Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harivaṃśa
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Mātṛkābhedatantra
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Buddhacarita
BCar, 5, 56.2 savilāsaratāntatāntam ūrvor vivare kāntamivābhinīya śiśye //
Mahābhārata
MBh, 1, 142, 11.1 sa tena mama kāntena tava putreṇa dhīmatā /
MBh, 1, 143, 37.4 yadā me tvaṃ smareḥ kānta riraṃsū rahasi prabho /
MBh, 1, 160, 19.1 sa somam ati kāntatvād ādityam ati tejasā /
MBh, 9, 16, 54.1 priyayā kāntayā kāntaḥ patamāna ivorasi /
MBh, 12, 142, 14.2 śaraṇāgatasaṃtrātā bhava kānta viśeṣataḥ //
MBh, 12, 144, 2.1 nāhaṃ te vipriyaṃ kānta kadācid api saṃsmare /
MBh, 12, 144, 5.2 vihṛtāsmi tvayā kānta tanme nādyāsti kiṃcana //
MBh, 12, 168, 47.1 saṃkete piṅgalā veśyā kāntenāsīd vinākṛtā /
MBh, 12, 168, 48.2 unmattāham anunmattaṃ kāntam anvavasaṃ ciram /
MBh, 12, 168, 49.2 kā hi kāntam ihāyāntam ayaṃ kānteti maṃsyate //
MBh, 12, 168, 49.2 kā hi kāntam ihāyāntam ayaṃ kānteti maṃsyate //
MBh, 13, 17, 146.2 guruḥ kānto nijaḥ sargaḥ pavitraḥ sarvavāhanaḥ //
Rāmāyaṇa
Rām, Ār, 16, 24.2 paśyan saha mayā kānta daṇḍakān vicariṣyasi //
Rām, Ki, 40, 18.2 kānteva yuvatiḥ kāntaṃ samudram avagāhate //
Rām, Su, 4, 17.2 punaśca kāścicchaśalakṣmavarṇāḥ kāntaprahīṇā rucirāṅgavarṇāḥ //
Rām, Su, 7, 67.2 bhāryābhavat tasya na hīnasattvā na cāpi kāntasya na kāmanīyā //
Rām, Su, 12, 31.2 prasannām iva kāntasya kāntāṃ punar upasthitām //
Saundarānanda
SaundĀ, 4, 13.2 viśeṣakaṃ yāvadahaṃ karomītyuvāca kāntaṃ sa ca taṃ babhāra //
Amaruśataka
AmaruŚ, 1, 7.2 kāntaḥ keliruciryuvā sahṛdayastādṛkpatiḥ kātare kiṃ no barkarakarkaraiḥ priyaśatairākramya vikrīyate //
AmaruŚ, 1, 15.2 ālāpo'pi na miśritaḥ parijanaṃ vyāpārayantyāntike kāntaṃ pratyupacārataścaturayā kopaḥ kṛtārthīkṛtaḥ //
AmaruŚ, 1, 41.1 kānte sāgasi śāyite priyasakhīveśaṃ vidhāyāgate bhrāntyāliṅgya mayā rahasyamuditaṃ tatsaṅgamākāṅkṣayā /
AmaruŚ, 1, 50.1 nabhasi jaladalakṣmīṃ sambhṛtāṃ vīkṣya diṣṭyā prasarasi yadi kāntetyardhamuktvā kathaṃcit /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 6, 15.1 dhanakāntādināśena duḥsahenābhiṣaṅgavān /
AHS, Utt., 40, 39.2 sarvendriyākarṣaṇapāśabhūtā kāntānuvṛttivratadīkṣitā yā //
Daśakumāracarita
DKCar, 1, 4, 7.1 sā sagadgadamavādīt putra kālayavanadvīpe kālaguptanāmno vaṇijaḥ kasyacideṣā sutā suvṛttā nāma ratnodbhavena nijakāntenāgacchantī jaladhau magne pravahaṇe nijadhātryā mayā saha phalakamekamavalambya daivayogena kūlam upetāsannaprasavasamayā kasyāṃcid aṭavyām ātmajam asūta /
