibalaṃ sattvārthasiddhaye /
BoCA, 9, 41.1 satyadarśanato muktiḥ śūnyatādarśanena kim /
BoCA, 9, 46.1 kleśaprahāṇān muktiścet tadanantaramastu sā /
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 3, 12.2 vītaspṛhāṇām api muktibhājāṃ bhavanti bhavyeṣu hi pakṣapātāḥ //
Kir, 10, 55.1 yadi manasi śamaḥ kim aṅga cāpaṃ śaṭha viṣayās tava vallabhā na muktiḥ /
Kir, 11, 13.2 iti tyājye bhave bhavyo muktāv uttiṣṭhate manaḥ //
Kir, 11, 16.1 prapitsoḥ kiṃ ca te muktiṃ niḥspṛhasya kalevare /
Kir, 11, 36.2 pratyāsīdati muktis tvāṃ purā mā bhūr udāyudhaḥ //
Kir, 13, 40.1 vismayaḥ ka iva vā jayaśriyā naiva muktir api te davīyasī /
Kir, 14, 5.1 stuvanti gurvīm abhidheyasampadaṃ viśuddhimukter apare vipaścitaḥ /
Kumārasaṃbhava
KumSaṃ, 3, 5.1 asaṃmataḥ kas tava muktimārgaṃ punarbhavakleśabhayāt prapannaḥ /
Kūrmapurāṇa
KūPur, 1, 11, 102.1 maheśvarasamutpannā bhuktimuktiphalapradā /
KūPur, 1, 11, 166.2 viśvāmareśvareśānā bhuktirmuktīḥ śivāmṛtā //
KūPur, 1, 11, 265.2 adhyātmajñānasahitaṃ muktaye satataṃ kuru //
KūPur, 1, 11, 312.2 sarvasaṃsāramuktyarthamīśvaraṃ satataṃ śraya //
KūPur, 1, 14, 88.2 ekībhāvena paśyanti muktibhājo bhavanti te //
KūPur, 1, 15, 155.2 kartā kārayitā viṣṇurbhuktimuktiphalapradaḥ //
KūPur, 1, 15, 231.2 maheśvarāṃśasambhūtā bhuktimuktipradā tviyam //
KūPur, 1, 21, 34.2 svadharmo muktaye panthā nānyo munibhiriṣyate //
KūPur, 1, 29, 55.1 yatra yogastathā jñānaṃ muktirekena janmanā /
KūPur, 1, 30, 1.3 jagāma vipulaṃ liṅgam oṅkāraṃ muktidāyakam //
KūPur, 1, 30, 26.2 teṣāmathaikena bhavena muktir ye kṛttivāsaṃ śaraṇaṃ prapannāḥ //
KūPur, 1, 38, 25.2 varṇāśramavibhāgena svadharmo muktaye dvijāḥ //
KūPur, 2, 1, 26.2 kaścidātmā ca kā muktiḥ saṃsāraḥ kiṃnimittakaḥ //
KūPur, 2, 2, 12.2 nahi tasya bhavenmuktirjanmāntaraśatairapi //
KūPur, 2, 5, 29.1 oṅkāraste vācako muktibījaṃ tvamakṣaraṃ prakṛtau gūḍharūpam /
KūPur, 2, 7, 16.2 gatīnāṃ muktirevāhaṃ pareṣāṃ parameśvaraḥ //
KūPur, 2, 11, 105.2 dharmaṃ samāśrayet tasmānmuktaye niyataṃ dvijāḥ //
KūPur, 2, 12, 38.1 varjayitvā muktiphalaṃ nityaṃ naimittikaṃ tathā /
KūPur, 2, 20, 1.3 piṇḍānvāhāryakaṃ bhaktyā bhuktimuktiphalapradam //
KūPur, 2, 26, 2.2 dānamityabhinirdiṣṭaṃ bhuktimuktiphalapradam //
KūPur, 2, 31, 47.2 gīyate paramā muktiḥ sa yogī dṛśyate kila //
KūPur, 2, 37, 84.2 tameva muktaye jñātvā vrajeta śaraṇaṃ bhavam //
KūPur, 2, 42, 18.2 nānyatra labhyate muktiryogināpyekajanmanā //
KūPur, 2, 44, 28.2 śaktayo brahmaviṇvīśā bhuktimuktiphalapradāḥ //
Laṅkāvatārasūtra
LAS, 2, 67.2 yānākarāṇi gotrāṇi suvarṇamaṇimuktijāḥ //
Liṅgapurāṇa
LiPur, 1, 7, 5.2 yogena jāyate muktiḥ prasādādakhilaṃ tataḥ //
LiPur, 1, 9, 56.1 prasanne vimalā muktirvairāgyeṇa pareṇa vai /
LiPur, 1, 28, 13.2 tvayokto muktidaḥ kiṃ vā niṣkalaścetkaroti kim //
LiPur, 1, 29, 81.1 sadyo 'pi labhate muktiṃ bhaktiyukto dṛḍhavratāḥ //
LiPur, 1, 30, 28.2 muktidaṃ bhuktidaṃ caiva sarveṣāmapi śaṅkaram //
LiPur, 1, 71, 103.2 yājyo muktyarthamīśāno yogibhir yogavibhramaiḥ //
LiPur, 1, 72, 126.2 dhavalaśyāmaraktānāṃ muktidāyāmarāya ca //
LiPur, 1, 75, 5.1 jñānenaiva bhavenmuktiḥ prasādo jñānasiddhaye /
LiPur, 1, 77, 30.1 kartavyaḥ sarvayatnena dharmakāmārthamuktaye /
LiPur, 1, 81, 5.1 bhogadaṃ yogadaṃ caiva kāmadaṃ muktidaṃ śubham /
LiPur, 1, 82, 24.1 bhuktimuktipradā divyā bhaktānāmaprayatnataḥ /
LiPur, 1, 85, 124.1 prasannā vipulān bhogāndadyānmuktiṃ ca śāśvatīm /
LiPur, 1, 85, 125.2 japena bhogān jayate ca mṛtyuṃ japena siddhiṃ labhate ca muktim //
LiPur, 1, 86, 20.1 prajayā karmaṇā muktirdhanena ca satāṃ na hi /
LiPur, 1, 86, 20.2 tyāgenaikena muktiḥ syāttadabhāvādbhramatyasau //
LiPur, 1, 86, 102.1 aparāmṛṣṭamadyaiva vijñeyaṃ muktidaṃ tvidam /
LiPur, 1, 86, 103.1 tatkṣayāddhi bhavenmuktirnānyathā janmakoṭibhiḥ /
LiPur, 1, 86, 104.1 jñānam evābhyaset tasmān muktyarthaṃ brahmavittamāḥ /
LiPur, 1, 87, 15.1 tadā muktiḥ kṣaṇādeva nānyathā karmakoṭibhiḥ /
LiPur, 1, 87, 16.1 prasādena kṣaṇānmuktiḥ pratijñaiṣā na saṃśayaḥ /
LiPur, 1, 87, 23.2 rudrājñaiṣā sthitā devī hyanayā muktiraṃbikā //
LiPur, 1, 91, 75.2 avimuktaṃ paraṃ kṣetraṃ jantūnāṃ muktidaṃ sadā //
LiPur, 1, 92, 52.1 tasmātsaṃsevanīyaṃ hi avimuktaṃ hi muktaye /
LiPur, 1, 92, 101.2 gāṇapatyaṃ labhedyasmādyataḥ sā muktiruttamā //
LiPur, 1, 96, 87.1 namaścandrāgnisūryāya muktivaicitryahetave /
LiPur, 1, 103, 75.1 pāpināṃ yatra muktiḥ syānmṛtānām ekajanmanā /
LiPur, 1, 108, 11.1 anyaṃ ca kathayiṣyāmi muktyarthaṃ prāṇināṃ sadā /
LiPur, 2, 4, 21.2 pūjayetsarvayatnena dharmakāmārthamuktaye //
LiPur, 2, 13, 13.1 rudra ityucyate devairbhagavān bhuktimuktidaḥ /
LiPur, 2, 16, 20.1 ārādhya bhaktyā muktiṃ ca prāpnuvanti śarīriṇaḥ /
LiPur, 2, 20, 7.1 dharmakāmārthamuktyarthaṃ manasā karmaṇā girā /
LiPur, 2, 20, 11.1 śivena kathitaṃ śāstraṃ dharmakāmārthamuktaye /
LiPur, 2, 20, 16.1 guruprasādajaṃ divyamanāyāsena muktidam /
LiPur, 2, 20, 17.1 kathaṃ pūjādayaḥ śaṃbhordharmakāmārthamuktaye /
LiPur, 2, 20, 41.2 yeṣāṃ tannāmamātreṇa muktirvai nāmamātrikā //
LiPur, 2, 20, 48.1 tasya siddhiśca muktiśca gurukāruṇyasaṃbhavā /
LiPur, 2, 24, 30.1 tasmātpariharedrājā dharmakāmārthamuktaye /
LiPur, 2, 25, 107.2 ahiṃsakaṃ careddhomaṃ sādhako muktikāṅkṣakaḥ //
LiPur, 2, 28, 15.1 dharmakāmārthamuktyarthaṃ karmaṇaiva mahātmanā /
LiPur, 2, 47, 5.3 pravakṣyāmi samāsena dharmakāmārthamuktaye //
LiPur, 2, 55, 27.1 atyāśramamidaṃ jñeyaṃ muktaye kena labhyate /
Matsyapurāṇa
MPur, 13, 60.1 menāgarbhasamutpannā bhuktamuktiphalapradā /
