Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 64, 3.2 manaḥprahlādajananaṃ dṛṣṭikāntam atīva ca /
MBh, 1, 64, 14.2 nadīkacchodbhavaṃ kāntam ucchritadhvajasaṃnibham //
MBh, 1, 109, 19.4 puruṣārthaphalaṃ kāntaṃ yat tvayā vitathaṃ kṛtam //
MBh, 1, 189, 29.2 tāṃ cāpyeṣāṃ yoṣitaṃ lokakāntāṃ śriyaṃ bhāryāṃ vyadadhān mānuṣeṣu //
MBh, 1, 192, 7.44 yad babhūva manaḥkāntaṃ karmaṇā sa cakāra tat /
MBh, 1, 203, 16.1 sā vigrahavatīva śrīḥ kāntarūpā vapuṣmatī /
MBh, 1, 203, 16.4 kāntatvaṃ sarvabhūtānāṃ svaśriyānupamaṃ vapuḥ /
MBh, 1, 214, 10.2 yad babhūva manaḥkāntaṃ karmaṇā sa cakāra tat //
MBh, 2, 4, 22.1 jaṭāsuro madrakāntaśca rājā kuntiḥ kuṇindaśca kirātarājaḥ /
MBh, 3, 13, 31.1 tāṃ ca bhogavatīṃ puṇyām ṛṣikāntāṃ janārdana /
MBh, 3, 65, 9.3 kṛtārtho 'smyadya dṛṣṭvemāṃ lokakāntām iva śriyam //
MBh, 3, 174, 2.2 kuberakāntaṃ bharatarṣabhāṇāṃ mahīdharaṃ vāridharaprakāśam //
MBh, 3, 174, 9.2 kuberakāntāṃ nalinīṃ viśokāḥ saṃpaśyamānāḥ surasiddhajuṣṭām //
MBh, 3, 174, 24.1 tāṃ yakṣagandharvamaharṣikāntām āyāgabhūtām iva devatānām /
MBh, 3, 184, 18.3 rūpaṃ ca te divyam atyantakāntaṃ prajñāṃ ca devīṃ subhage bibharṣi //
MBh, 3, 218, 34.1 śaktir varma balaṃ tejaḥ kāntatvaṃ satyam akṣatiḥ /
MBh, 4, 5, 2.8 kusumāḍhyānmanaḥkāntāñśubhagandhamanoramān /
MBh, 5, 175, 9.2 kāntā divyāśca rājendra prītiharṣamudā yutāḥ //
MBh, 9, 16, 54.2 ciraṃ bhuktvā vasumatīṃ priyāṃ kāntām iva prabhuḥ /
MBh, 9, 36, 60.2 kadalīvanabhūyiṣṭham iṣṭaṃ kāntaṃ manoramam //
MBh, 12, 163, 14.1 taṃ dṛṣṭvā gautamaḥ prīto munikāntam anuttamam /
MBh, 12, 221, 81.1 yatrāhaṃ tatra matkāntā madviśiṣṭā madarpaṇāḥ /
MBh, 12, 290, 109.1 sāṃkhyaṃ viśālaṃ paramaṃ purāṇaṃ mahārṇavaṃ vimalam udārakāntam /
MBh, 13, 11, 4.2 tāni trilokeśvarabhūtakānte tattvena me brūhi maharṣikanye //
MBh, 13, 14, 14.1 śūraṃ balavatāṃ śreṣṭhaṃ kāntarūpam akalmaṣam /
MBh, 13, 27, 94.2 śiṣṭāśrayām amṛtāṃ brahmakāntāṃ gaṅgāṃ śrayed ātmavān siddhikāmaḥ //
MBh, 13, 81, 3.1 śrīḥ kṛtveha vapuḥ kāntaṃ gomadhyaṃ praviveśa ha /
MBh, 13, 81, 6.2 lokakāntāsmi bhadraṃ vaḥ śrīr nāmneha pariśrutā /
MBh, 13, 84, 41.1 āvṛttajihvasya sato vākyaṃ kāntaṃ bhaviṣyati /
MBh, 13, 101, 24.2 pitṝṇāṃ mānuṣāṇāṃ ca kāntā yāstvanupūrvaśaḥ //
MBh, 13, 127, 9.2 dṛṣṭikāntam anirdeśyaṃ divyam adbhutadarśanam //
MBh, 13, 127, 46.3 pūrvaṃ tathaiva śrīkāntam uttaraṃ paścimaṃ tathā //
MBh, 13, 135, 45.2 kāmahā kāmakṛt kāntaḥ kāmaḥ kāmapradaḥ prabhuḥ //
MBh, 18, 4, 9.2 ayonijā lokakāntā puṇyagandhā yudhiṣṭhira //