DKCar, 2, 1, 8.1 ambujāsanā stanataṭopabhuktam uraḥsthalaṃ cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīram ācucumba //
DKCar, 2, 4, 54.0 dvitrāṇi dināny atikramya mattakāśinīṃ tāmavādiṣam priye pratyapakṛtya matprāṇadrohiṇaś caṇḍasiṃhasya vairaniryātanasukham anububhūṣāmi iti tayā sasmitamabhihitam ehi kānta kāntimatīdarśanāya nayāmi tvām iti //
Harivaṃśa
HV, 23, 136.2 dharmanetrasya kāntas tu kāntaputrās tato 'bhavan //
HV, 23, 136.2 dharmanetrasya kāntas tu kāntaputrās tato 'bhavan //
Kāvyādarśa
KāvĀ, 1, 59.1 smaraḥ kharaḥ khalaḥ kāntaḥ kāyaḥ kopaś ca naḥ kṛśaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 136.1 ity anujñāmukhenaiva kāntasyākṣipyate gatiḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 139.2 gaccha vā tiṣṭha vā kānta svavasthā tu niveditā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 141.1 gaccha gacchasi cet kānta panthānaḥ santu te śivāḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 142.2 svāvasthāṃ sūcayantyaiva kāntayātrā niṣidhyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 144.2 kāntasyākṣipyate yasmāt prasthānaṃ premanighnayā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 155.1 mugdhā kāntasya yātroktiśravaṇād eva mūrchitā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 156.2 kāntasya kātarākṣyā yan mūrchākṣepaḥ sa īdṛśaḥ //
Liṅgapurāṇa
LiPur, 1, 98, 48.2 bhasmapriyo bhasmaśāyī kāmī kāntaḥ kṛtāgamaḥ //
LiPur, 1, 98, 62.1 adrirājālayaḥ kāntaḥ paramātmā jagadguruḥ /
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
Matsyapurāṇa
MPur, 120, 4.2 sakhījanena saṃtyaktā kāntenābhisamujhitā //
MPur, 120, 5.2 madhupairākulamukhī kāntena parimocitā //
MPur, 120, 6.2 kāntaniḥśvāsavātena nīrajaskakṛtekṣaṇā //
MPur, 120, 7.1 kācid uccīya puṣpāṇi dadau kāntasya bhāminī /
MPur, 120, 7.2 kāntasaṃgrathitaiḥ puṣpai rarāja kṛtaśekharā //
MPur, 120, 8.1 uccīya svayam udgrathya kāntena kṛtaśekharā /
MPur, 120, 10.1 kāntasaṃnāmitalatā kusumāni vicinvatī /
MPur, 120, 12.1 kācid ātāḍayat kāntamudakena śucismitā /
MPur, 120, 12.2 tāḍyamānātha kāntena prītiṃ kācidupāyayau //
MPur, 120, 13.1 kāntaṃ ca tāḍayāmāsa jātakhedā varāṅganā /
MPur, 120, 14.1 kāntāmbutāḍanākṛṣṭakeśapāśanibandhanā /
MPur, 120, 15.2 channā kācic cirātprāptā kāntenānviṣya yatnataḥ //
MPur, 120, 18.1 kaṇṭhamālyaguṇaiḥ kācitkāntena kṛṣyatāmbhasi /