MPur, 17, 1.3 śrāddhaṃ sādhāraṇaṃ nāma bhuktimuktiphalapradam //
MPur, 22, 7.2 yatrāvimuktasāṃnidhyaṃ bhuktimuktiphalapradam //
MPur, 47, 135.1 vāstoṣpate pinākāya muktaye kevalāya ca /
MPur, 49, 68.1 yamastuṣṭastatastasmai muktijñānaṃ dadau param /
MPur, 54, 5.2 kramānmuktipradaṃ deva kiṃcidvratamihocyatām //
MPur, 56, 1.3 śāntirmuktiśca bhavati jayaḥ puṃsāṃ viśeṣataḥ //
MPur, 57, 24.1 yathā tvameva sarveṣāṃ paramānandamuktidaḥ /
MPur, 57, 24.2 bhuktirmuktistathā bhaktistvayi candrāstu me sadā //
MPur, 57, 25.1 iti saṃsārabhītasya muktikāmasya cānagha /
MPur, 60, 12.1 yā devī saubhāgyamayī bhuktimuktiphalapradā /
MPur, 62, 1.3 bhuktimuktipradaṃ deva tanme brūhi janārdana //
MPur, 62, 3.2 tadidānīṃ pravakṣyāmi bhuktimuktiphalapradam //
MPur, 82, 22.2 yathāśraddhaṃ pradātavyā bhuktimuktiphalapradāḥ //
MPur, 93, 85.2 pitṝṇāṃ vallabhaṃ sākṣādbhuktimuktiphalapradam //
MPur, 93, 159.2 koṭihomaṃ viduḥ prājñā bhuktimuktiphalapradam //
MPur, 95, 1.3 bhuktimuktiphalāyālaṃ tatpunar vaktumarhasi //
MPur, 154, 79.1 tvaṃ muktiḥ sarvabhūtānāṃ tvaṃ gatiḥ sarvadehinām /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 70.0 saṃhāraṃ prāptasya nigaḍamuktādhikāravan muktāv atiśayitaguṇaprāptyartham ucyate gacched duḥkhānāmantam //
Saṃvitsiddhi
SaṃSi, 1, 123.2 pūrvam eva nirasteti vyarthaste muktaye śramaḥ //
SaṃSi, 1, 126.1 yat punar brahmavidyātas teṣāṃ muktir abhūd iti /
SaṃSi, 1, 130.1 yathā ca svāpnamuktyuktisadṛśī tadvimuktibhīḥ /
SaṃSi, 1, 131.2 muktir bhūtocyate tadvat parastād ātmavidyayā //
SaṃSi, 1, 133.1 nanu nedam aniṣṭaṃ me yan muktir na bhaviṣyati /
SaṃSi, 1, 144.1 na muktir nityasiddhatvāt na brahmāsmīti dhīr api /
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.19 visaragapaśūnām ahaṃkārayuktānāṃ janmāntareṣu muktir nāsmiñ janmani tasmād visaragapakṣo nānuṣṭheyaḥ /
VaikhDhS, 1, 11.23 kecin na kiṃcid dhyānam iti yathoktānuṣṭhānaṃ yogam iti jñātvā muktim icchanti /
VaikhDhS, 1, 11.24 teṣāṃ visaragapaśūnām antareṣu muktir nāsmiñ janmani /
Viṣṇupurāṇa
ViPur, 1, 2, 3.2 avyaktavyaktarūpāya viṣṇave muktihetave //
ViPur, 1, 4, 18.1 tvām ārādhya paraṃ brahma yātā muktiṃ mumukṣavaḥ /
ViPur, 1, 9, 42.2 yogibhiś cintyate yo 'sau muktihetor mumukṣubhiḥ //
ViPur, 1, 11, 45.3 tam ārādhya hariṃ yāti muktim apy atidurlabhām //
ViPur, 1, 12, 89.2 mām ārādhya naro muktim avāpnoty avilambitam //
ViPur, 1, 17, 77.2 tad asmatprītaye viṣṇuḥ smaryatāṃ bandhamuktidaḥ //
ViPur, 1, 18, 23.2 avāpur muktim apare puruṣā dhvastabandhanāḥ //
ViPur, 1, 20, 27.1 dharmārthakāmaiḥ kiṃ tasya muktis tasya kare sthitā /
ViPur, 1, 22, 43.1 yogino muktikāmasya prāṇāyāmādisādhanam /
ViPur, 1, 22, 44.1 sādhanālambanaṃ jñānaṃ muktaye yogināṃ hi yat /
ViPur, 1, 22, 45.1 yuñjataḥ kleśamuktyarthaṃ sādhyaṃ yad brahmayoginaḥ /
ViPur, 2, 3, 4.1 ataḥ samprāpyate svargo muktim asmāt prayānti ca /
ViPur, 2, 6, 35.2 sarve hyete mahābhāga yāvanmuktisamāśrayāḥ //
ViPur, 2, 6, 42.2 muktiṃ prayāti svargāptistasya vighno 'numīyate //
ViPur, 2, 6, 44.2 kva japo vāsudeveti muktibījam anuttamam //
ViPur, 2, 13, 5.2 kathaṃ tu nābhavanmuktir yadābhūtsa dvijaḥ punaḥ //
ViPur, 2, 14, 25.2 muktisādhanabhūtatvāt paramārtho na sādhanam //
ViPur, 2, 15, 31.2 tanmanaḥ samatālambi kāryaṃ sāmyaṃ hi muktaye //
ViPur, 2, 16, 20.2 tathā brahma tato muktimavāpa paramāṃ dvijaḥ //
ViPur, 2, 16, 25.2 sa vimalamatireti nātmamohaṃ bhavati ca saṃsaraṇeṣu muktiyogyaḥ //
ViPur, 3, 5, 16.2 namaḥ savitre dvārāya mukteramitatejase /
ViPur, 3, 12, 41.2 maitrīdravāntaḥkaraṇastasya muktiḥ kare sthitā //
ViPur, 3, 18, 5.2 kurudhvaṃ mama vākyāni yadi muktim abhīpsatha /
ViPur, 3, 18, 5.3 arhadhvaṃ dharmametaṃ ca muktidvāramasaṃvṛtam //
ViPur, 4, 2, 86.1 niḥsaṅgatā muktipadaṃ yatīnāṃ saṅgād aśeṣāḥ prabhavanti doṣāḥ /
ViPur, 4, 24, 130.2 kiyad ātmajayād etan muktir ātmajaye phalam //
ViPur, 5, 13, 22.2 nirucchvāsatayā muktiṃ gatānyā gopakanyakā //
ViPur, 6, 4, 43.2 nivṛtte yogibhir mārge viṣṇur muktiphalapradaḥ //
ViPur, 6, 7, 28.2 bandhasya viṣayāsaṅgi mukter nirviṣayaṃ tathā //
ViPur, 6, 7, 29.2 cintayen muktaye tena brahmabhūtaṃ pareśvaram //
ViPur, 6, 7, 34.2 janmāntarair abhyasato muktiḥ pūrvasya jāyate //
ViPur, 6, 7, 35.1 viniṣpannasamādhis tu muktiṃ tatraiva janmani /
ViPur, 6, 7, 76.2 tribhāvabhāvanātīto muktaye yogināṃ nṛpa //
ViPur, 6, 7, 93.2 niṣpādya muktikāryaṃ vai kṛtakṛtyaṃ nivartate //
ViPur, 6, 7, 104.1 keśidhvajo 'pi muktyarthaṃ svakarmakṣapaṇonmukhaḥ /
ViPur, 6, 8, 56.3 muktiṃ cetasi yaḥ sthito 'maladhiyāṃ puṃsāṃ dadāty avyayaḥ /
Śatakatraya
ŚTr, 1, 62.2 bhaktiḥ śūlini śaktir ātmadamane saṃsargamuktiḥ khale yeṣvete nivasanti nirmalaguṇās tebhyo narebhyo namaḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 75.2 muktirmokṣo 'pavargo 'tha mumukṣuḥ śramaṇo yatiḥ //
Acintyastava
Acintyastava, 1, 27.2 saṃbhārapūraṇān muktiḥ svapnavad bhāṣitā tvayā //
Amaraughaśāsana
AmarŚās, 1, 37.1 citte tṛpte manomuktir ūrdhvamārgāśrite 'nale //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 1.2 kathaṃ jñānam avāpnoti kathaṃ muktir bhaviṣyati /
Aṣṭāvakragīta, 1, 2.2 muktim icchasi cet tāta viṣayān viṣavat tyaja /
Aṣṭāvakragīta, 1, 3.2 eṣāṃ sākṣiṇam ātmānaṃ cidrūpaṃ viddhi muktaye //
Aṣṭāvakragīta, 8, 3.1 tadā muktir yadā cittaṃ na vāñchati na śocati /
Aṣṭāvakragīta, 14, 3.2 nairāśye bandhamokṣe ca na cintā muktaye mama //
Aṣṭāvakragīta, 18, 47.1 na muktikārikāṃ dhatte niḥśaṅko yuktamānasaḥ /
