Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Viṣṇupurāṇa
Narmamālā
Tantrāloka
Kokilasaṃdeśa

Mahābhārata
MBh, 13, 81, 6.2 lokakāntāsmi bhadraṃ vaḥ śrīr nāmneha pariśrutā /
MBh, 18, 4, 9.2 ayonijā lokakāntā puṇyagandhā yudhiṣṭhira //
Rāmāyaṇa
Rām, Ār, 58, 20.2 mṛgaviprekṣaṇī kāntā mṛgībhiḥ sahitā bhavet //
Rām, Ki, 20, 6.1 atīva khalu te kāntā vasudhā vasudhādhipa /
Rām, Su, 53, 21.2 rāmasya ca manaḥkāntā sā kathaṃ vinaśiṣyati //
Rām, Yu, 19, 31.2 kāntā devamanuṣyāṇāṃ yasyāṃ lakṣmīḥ pratiṣṭhitā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 45.1 tāmbūlam acchamadirā kāntā kāntā niśā śaśāṅkāṅkā /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 38.2 tvayā nartayatā kāntā kim iyaṃ sukham āsitā //
BKŚS, 19, 35.1 cintitaṃ ca mayā kāntā yadi me kālikā bhavet /
Viṣṇupurāṇa
ViPur, 5, 27, 16.2 sā tu roditi te mātā kāntādyāpyativatsalā //
Narmamālā
KṣNarm, 1, 145.1 ekaivaikāvalī kāntā laliteyaṃ priyā mama /
Tantrāloka
TĀ, 3, 63.1 anyathā saṃvidārūḍhā kāntā vicchedayoginī /
Kokilasaṃdeśa
KokSam, 1, 5.1 taṃ kūjantaṃ kalamadhurayā pañcamasvānabhaṅgyā kāntālāpasmaraṇavivaśaḥ kiṃcidārādupetya /