Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Bhāratamañjarī
Kathāsaritsāgara
Rājanighaṇṭu
Ānandakanda
Kokilasaṃdeśa

Carakasaṃhitā
Ca, Cik., 1, 60.1 kāntaḥ prajānāṃ siddhārthaś candrādityasamadyutiḥ /
Mahābhārata
MBh, 2, 4, 22.1 jaṭāsuro madrakāntaśca rājā kuntiḥ kuṇindaśca kirātarājaḥ /
MBh, 13, 135, 45.2 kāmahā kāmakṛt kāntaḥ kāmaḥ kāmapradaḥ prabhuḥ //
Rāmāyaṇa
Rām, Ki, 40, 34.1 tatra netramanaḥkāntaḥ kuñjaro nāma parvataḥ /
Rām, Su, 32, 27.1 āditya iva tejasvī lokakāntaḥ śaśī yathā /
Rām, Yu, 114, 19.2 aho manoharaḥ kānta āśrame no bhaviṣyati //
Rām, Utt, 18, 29.1 maccharīraṃ samāsādya kānto nityaṃ bhaviṣyasi /
Amaruśataka
AmaruŚ, 1, 43.2 prārabdhā purato yathā manasijasyājñā tathā vartituṃ premṇo maugdhyavibhūṣaṇasya sahajaḥ ko'pyeṣa kāntaḥ kramaḥ //
AmaruŚ, 1, 101.2 iti hi capalo mānārambhastathāpi hi notsahe hṛdayadayitaḥ kāntaḥ kāmaṃ kimatra karomyaham //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 64.2 medhāvī balavān kānto vapuṣmān dīptapāvakaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 98.1 yakṣīkāntaḥ prakṛṣṭena dhārṣṭyenājñāpayann api /
Kirātārjunīya
Kir, 15, 45.1 jagatīśaraṇe yukto harikāntaḥ sudhāsitaḥ /
Liṅgapurāṇa
LiPur, 1, 65, 165.1 guruḥ kānto nijaḥ sargaḥ pavitraḥ sarvavāhanaḥ /
LiPur, 1, 98, 131.2 anapāyyakṣaraḥ kāntaḥ sarvaśāstrabhṛtāṃ varaḥ //
Matsyapurāṇa
MPur, 141, 29.2 kāntaḥ pañcadaśaiḥ sārdhaṃ sudhābhṛtaparisravaiḥ //
MPur, 154, 271.2 bhaviteti ca kāmo'yaṃ kālātkānto'cirādapi /
MPur, 154, 543.1 pinaddhotpalasragdāmā sukānto madhurākṛtiḥ /
Meghadūta
Megh, Uttarameghaḥ, 18.1 raktāśokaś calakisalayaḥ kesaraś cātra kāntaḥ pratyāsannau kuruvakavṛter mādhavīmaṇḍapasya /
Bhāratamañjarī
BhāMañj, 1, 515.2 kāntaḥ svayaṃvare pāṇḍuravāpa nṛpasaṃsadi //
BhāMañj, 5, 387.1 nāma nāgo 'yaṃ kāntaḥ kandarpavigrahaḥ /
BhāMañj, 7, 151.2 kāntaḥ kanakasaṃnāho baddhakhaḍgo vibhūṣitaḥ //
BhāMañj, 7, 163.1 vasantasamaye kāntaḥ karṇikāra ivābabhau /
BhāMañj, 13, 213.1 ityuktaḥ kamalākāntaḥ kimapi dhyānamāsthitaḥ /
BhāMañj, 13, 1252.2 kāntaḥ sudarśano nāma guṇaratnamahodadhiḥ //
BhāMañj, 14, 204.2 bhrāntasyāpi na saṃjātaḥ ko 'pi kānto lavastanau //
Kathāsaritsāgara
KSS, 6, 2, 18.2 sa yuvāpi sukānto 'pi parivrajyām aśiśriyat //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 11.1 sattvāḍhyaḥ śucirāstikaḥ sthiramatiḥ puṣṭāṅgako dhārmikaḥ kāntaḥ so 'pi bahuprajaḥ sumadhurakṣīrādibhojyapriyaḥ /
Ānandakanda
ĀK, 1, 7, 141.2 śatādhiko bhavet kāntastvauṣadhānāṃ rasāyanam //
ĀK, 1, 15, 13.1 sakṛdgrāhī sukāntaśca ṣoḍaśābda iva sthitaḥ /
ĀK, 1, 17, 93.1 sthiradhīrbalavāndhīraḥ kāntaḥ kāntāmanobhavaḥ /
Kokilasaṃdeśa
KokSam, 2, 7.1 anyāmagre mama maṇigṛhe bhuktavānityavādīr mugdhe kānto dhṛtanakhapadā bhittilīnā kimeṣā /