Aṣṭāvakragīta, 20, 12.1 kva pravṛttir nirvṛttir vā kva muktiḥ kva ca bandhanam /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 16.1 mayi muktim ite rājan gautamākhyaḥ sudharmavāk /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 13.2 urukramasyākhilabandhamuktaye samādhinānusmara tadviceṣṭitam //
BhāgPur, 2, 10, 1.3 manvantareśānukathā nirodho muktirāśrayaḥ //
BhāgPur, 2, 10, 6.2 muktirhitvānyathā rūpaṃ svarūpeṇa vyavasthitiḥ //
BhāgPur, 3, 25, 15.1 cetaḥ khalv asya bandhāya muktaye cātmano matam /
BhāgPur, 3, 25, 15.2 guṇeṣu saktaṃ bandhāya rataṃ vā puṃsi muktaye //
BhāgPur, 4, 9, 29.3 naicchan muktipater muktiṃ tasmāt tāpam upeyivān //
BhāgPur, 4, 9, 29.3 naicchan muktipater muktiṃ tasmāt tāpam upeyivān //
BhāgPur, 8, 8, 22.1 dharmaḥ kvacit tatra na bhūtasauhṛdaṃ tyāgaḥ kvacit tatra na muktikāraṇam /
BhāgPur, 11, 2, 8.1 ahaṃ kila purānantaṃ prajārtho bhuvi muktidam /
BhāgPur, 11, 7, 74.1 yaḥ prāpya mānuṣaṃ lokaṃ muktidvāram apāvṛtam /
Bhāratamañjarī
BhāMañj, 1, 1265.2 prārthiteneti tenaiva śāpamuktirudāhṛtā //
BhāMañj, 13, 218.2 devavratasya kāle 'yaṃ mumukṣordehamuktaye //
BhāMañj, 13, 1011.2 vilokya kṛpayā hatyāṃ yayāce śakramuktaye //
BhāMañj, 13, 1040.1 muktiḥ śanaiḥ kathamiti bhīṣmaḥ pṛṣṭo 'bravītpunaḥ /
BhāMañj, 13, 1081.2 sarvatra vihitā nāma muktirnirlepacetasām //
BhāMañj, 13, 1159.1 saṅgatyāgaḥ padaṃ mukterbhogābhyāso gṛhaṃ śucaḥ /
BhāMañj, 13, 1503.2 muktaye matsyasaṃghānāṃ gavā jagrāha bhārgavam //
BhāMañj, 13, 1718.2 sarvopāyavihīnatvātsāmnā muktimacintayat //
BhāMañj, 13, 1742.2 kasminpratiṣṭhitaṃ viśvaṃ stutyā muktipradaśca kaḥ //
BhāMañj, 13, 1745.2 nāmnāṃ sahasraṃ munayo yasya gāyanti muktaye //
Devīkālottarāgama
DevīĀgama, 1, 1.1 sarveṣāmapi muktyarthaṃ muktimārgasya darśanam /
DevīĀgama, 1, 1.1 sarveṣāmapi muktyarthaṃ muktimārgasya darśanam /
DevīĀgama, 1, 15.2 muktibījaṃ tadākhyātaṃ parayogapravartakam //
DevīĀgama, 1, 40.2 mano'vasthāvinirmuktaṃ vijñeyaṃ muktilakṣaṇam //
DevīĀgama, 1, 67.2 etairnāsti parā muktiś cidrūpaṃ vyāpakaṃ vinā //
DevīĀgama, 1, 83.2 tathaiva te vimucyante muktimārgābhikāṅkṣiṇaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 49.2 vīryagarbhapratānaśca kuṣṭhahā kāsamuktidaḥ //
Garuḍapurāṇa
GarPur, 1, 2, 44.2 sarvaḥ sarvātmako devo bhuktimuktikaraḥ paraḥ //
GarPur, 1, 7, 1.3 bhuktimuktipradaṃ sāraṃ vyāsa saṃkṣepataḥ param //
GarPur, 1, 14, 1.2 atha yogaṃ pravakṣyāmi bhuktimuktikaraṃ param /
GarPur, 1, 16, 10.2 sūryasya mūlamantro 'yaṃ bhuktimuktipradāyakaḥ //
GarPur, 1, 18, 17.2 yugavedamuhūrtāśca pūjeyaṃ bhuktimuktikṛt //
GarPur, 1, 21, 1.2 pañcavaktrārcanaṃ vakṣye pṛthag yad bhuktimuktidam /
GarPur, 1, 22, 1.2 śivārcanaṃ pravakṣyāmi bhuktimuktikaraṃ param /
GarPur, 1, 28, 1.2 gopālapūjāṃ vakṣyāmi bhuktimuktipradāyinīm /
GarPur, 1, 31, 2.3 tacchṛṇuṣva mahābhāga bhuktimuktipradaṃ śubham //
GarPur, 1, 31, 6.2 sarvapāpaharaścaiva bhuktimuktipradāyakaḥ //
GarPur, 1, 31, 32.1 rahasyaṃ paramaṃ guhyaṃ bhuktimuktipradaṃ param /
GarPur, 1, 37, 1.2 gāyattrī paramā devī bhuktimuktipradā ca tām /
GarPur, 1, 37, 2.1 gāyattrīkalpamākhyāsye bhuktimuktipradaṃ ca tat /
GarPur, 1, 39, 1.3 sūryasya viṣṇurūpasya bhuktimuktipradāyakam //
GarPur, 1, 43, 1.2 pavitrāropaṇaṃ vakṣye bhuktimuktipradaṃ hareḥ /
GarPur, 1, 44, 15.2 niṣkāmo muktimāpnoti mūrtiṃ dhyāyaṃstuvañjapan //
GarPur, 1, 49, 30.1 muktir aṣṭāṅgavijñānāt saṃkṣepāttadvade śṛṇu /
GarPur, 1, 51, 2.1 dānaṃ tu kathitaṃ tajjñairbhuktimuktiphalapradam /
GarPur, 1, 66, 5.2 ubhayoḥ saṃgamo yatra tatra muktirna saṃśayaḥ //
GarPur, 1, 66, 8.1 sarvapāpaharāṇyeva bhuktamuktipradāni vai /
GarPur, 1, 67, 16.1 śāntimuktyarthasiddhyai ca iḍā yojyā narādhipaiḥ /
GarPur, 1, 81, 2.2 prayāgaṃ paramaṃ tīrthaṃ mṛtānāṃ bhuktimuktidam //
GarPur, 1, 81, 4.1 kurukṣetraṃ paraṃ tīrthaṃ dānādyairbhuktimuktidam /
GarPur, 1, 81, 5.1 dvārakā ca purī ramyā bhuktimuktipradāyikā /
GarPur, 1, 81, 6.2 naranārāyaṇaṃ tīrthaṃ muktyai badarikāśramaḥ //
GarPur, 1, 81, 20.1 kṛte śauce muktidaṃ ca śārṅgadhārī tadantike /
GarPur, 1, 81, 21.1 nanditīrthaṃ muktidaṃ ca koṭitīrthaphalapradam /
GarPur, 1, 82, 1.5 pravakṣyāmi samāsena bhuktimuktipradaṃ śṛṇu //
GarPur, 1, 82, 6.1 ato gadādharo viṣṇurgayāyāṃ muktidaḥ sthitaḥ /
GarPur, 1, 82, 15.2 vāsaḥ puṃsāṃ kurukṣetre muktireṣā caturvidhā //
GarPur, 1, 83, 75.2 kumāramabhigamyātha natvā muktimavāpnuyāt //
GarPur, 1, 88, 11.2 svamuktiheturna bhavatyasāvapi parigrahāt //
GarPur, 1, 88, 21.2 saṃyamo muktaye yo 'nyaḥ pratyutādhogatipradaḥ //
GarPur, 1, 89, 14.2 śrāddhairmanomayairbhaktyā bhuktimuktimabhīpsubhiḥ //
GarPur, 1, 119, 1.2 agastyārghyavrataṃ vakṣye bhuktimuktipradāyakam /
GarPur, 1, 121, 8.1 cāndrāyaṇāddharerdhāma labhen muktim ayācitām /
GarPur, 1, 122, 7.2 dugdhādyairna vrataṃ naśyedbhuktimuktimavāpnuyāt //
GarPur, 1, 123, 10.2 naktaṃ kuryātpañcadaśyāṃ vratī syādbhuktimuktibhāk //
GarPur, 1, 124, 2.3 tasyāṃ jāgaraṇādrudraḥ pūjito bhuktimuktidaḥ //
GarPur, 1, 124, 13.2 bhokṣye 'haṃ bhuktimuktyarthaṃ śaraṇaṃ me bhaveśvara //
GarPur, 1, 129, 31.1 yajedbhādrasite nāgānaṣṭau muktiṃ divaṃ vrajet /
GarPur, 1, 132, 5.1 bhaktaṃ sadbhaktiśraddhābhyāṃ muktikāmī hi mānavaḥ /
GarPur, 1, 132, 20.1 athodvignā kośikoktaṃ jñātvā muktipradaṃ vratam /
GarPur, 1, 136, 1.2 śravaṇadvādaśīṃ vakṣye bhuktimuktipradāyinīm /
GarPur, 1, 137, 2.2 yo 'bdamekaṃ na bhuñjīta muktibhāk śivapūjanāt //
GarPur, 1, 137, 16.1 sarvaḥ sarvāsu tithiṣu bhuktiṃ muktimavāpnuyāt /
