Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 244.2 sarvāṅgasauṣṭhavāḥ kāntāḥ snigdhā vaśyā bhavanti ca //
ĀK, 1, 6, 107.1 rasājīrṇe bhavetkānte śoṣo mūrcchā bhramo jvaraḥ /
ĀK, 1, 7, 75.1 dvādaśabhiḥ palaiḥ kānte viṣṇutvaṃ samupaiti ca /
ĀK, 1, 7, 83.1 atha kānte pravakṣyāmi kāntaṃ kāntarasāyanam /
ĀK, 1, 7, 141.2 śatādhiko bhavet kāntastvauṣadhānāṃ rasāyanam //
ĀK, 1, 9, 163.1 pūrvoktavidhinā kānte etatpāradabhasma ca /
ĀK, 1, 15, 13.1 sakṛdgrāhī sukāntaśca ṣoḍaśābda iva sthitaḥ /
ĀK, 1, 17, 93.1 sthiradhīrbalavāndhīraḥ kāntaḥ kāntāmanobhavaḥ /
ĀK, 1, 19, 144.1 karpūracandanālepaiḥ kāntaiśca pramadājanaiḥ /
ĀK, 2, 8, 25.2 siddhaṃ svacchaṃ snigdharūpaṃ vṛttaṃ kāntaṃ samaṃ guru //