GarPur, 1, 167, 29.2 muktiṃ vidyānnirāmaṃ taṃ tandrādīnāṃ viparyayāt //
Kathāsaritsāgara
KSS, 1, 5, 140.2 prakaṭitanijamūrtiḥ sāpi tasmai śaśaṃsa svayamanalasamutthāṃ dhāraṇāṃ dehamuktyai //
KSS, 2, 2, 144.1 ekastu muktyupāyaste vidyate yadi manyase /
KSS, 2, 5, 193.1 tato 'nye vaṇijasteṣāṃ caturṇāṃ dāsyamuktaye /
KSS, 4, 2, 185.2 sāntvena mātur dāsatvamuktiṃ kadrūm ayācata //
KSS, 5, 3, 107.1 tadā te śāpamuktiśca sa ca syānmānuṣaḥ patiḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 11.2 muktibhāgī nirātaṅkī viṣṇuloke ciraṃ vaset //
KAM, 1, 17.3 smaraṇān muktido nṛṇāṃ sa tvayā kiṃ na pūjitaḥ //
KAM, 1, 26.3 tam ārādhya hariṃ yāti muktim apy atidurlabhām //
KAM, 1, 58.1 anāyāsena cāyānti muktiṃ keśavam āśritāḥ /
KAM, 1, 61.2 tadā na kīrtayet kaścin muktidaṃ devam acyutam //
KAM, 1, 66.2 kva japo vāsudeveti muktibījam anuttamam //
KAM, 1, 76.2 mano muktiphalāvāptyai kāraṇaṃ saprayojanam //
KAM, 1, 105.2 ubhayoḥ saṃgamo yatra tatra muktir na saṃśayaḥ //
KAM, 1, 106.1 hariṇā muktidānīha muktisthānāni sarvaśaḥ /
KAM, 1, 106.1 hariṇā muktidānīha muktisthānāni sarvaśaḥ /
KAM, 1, 208.3 ataḥ karmakṣayān muktiḥ kuta eva bhaviṣyati //
Madanapālanighaṇṭu
MPālNigh, 4, 59.1 pravālamuktimāṇikyasūryaśītakaropalāḥ /
Mukundamālā
MukMā, 1, 25.2 muktirmadhye jagadavikalaṃ tāvake devakī te mātā mitraṃ balaripusutastattvato 'nyanna jāne //
Mātṛkābhedatantra
MBhT, 3, 25.2 śūdrasyaikāhutir devi muktiś cāpi caturvidhā //
MBhT, 3, 42.2 śāpamocanamātreṇa surā muktipradāyinī //
MBhT, 3, 45.1 muktimārgam idaṃ devi goptavyaṃ paśusaṃkaṭe /
MBhT, 5, 20.1 muktidhārājalenaiva dhānyasya parameśvari /
MBhT, 8, 11.3 tava vākyaṃ vinā deva kva muktiḥ kva ca sādhutā //
MBhT, 12, 58.2 caturguṇaṃ hi kartavyaṃ śiṣyasya muktihetave //
MBhT, 12, 59.1 yadi mṛtyur bhavet tasya tathāpi muktibhāg bhavet /
MBhT, 14, 10.1 naiva muktir bhavet tasya janma cāpnoti niścitam //
MBhT, 14, 19.1 muktibhāgī bhaven martyaḥ snānāvagāhanāt kila /
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 5.2 sarvataś ca yato muktau śrūyate sarvatomukham //
MṛgT, Vidyāpāda, 2, 9.1 viniyogaphalaṃ muktir bhuktir apy anuṣaṅgataḥ /
MṛgT, Vidyāpāda, 2, 10.2 sasādhanā muktir asti ko viśeṣaḥ śivāgame //
MṛgT, Vidyāpāda, 5, 4.2 teṣāṃ talliṅgam autsukyaṃ muktau dveṣo bhavasthitau //
MṛgT, Vidyāpāda, 5, 6.2 jyeṣṭhādiphalayogyānāṃ sādhikārāsu muktiṣu //
MṛgT, Vidyāpāda, 7, 4.2 muktisādhanasaṃdoho vyartho'lam anayā dhiyā //
MṛgT, Vidyāpāda, 7, 10.2 kiṃtu tacchaktayo'nekā yugapanmuktyadarśanāt //
MṛgT, Vidyāpāda, 7, 16.1 na sādhikāre tamasi muktirbhavati kasyacit /
MṛgT, Vidyāpāda, 8, 6.2 karma vyañjakam apyetadrodhi sadyanna muktaye //
MṛgT, Vidyāpāda, 10, 29.2 svargo muktiḥ prakṛtitvāvighātau yonikrāntirnirayāvāptibandhau /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 41.1 tatprayojanam api bhuktimuktī /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 23.2, 1.0 sargaprārambhe parameśvareṇa puruṣārthasya bhuktimuktyātmanaḥ sampattyarthaṃ vimalam ity avabodhātmano nādarūpatvena prathamaṃ prasṛtatvād agṛhītopādhibhedaṃ paratas tūrdhvaprāgdakṣiṇapaścimottarasrotaḥpañcakenābhitaḥ samantāt prasṛtatvena lakṣitam iti sadāśivarūpeṇa darśanātmatāṃ prāpitaṃ jñānaṃ nirmitam iti kramaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 4.0 ubhayeṣām apy eṣāṃ parameśvarāj jñānakriyāśaktyor uddīpanaṃ jñeyam na punar muktāṇuvan nirmalīkaraṇam adhikāramalenāparatvān mukter asyā iti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.2 kasmin viṣaye kim arthaṃ prakāśayatīty āha yogyeṣu siddhaye paripakvāñjanatvān niratiśayaśreyaḥprepsuṣu bhuktyarthaṃ muktyarthaṃ ca vaktīty arthaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 5.1 vimuktiśabdenātrānudhyānarūpo 'nugraha ity etat parameśvarasya saṃbandhi pañcavidhaṃ kṛtyaṃ kārakaiḥ śaktyādibhiḥ phalena ca bhuktimuktyātmanā sahitaṃ jñeyam avaboddhavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 2.0 tac ca sarvadaivāsti na tu muktāv eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 3.0 muktau tu saṃvittyabhāvo yathā vaiśeṣikair iṣṭaḥ tathāvidhāyā moharūpāyā mukter nirākariṣyamāṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 3.0 muktau tu saṃvittyabhāvo yathā vaiśeṣikair iṣṭaḥ tathāvidhāyā moharūpāyā mukter nirākariṣyamāṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 5.0 atra hetum āha yato muktau śrūyate sarvatomukhaṃ muktātmanāṃ sarvatomukhasya caitanyasya śravaṇād ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 7.0 atha muktāv eva tathāvidhacaitanyaśruteḥ pūrvaṃ ca tadanupalambhād anvayavyatirekābhyāṃ saṃsārāvasthāyāṃ sarvatomukhatvaṃ caitanyasya kuta ity āśaṅkānirāsāyāha sad apy abhāsamānatvād ityādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 12.0 asmāc ca hetor anāvṛtanijasāmarthyasya mukteḥ purā sa ātmā vaśya iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 1.0 tasya ca viniyogasya vibhajanasya muktiḥ phalam anuṣaṅgataḥ anuniṣpannatayā muktir api vakṣyamāṇā bhautikadīkṣādibhiḥ samabhilaṣitabhogopabhogāt parataḥ parakaivalyāvirbhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 1.0 tasya ca viniyogasya vibhajanasya muktiḥ phalam anuṣaṅgataḥ anuniṣpannatayā muktir api vakṣyamāṇā bhautikadīkṣādibhiḥ samabhilaṣitabhogopabhogāt parataḥ parakaivalyāvirbhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 5.0 tena bhuktimuktī parāparavibhāgena bahudhā bhidyete //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 6.0 tatra parā muktiḥ pātālādikalāntādhvavartivicitraiśvaryasampannatattadbhuvanādhipatyaṃ tattadbhuvanavāsitvamātraṃ cāparā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 7.0 evaṃ parā muktiḥ parameśvarasāmyam aparā tu mantramantreśvaratvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 2.0 tattadāgamaśrutā muktis tatsādhanāni ca purastāt teṣu teṣv avasareṣu granthakṛtaivānubhāṣya dūṣayiṣyanta iti nāsmābhiḥ pṛthak prayatnena darśyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 3.1 parameśam adṛṣṭvaiva muktir mithyaiva kalpitā iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 18.1 apavargo 'py asmin darśane sarvāṇy āgamāgocaratvāt paraḥ tattadāgamapraṇetṝṇāṃ sāñjanatvenāsarvajñatvāt tadupadiṣṭāyā mukter muktyābhāsatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 18.1 apavargo 'py asmin darśane sarvāṇy āgamāgocaratvāt paraḥ tattadāgamapraṇetṝṇāṃ sāñjanatvenāsarvajñatvāt tadupadiṣṭāyā mukter muktyābhāsatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 2.1 sarvair evātmavādibhiḥ pratyakṣavirodhabhīrubhir dṛśyamānaṃ bhogavaicitryam avaśyābhyupeyam ātmanāṃ ca muktir eṣṭavyā niḥśreyasahetutayaiva śāstrāṇāṃ pravṛtteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 7.2 tvanmateśvaravijñānaniṣpannā api muktayaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 27.2, 1.0 śivaśaktividyeśvarādāv upādeyasatattve malakarmamāyādau ca heyaparamārthe yeṣāṃ nāsty avabodhaḥ teṣām ajñānamūḍhānāṃ darśanāntarapraṇetṝṇāṃ saṃbandhi mataṃ śāstram āśrityākuśalamatayo ye muktim icchanti te khadyotād agnyabhyarthinaḥ kīṭamaṇer vahniṃ lipsavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 6.0 athaivaṃ sargasaṃhārasvāpakāleṣu anugṛhītānāṃ muktiviśeṣamuktvā sthitikālānugṛhītānāṃ tadviśeṣamāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 1.0 aśarīriṇāṃ tāvadgurubhiḥ śaktipātasya durlakṣatvāc charīravatāṃ yeṣāṃ pārameśvarī śaktirapunarāvirbhāvāya patati teṣāṃ tatpāte muktyutkaṇṭhā saṃsāradveṣaḥ parameśvarabhaktipareṣu bhaktiḥ tacchāsake śāstre śraddhā ceti liṅgaṃ cihnam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 2.0 iha punarayaṃ viśeṣaḥ yadadhikāravatīṣu muktiṣu viṣayeṣūpāyasya dīkṣādeḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 7.0 yac caitat sādhikāramuktitrayaṃ darśitam tataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.2, 1.0 madhyamāpakṛṣṭayor muktyor uparyadhovartinaḥ padasya prāpyatayā svasmāt padāt cyutisambhavena ca kaścidvyaktikaro'ntarāyaḥ natv anantaram evāpavargasya prāptiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.2, 3.0 atha kiṃnimittam etac cihnavaicitryaṃ yadvaśāttritvaṃ sādhikārāyā mukterityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 7.0 viniyogaphalaṃ muktirbhuktir apyanuṣaṅgataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 7.2 sarvataśca yato muktau śrūyate sarvatomukham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 14.0 na ca vyāpakatvanityatvāder muktāv evodayāt saṃsāryavasthāyām abhāva iti mantavyam asadutpattyasambhavasyopapādayiṣyamāṇatvād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 2.1 atha mukteḥ prāk kuto'vasīyate pāśitatvam aṇor iti cet jñānakriyayoḥ sarvārthatāvyāhateḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.2, 1.0 tasminn ātmanaḥ pāratantrye nitye'bhyupagamyamāne kadācidapi tadanucchedān muktisādhanakalāpaḥ parair apīṣṭo jñānayogādir anarthakaḥ svātantryābhivyaktyabhāvāt sadaivātmano baddhatayāvasthiter ity alam anayā dhiyā nivāryatām īdṛśī saṃsārānucchittiheturmatiriti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 1.0 yadi hy aṇur anādyavidyoparuddhacicchaktir na bhavet tadānīṃ nityavyāpakacicchaktyāspadatve satyapi kathaṃ bhavāvasthāyāṃ bhogalakṣaṇasyārthasya niṣpattaye paśoridaṃ pāśavaṃ paśūcitaṃ kalādyuttejanaṃ svasāmarthyasyānviṣyaty apekṣate muktinimittaṃ ca kathaṃ śāmbhavaṃ balam anveṣate nānyathā balaṃ pratīkṣate pāśānabhyupagame sati svabhāvata evāmalacitsvarūpatvāt tadanveṣaṇasyānarthakyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 2.0 anyathaikatve sati ekasmāt puruṣādapasṛte tasmin sarveṣāṃ tulyakālaṃ muktiḥ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 3.0 yatastu na muktir yaugapadyenopalabhyate tasmāt kāraṇāt tacchaktibahutvābhyupagamo yuktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 1.0 yāvatkila malasyādhikāras tāvan na muktiḥ kasyacidbhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 2.0 tannivṛttir eva muktiśabdābhidheyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 4.0 kuta ityāha sadyanna muktaye yasmāt puṇyātmakam api karma sat vidyamānaṃ na muktaye nāpavargāya api tu tatpratibandhāyaiva kalpate yat karmakṣayāt tatsāmyād vā śaktipātānusārasamāsāditānugrahāṇām eva kaivalyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 4.0 kuta ityāha sadyanna muktaye yasmāt puṇyātmakam api karma sat vidyamānaṃ na muktaye nāpavargāya api tu tatpratibandhāyaiva kalpate yat karmakṣayāt tatsāmyād vā śaktipātānusārasamāsāditānugrahāṇām eva kaivalyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 5.0 nanu sadyanna muktaye ityayuktam uktaṃ satyapi karmaṇi tatsāmyānmukter āmnātatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 5.0 nanu sadyanna muktaye ityayuktam uktaṃ satyapi karmaṇi tatsāmyānmukter āmnātatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 1.0 aṇor ātmanaḥ śivaśaktivadyadyapi nityā vyāpikā ca kartṛśaktir muktau tathāvidhatvasaṃśravaṇāt tathāpyanādimalāvṛtatvāt karaṇīyeṣvartheṣu na niranugrahā sā ābhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 2.0 tasyā anugrāhakaṃ samarthakaṃ kalākhyaṃ tattvaṃ harati bhogamuktyartham adhovartino 'ṇūn iti haro 'nanteśaḥ māyāṃ vikṣobhya prasavonmukhīṃ kṛtvā kurute abhivyanaktītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.3, 2.0 ke ta ityāha svarga ityādi dharmātsvargaḥ jñānānmuktiḥ vairāgyāt prakṛtilayaḥ aiśvaryādavighātaḥ yatheṣṭasiddhir ityarthaḥ //
Narmamālā
KṣNarm, 2, 95.1 tanmuktaye tvarāyātāḥ sahanto 'pi dinatrayam /
Rasahṛdayatantra
RHT, 1, 3.1 mūrchitvā harati rujaṃ bandhanamanubhūya muktido bhavati /
RHT, 1, 10.2 muktau sā ca jñānāt taccābhyāsāt sa ca sthire dehe //
RHT, 1, 30.2 jātaviveko vṛddho martyaḥ kathamāpnuyānmuktim //
Rasaratnasamuccaya
RRS, 1, 34.1 mūrchitvā harati rujaṃ bandhanamanubhūya muktido bhavati /
RRS, 1, 39.2 muktau sā ca jñānāt taccābhyāsāt sa ca sthire dehe //
RRS, 1, 57.2 yātaviveko vṛddho martyaḥ kathamāpnuyānmuktim //
RRS, 6, 21.1 sparśanātprāpyate muktiriti satyaṃ śivoditam /
Rasaratnākara
RRĀ, Ras.kh., 2, 1.2 rakṣyaṃ gātram anantapuṇyanicaye muktiś ca yasmād bhavet tad vakṣye paramādbhutaṃ sukhakaraṃ sāmrājyadaṃ dhīmatām //
RRĀ, Ras.kh., 8, 1.2 vyāhṛtyānekayuktyā sakalasukhakaraṃ dṛṣṭasiddhaṃ tu yadyattadvakṣye sādhakānāmanubhavapathagaṃ bhuktaye muktaye ca //
RRĀ, V.kh., 1, 32.2 sparśanātprāpyate muktiriti satyaṃ śivoditam /
RRĀ, V.kh., 12, 37.2 ato bhūpairvārtikendraiḥ sādhyaḥ syād bhuktimuktidaḥ //
Rasendracintāmaṇi
RCint, 1, 18.2 tāvattasya kuto muktiḥ kutaḥ piṇḍasya dhāraṇam //
RCint, 1, 28.2 bhuktimuktikarī yasmāttasmājjñeyā guṇānvitā //
RCint, 3, 29.2 tābhyāṃ syātkṛtrimo doṣas tanmuktiḥ pātanatrayāt //
RCint, 3, 30.2 tanmuktaye'sya kriyate bodhanaṃ kathyate hi tat //
RCint, 3, 42.3 tatprāptau prāptameva syādvijñānaṃ muktilakṣaṇam //
Rasendracūḍāmaṇi
RCūM, 15, 36.2 sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ //
RCūM, 16, 3.2 bījaiḥ sa viṣayāsaktyā muktimicchati duṣṭadhīḥ //
Rasendrasārasaṃgraha
RSS, 1, 45.2 tanmuktaye'sya kriyate bodhanaṃ kathyate hi tat //
Rasārṇava
RArṇ, 1, 10.1 yadi muktirbhagakṣobhe kiṃ na muñcanti gardabhāḥ /
RArṇ, 1, 11.2 śukramūtrapurīṣāṇāṃ yadi muktirniṣevaṇāt //
RArṇ, 1, 12.2 ṣaḍdarśane'pi muktistu darśitā piṇḍapātane //
RArṇ, 1, 28.2 tāvattasya kuto muktiḥ kutaḥ piṇḍasya dhāraṇam //
RArṇ, 1, 46.2 bhuktimuktikarī yasmāt tasmāddeyā guṇānvitaiḥ //
RArṇ, 11, 2.3 tatprāptau prāptameva syād vijñānaṃ muktikāraṇam //
RArṇ, 16, 26.1 lokānugrahakartā ca bhuktimuktipradāyakaḥ /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 4.0 prakārāntareṇāpi jīvanmuktiyuktau neyaṃ vācoyuktiryuktimatīti cen na ṣaṭsvapi darśaneṣu dehapātānantaraṃ mukter uktatayā tatra viśvāsānupapattyā nirvicikitsapravṛtteranupapatteḥ //
SDS, Rāseśvaradarśana, 5.2 ṣaḍdarśane'pi muktistu darśitā piṇḍapātane /
SDS, Rāseśvaradarśana, 6.3 muktau sā ca jñānāt taccābhyāsāt sa ca sthire dehe iti //
SDS, Rāseśvaradarśana, 23.0 na ca rasaśāstraṃ dhātuvādārthameveti mantavyaṃ dehavedhadvārā muktereva paramaprayojanatvāt //
SDS, Rāseśvaradarśana, 26.0 nanu saccidānandātmakaparatattvasphuraṇādeva muktisiddhau kim anena divyadehasampādanaprayāseneti cet tad etad avārttaṃ vārttaśarīrālābhe tadvārttāyā ayogāt //
SDS, Rāseśvaradarśana, 29.2 yātaviveko vṛddho martyaḥ kathamāpnuyānmuktimiti //
SDS, Rāseśvaradarśana, 30.0 nanu jīvatvaṃ nāma saṃsāritvaṃ tadviparītatvaṃ muktatvaṃ tathā ca parasparaviruddhayoḥ katham ekāyatanatvam upapannaṃ syāditi cet tad anupapannaṃ vikalpānupapatteḥ muktistāvat sarvatīrthakarasaṃmatā sā kiṃ jñeyapade niviśate na vā carame śaśaviṣāṇakalpā syāt prathame na jīvanaṃ varjanīyam ajīvato jñātṛtvānupapatteḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 4.0 na saṃśayaḥ ityanena idaṃ dhvanayati dīkṣādinā gurupratyayato muktiḥ īdṛśāt tu jñānāt samācārādvā svapratyayata eveti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 20.0 muktimārganirodhinyastāḥ syur ghorāḥ parāparāḥ //
Tantrasāra
TantraS, 6, 59.0 yathā ca hṛtkaṇṭhatālulalāṭarandhradvādaśānteṣu brahmaviṣṇurudreśasadāśivānāśritākhyaṃ kāraṇaṣaṭkam tathaiva apāne 'pi hṛtkandānandasaṃkocavikāsadvādaśānteṣu bālyayauvanavārddhakanidhanapunarbhavamuktyadhipataya ete //
TantraS, Trayodaśam āhnikam, 5.0 hrīṃ na pha hrīṃ hrīṃ ā kṣa hrīṃ ity ābhyāṃ śaktiśaktimadvācakābhyāṃ mālinīśabdarāśimantrābhyām ekenaiva ādau śaktiḥ tataḥ śaktimān iti muktau pādāgrāc chiro'ntam bhuktau tu sarvo viparyayaḥ //
TantraS, Dvāviṃśam āhnikam, 42.2 karmaṇi karmaṇi viduṣaḥ syāj jīvato muktiḥ //
Tantrāloka
TĀ, 1, 35.2 avacchedairna tatkutrāpyajñānaṃ satyamuktidam //
TĀ, 1, 233.1 samyagjñānaṃ ca muktyekakāraṇaṃ svaparasthitam /
TĀ, 1, 237.2 dīkṣādikā kriyā ceyaṃ sā kathaṃ muktaye bhavet //
TĀ, 1, 245.2 iti jñānacatuṣkaṃ yatsiddhimuktimahodayam /
TĀ, 4, 35.2 bhuktimuktiprasiddhyarthaṃ nīyate sadguruṃ prati //
TĀ, 4, 139.2 tatra siddhiśca muktiśca samaṃ samprāpyate dvayam //
TĀ, 5, 106.1 ātmābhimāno dehādau bandho muktistu tallayaḥ /
TĀ, 6, 73.2 dinarātrikṣaye muktiḥ sā vyāptidhyānayogataḥ //
TĀ, 6, 152.2 sṛjatyeva punastena na samyaṅmuktirīdṛśī //
TĀ, 6, 191.1 muktau ca dehe brahmādyāḥ ṣaḍadhiṣṭhānakāriṇaḥ /
TĀ, 8, 88.2 śivāntaṃ tena muktirvā kanyākhye tu viśeṣataḥ //
TĀ, 16, 293.1 api mantrādhikāritvaṃ muktiśca śivadīkṣayā /
TĀ, 16, 299.1 daiśikāyatta eva syādbhoge muktau ca sarvathā /
TĀ, 17, 63.2 karmakṣaye 'pi no muktirbhavedvidyeśvarādivat //
TĀ, 17, 94.1 muktipradā bhogamokṣapradā vā yā prakīrtitā /
TĀ, 21, 2.1 bhuktimuktiprasiddhyarthaṃ nīyate sadguruṃ prati /
TĀ, 26, 6.2 taduktavastvanuṣṭhānaṃ bhuktyai muktyai ca sevate //
TĀ, 26, 7.1 ācāryapratyayādeva yo 'pi syādbhuktimuktibhāk /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 4.2 tanmadhye parameśāni mahādhīrā ca muktidā //
ToḍalT, Dvitīyaḥ paṭalaḥ, 9.2 merumadhyasthitā nāḍī mahādhīrā ca muktidā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 32.1 kālikādyā mahāvidyā muktidā siddhidā sadā /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 14.1 māyāyuktaṃ yadā devi tadā muktipradaṃ mahat /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 12.1, 3.0 tasmāt mahābodhasamāveśāt puṇyapāpayoḥ śubhāśubhalakṣaṇakarmaṇor dvayoḥ svaphaladvayavitaraṇaśīlayoḥ asaṃbandhaḥ asaṃśleṣaḥ asaṃyogaś ca anavarataṃ jīvata eva vīravarasya apaścimajanmanaḥ kasyacit sarvakālam akṛtakānubhavarasacarvaṇasaṃtṛptasya bhavabhūmāv eva bandhamokṣo bhayottīrṇamahāmuktiḥ karatalāmalakavat sthitety arthaḥ //
Ānandakanda
ĀK, 1, 2, 200.1 sāttvikaṃ muktidaṃ śubhraṃ bālaṃ dvibhujamaṇḍitam /
ĀK, 1, 3, 19.2 muktaye cāṣṭasiddhyai ca saṃkalpyābhyarcayecchivam //
ĀK, 1, 3, 105.1 jīvato muktidaṃ śuddhaṃ śivaśaktyātmakaṃ param /
ĀK, 1, 4, 171.1 matirbhavenna sandeho jāraṇā bhuktimuktidā /
ĀK, 1, 4, 386.2 tāvanmuktiḥ kutaḥ kānte yāvanno vetti jāraṇām //
ĀK, 1, 4, 387.1 jāraṇā sādhakendrasya muktivyaktikarā priye /
ĀK, 1, 15, 296.2 matpriyo divyakarmā ca sarvajño muktimāpnuyāt //
ĀK, 1, 17, 69.2 mūtramocanakṛllepaṃ vidadhyājjalamuktaye //
ĀK, 1, 20, 24.1 dehānteṣu tu muktiryā prāṇināṃ sāprayojanā /
ĀK, 1, 20, 24.2 dehānte dehinaḥ sarve muktiṃ yānti na saṃśayaḥ //
ĀK, 1, 20, 25.1 bhagasaṃdrāvaṇānmuktir bhavecced gardabhādayaḥ /
ĀK, 1, 20, 26.1 retoviṇmūtrasevāyāṃ yadi muktirbhavetpriye /
ĀK, 1, 20, 28.1 sarvasminsamaye śāstre muktirastyantakālajā /
ĀK, 1, 20, 52.2 siddhāsanamidaṃ jñeyaṃ muktimārgapradāyakam //
ĀK, 1, 21, 51.1 muktau mṛtyuñjayārthe tu śvetaṃ pūrvoktavigraham /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 151.2, 7.0 na punarāgatā iti muktiṃ yātā na punarāgacchanti //
Śyainikaśāstra
Śyainikaśāstra, 1, 16.2 siṣeve viṣayān jñānī saubharirbandhamuktaye //
Śyainikaśāstra, 1, 24.2 bhuñjan bhogān muktipātramasaktistatra kāraṇam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 25.3 jārito janmajarāvināśanaḥ krāmito rañjito bhaktimuktidaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 84.3 syāt tābhyāṃ kṛtrimo doṣastanmuktiḥ pātanatrayāt /
Agastīyaratnaparīkṣā
AgRPar, 1, 33.2 tad ratnaṃ liktada proktaṃ bhuktimuktiphalapradam //
Gheraṇḍasaṃhitā
GherS, 1, 12.2 samādhinā nirliptaṃ ca muktir eva na saṃśayaḥ //
GherS, 3, 11.2 uḍḍīyāne samabhyaste muktiḥ svābhāvikī bhavet //
GherS, 3, 44.3 tasmād abhyasanaṃ kuryād yadi muktiṃ samicchati //
GherS, 3, 46.1 ayaṃ yogo yogaśreṣṭho yogināṃ muktikāraṇam /
GherS, 3, 96.2 kulīnāya pradātavyaṃ bhogamuktipradāyakam //
GherS, 7, 17.1 iti te kathitaṃ caṇḍa samādhir muktilakṣaṇam /
GherS, 7, 22.2 teṣāṃ saṃkṣepam ādāya kathitaṃ muktilakṣaṇam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 45.2 gokarṇe sarvadā vāsaṃ maraṇam muktimaṇḍape /
GokPurS, 2, 76.2 tasmāt samudro hy adhikaḥ snānamātrāddhi muktidaḥ //
GokPurS, 5, 39.2 yenaivaṃ tarpitāḥ sarve muktiṃ vindema śāśvatīm //
GokPurS, 8, 26.2 vairāgyadaṃ jñānadaṃ ca muktidaṃ ca nṛpottama //
GokPurS, 8, 29.2 tatra nairṛtyadigbhāge sthitaṃ vai muktimaṇḍapam //
GokPurS, 11, 19.2 svayaṃ bhuñjan haviṣyānnaṃ pitṝṇāṃ muktaye nṛpa //
GokPurS, 11, 21.2 yadi tuṣṭaḥ asi deveśa pitṝṇāṃ muktido bhava /
GokPurS, 12, 30.2 candradevāśramo nāma khyāto muktiprado nṛṇām //
GokPurS, 12, 93.3 duryonitvān muktim āsādya bhūyo gatvā puṇyaṃ devalokaṃ yatheṣṭam //
Haribhaktivilāsa
HBhVil, 1, 159.2 smṛtimātreṇa teṣāṃ vai bhuktimuktiphalapradaḥ //
HBhVil, 1, 220.3 yān vai vijñāya munayo lebhire muktim añjasā //
HBhVil, 1, 227.2 etadvijñānamātreṇa labhen muktiṃ caturvidhām //
HBhVil, 2, 215.1 snāpayen muktikāmāṃs tu vaiṣṇavena ghaṭena tu /
HBhVil, 3, 28.2 grāhābhibhūtavaravārivāraṇamuktihetuṃ cakrāyudhaṃ taruṇavārijapatranetram //
HBhVil, 3, 68.3 muktiṃ prayāti svargāptis tasya vighno 'numīyate //
HBhVil, 3, 69.3 saṃkalpitārthapradam ādidevaṃ smṛtvā vrajen muktipadaṃ manuṣyaḥ //
HBhVil, 3, 290.1 gaṅgā godāvarī revā nadyo muktipradās tu yāḥ /
HBhVil, 4, 192.2 ūrdhvapuṇḍre sthitā muktir ūrdhvapuṇḍre sthito hariḥ //
HBhVil, 4, 220.4 madhye chidram ūrdhvapuṇḍraṃ yo dhārayati sa muktibhāg bhavati //
HBhVil, 4, 325.2 dadāti pāpināṃ muktiṃ kiṃ punar viṣṇusevinām //
HBhVil, 4, 354.3 abhedenārcayet yas tu sa muktiphalam āpnuyāt //
HBhVil, 5, 114.2 bhaktiṃ muktiṃ ca bhuktiṃ ca kṛṣṇaṃ ca labhate'cirāt //
HBhVil, 5, 264.2 nārāyaṇākhyā sā mūrtiḥ sthāpitā bhuktimuktidā //
HBhVil, 5, 325.2 sampūjya muktim āpnoti saṃgrāme vijayī bhavet //
HBhVil, 5, 328.3 vārāha iti sa prokto bhuktimuktiphalapradaḥ //
HBhVil, 5, 329.3 matsyākhyā sā śilā jñeyā bhuktimuktiphalapradā //
HBhVil, 5, 352.2 lakṣmīnṛsiṃho vikhyāto bhuktimuktiphalapradaḥ //
HBhVil, 5, 359.2 lakṣmīnārāyaṇaḥ śrīmān bhuktimuktiphalapradaḥ //
HBhVil, 5, 372.2 muktiṃ yāti naro vaiśya śālagrāmaśilārcanāt //
HBhVil, 5, 389.2 bhaktyā vā yadi vābhaktyā kṛtvā muktim avāpnuyāt //
HBhVil, 5, 401.2 muktiṃ prayānti manujā nūnaṃ sāṅkhyena varjitāḥ //
HBhVil, 5, 425.3 saṃśodhya teṣāṃ pāpāni muktaye buddhito bhavet //
HBhVil, 5, 442.2 sarvapuṇyapradaṃ vaiśya sarveṣām api muktidam //
HBhVil, 5, 457.3 ubhayoḥ saṅgamo yatra muktis tatra na saṃśayaḥ //
HBhVil, 5, 466.3 muktidā pāpināṃ loke mlecchadeśe'pi pūjitā //
HBhVil, 5, 468.1 lakṣmīnārāyaṇo dvābhyāṃ bhuktimuktiphalapradaḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 60.2 uḍḍiyāne dṛḍhe bandhe muktiḥ svābhāvikī bhavet //
HYP, Tṛtīya upadeshaḥ, 94.2 ayaṃ śubhakaro yogo bhogayukto'pi muktidaḥ //
HYP, Tṛtīya upadeshaḥ, 103.2 ayaṃ puṇyakaro yogo bhoge bhukte'pi muktidaḥ //
HYP, Caturthopadeśaḥ, 8.2 jñānaṃ muktiḥ sthitiḥ siddhir guruvākyena labhyate //
HYP, Caturthopadeśaḥ, 78.1 astu vā māstu vā muktir atraivākhaṇḍitaṃ sukham /
Kokilasaṃdeśa
KokSam, 1, 78.2 draṣṭavyo 'sau kisalayamṛdurmuktipuryālayāyāḥ kātyāyanyā mahiṣamathanoḍḍāmaraḥ pādapadmaḥ //
KokSam, 1, 83.2 itthaṃ gauryā yugapadubhayaṃ draṣṭukāmo 'ṣṭamūrtir mūrtidvandvaṃ vahati bhagavān yaḥ sa muktyai niṣevyaḥ //
KokSam, 2, 49.1 evaṃ brūyāḥ punarajani yaḥ premakope mitho vāṃ jāte maune capalacapalastatkṣaṇaṃ pūrvamuktyām /
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 5.0 punarbandhanamanubhūya dhṛtvā muktido bhavati muktiṃ dadātīti //
MuA zu RHT, 1, 3.2, 5.0 punarbandhanamanubhūya dhṛtvā muktido bhavati muktiṃ dadātīti //
MuA zu RHT, 1, 3.2, 6.0 muktiścaturdhā varṇitā sālokyasārūpyasāmīpyasāyujyabhedāt //
MuA zu RHT, 1, 9.2, 16.0 sā muktiḥ piṇḍapātane iti vacanāt //
MuA zu RHT, 1, 10.2, 3.0 tasya śarīrasya nityasya jñānāt sarvotkṛṣṭenānenaiva śarīraṃ nityaṃ bhaved ityavabodhāt tasyaivābhyāsācca muktir bhavati //
MuA zu RHT, 1, 14.2, 3.0 muktiḥ kaivalyanirvāṇaśreyoniḥśreyasāmṛtam ityamaraḥ //
MuA zu RHT, 1, 15.2, 9.0 katham ṛte jñānānna muktiriti //
MuA zu RHT, 1, 26.2, 1.0 ātmani sparśatvamuktiprāptiṃ darśayannāha tiṣṭhantītyādi //
MuA zu RHT, 1, 26.2, 2.1 ye brahmabhāvamamṛtaṃ muktisārūpyatvaṃ prāptāste kṛtakṛtyāḥ kṛtasarvakāryāḥ pūrṇatāṃ prāptā ityarthaḥ punaste aṇimādiyutā aṇimādibhiryutā iha jagati tiṣṭhantīti aṇimādayo yathā /
MuA zu RHT, 1, 30.2, 10.0 tadā vṛddho'kṣamaḥ paraṃ manuṣyaḥ muktiṃ kaivalyaṃ katham āpnuyāt na kathamapītyartho vayasyupaplavabhāvāt //
MuA zu RHT, 1, 31.2, 1.0 pūrvapadyābhiprāyaṃ vicārya muktiprāptau praśaṅkitaḥ prāhāsminn ityādi //
MuA zu RHT, 1, 33.2, 2.0 yato brahmādayo jīvanmuktāś cānye divyāṃ tanuṃ vidhāya muktiṃ prāptās tasmāddhetor yoginā yogayuktena prathamaṃ divyā tanur vidheyā dṛḍhaśarīraṃ kāryam ityarthaḥ //
MuA zu RHT, 8, 11.2, 8.0 kutaḥ cāraṇajāraṇamātrāt punaḥ puṭitadhātūnāṃ cāraṇaṃ ca jāraṇaṃ jīrṇaṃkaraṇaṃ ca tanmātrāt vā cāraṇasya dravyasya jāraṇaṃ tanmātrāt ubhayoḥ pakṣayoreka evārthaḥ paramuktiviśeṣaḥ //
MuA zu RHT, 19, 36.2, 3.0 muktiḥ kaivalyanirvāṇaśreyoniḥśreyasāmṛtam ityamaraḥ //
MuA zu RHT, 19, 79.2, 10.0 punaḥ rasavidyā śreyase muktau parama utkṛṣṭo hetuḥ kāraṇam //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 3.2 kavitvaṃ bhuktimuktī ca caturāvṛttitarpaṇāt //
Rasasaṃketakalikā
RSK, 1, 7.1 tenāṣṭādaśasaṃskārā uktā jñair doṣamuktaye /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 44, 7.2 bhuktimuktipradaṃ divyaṃ prāṇināṃ pāpakarmiṇām //
SkPur (Rkh), Revākhaṇḍa, 95, 6.2 trimūrtisthāpitaṃ liṅgaṃ svargamārgānumuktidam //
SkPur (Rkh), Revākhaṇḍa, 155, 10.1 krośadvayamidaṃ cakre bhuktimuktipradāyakam /
SkPur (Rkh), Revākhaṇḍa, 177, 15.1 muktitīrthaṃ tu tattīrthaṃ sarvatīrtheṣvanuttamam /
SkPur (Rkh), Revākhaṇḍa, 189, 2.2 sa eva pañcamaḥ prokto vārāho muktidāyakaḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 32.1 muktiṃ prayāti sahasā duṣprāpāṃ parameśvarīm /
SkPur (Rkh), Revākhaṇḍa, 193, 64.3 cintayansamatāṃ gaccha samataiva hi muktaye //
SkPur (Rkh), Revākhaṇḍa, 200, 9.2 madhyāhnasandhyā dhyātavyā taruṇā bhuktimuktidā //
SkPur (Rkh), Revākhaṇḍa, 209, 115.2 bhāreśvareti vikhyātaṃ muktitīrthaṃ nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 232, 14.1 mekalājalasaṃsevī muktimāpnoti śāśvatīm //
Sātvatatantra
SātT, 2, 59.1 yat pādapaṅkajaparāgaparāyaṇānām agre cakāsti na ca muktisukhaṃ nitāntam /
SātT, 3, 53.2 muktyādyarthaṃ nṛlokasya mānuṣatvaṃ yato gataḥ //
SātT, 4, 15.2 svābhāvikī bhāgavatī karmajā muktihelinī //
SātT, 4, 22.1 labdhvā tāṃ nirguṇāṃ bhaktiṃ muktiṃ cāpi na manyate /
SātT, 4, 22.2 muktiḥ saivety abhihitā bhagavadbhāvakāriṇī //
SātT, 4, 88.2 bhakteṣu prītikaraṇaṃ janānāṃ muktikāraṇam //
SātT, 5, 30.2 teṣāṃ tu bhagavadyāgo hy añjasā muktisādhakaḥ //
SātT, 5, 32.2 traividyena vidhānena yānti muktiṃ tadā janāḥ //
SātT, 5, 37.2 teṣām ekavidhaṃ proktam añjasā muktikāraṇam //
SātT, 5, 47.1 te 'pi muktiṃ prayāsyanti kalau kīrtanamātrataḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 28.2 nāraikaphalado nāramuktido nāranāyakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 174.1 duryodhanādidurvṛttadahano bhīṣmamuktidaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 203.2 śrutendrahitakṛd dhīravīramuktibalapradaḥ //
SātT, 7, 8.1 niṣkāmānāṃ dhanaṃ nāma muktibhuktisukhārthavat /
SātT, 7, 9.2 mumukṣūṇāṃ muktipadaṃ kāmināṃ sarvakāmadam //
SātT, 8, 22.2 yo jaganmuktaye kīrtim avatīrya tatāna ha //
SātT, 8, 31.2 tiryañco 'pi yato muktiṃ labhante kimu mānuṣāḥ //
SātT, 8, 36.1 bhaktiṃ viditvā puruṣo muktiṃ necchati kaścana /
SātT, 8, 37.1 phalaṃ vinā viṣṇubhaktā muktiṃ yānti dvijottama /
Uḍḍāmareśvaratantra
UḍḍT, 7, 4.10 śucir ārabhya ekānte prabhāte mantramuktitaḥ //
UḍḍT, 8, 11.12 ye sidhyati daśānyūnaṃ mantrasādhanamuktidāḥ //
Yogaratnākara
YRā, Dh., 223.1 mūrchitvā harati rujaṃ bandhanamanubhūya muktido bhavati /