MPur, 120, 19.2 saṃbhrāntā kāntaśaraṇaṃ magnā kācidgatā ciram //
MPur, 120, 23.2 maṇḍayantīḥ svagātrāṇi kāntasaṃnyastamānasāḥ //
MPur, 120, 24.2 śṛṇvatī kāntavacanamadhikā tu tathā babhau //
MPur, 120, 27.2 kācitpapau varārohā kāntapāṇisamarpitam //
MPur, 120, 30.1 kācitkāntārpitaṃ subhrūḥ kāntapītāvaśeṣitam /
MPur, 120, 30.1 kācitkāntārpitaṃ subhrūḥ kāntapītāvaśeṣitam /
MPur, 120, 33.2 āvasansaṃyutāḥ kāntaiḥ pararddhiracitāṃ guhām //
MPur, 138, 29.2 gṛhāṇi he nātha pitaḥ suteti bhrāteti kānteti priyeti cāpi /
MPur, 139, 26.1 sthitvaiva kāntasya tu pādamūle kācidvarastrī svakapolamūle /
MPur, 154, 217.2 vayaṃ pramāṇāste hyatra ratikānta na saṃśayaḥ /
MPur, 154, 282.2 dagdho'sau jhaṣaketustu mama kānto'tivallabhaḥ //
MPur, 169, 6.1 puṇyaṃ triśikharaṃ caiva kāntaṃ mandarameva ca /
Viṣṇupurāṇa
ViPur, 5, 20, 4.1 kānta kasmānna jānāsi kaṃsenābhiniyojitām /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 25.2 vikacanavakadambaiḥ karṇapūraṃ vadhūnāṃ racayati jaladaughaḥ kāntavatkāla eṣaḥ //
ṚtuS, Tṛtīyaḥ sargaḥ, 23.1 karakamalamanojñāḥ kāntasaṃsaktahastā vadanavijitacandrāḥ kāścidanyāstaruṇyaḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 24.2 anupamamukharāgā rātrimadhye vinodaṃ śaradi taruṇakāntāḥ sūcayanti pramodān //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 174.1 āmraś cūtaś cāvatalaḥ kāntaḥ piṇḍaphalas tathā /
Bhāgavatapurāṇa
BhāgPur, 11, 8, 23.1 sā svairiṇy ekadā kāntaṃ saṃketa upaneṣyatī /
BhāgPur, 11, 8, 24.2 tān śulkadān vittavataḥ kāntān mene 'rthakāmukī //
BhāgPur, 11, 8, 30.3 yā kāntād asataḥ kāmaṃ kāmaye yena bāliśā //
BhāgPur, 11, 8, 43.2 evaṃ vyavasitamatir durāśāṃ kāntatarṣajām /
BhāgPur, 11, 8, 44.2 yathā saṃchidya kāntāśāṃ sukhaṃ suṣvāpa piṅgalā //
Bhāratamañjarī
BhāMañj, 13, 706.2 bhaje kāntam ihāntastham anaśvaram aśocakam //
Gītagovinda
GītGov, 7, 19.2 kāntaḥ klāntamanāḥ manāk api pathi prasthātum eva akṣamaḥ saṃketīkṛtamañjuvañjulalatākuñje api yat na āgataḥ //
Mātṛkābhedatantra
MBhT, 14, 25.1 śivaṃ matvā svakāntaṃ ca pūjāsādhanam ācaret /
MBhT, 14, 26.2 kāntasyāyurvihīnatvaṃ vipattiṃ ca pade pade //
Rasaratnasamuccaya
RRS, 6, 46.2 paścime vaṅgakāntau ca uttare muṇḍatīkṣṇake /
RRS, 12, 139.1 kāntasya kaṇṭavedhyānāṃ pātrāṇāṃ bhasma kārayet /
Rasaratnākara
RRĀ, Ras.kh., 2, 10.1 dvābhyāṃ tulyaṃ mṛtaṃ kāntaṃ kāntatulyaṃ mṛtābhrakam /
RRĀ, Ras.kh., 2, 10.1 dvābhyāṃ tulyaṃ mṛtaṃ kāntaṃ kāntatulyaṃ mṛtābhrakam /
RRĀ, Ras.kh., 2, 18.1 suvarṇaṃ pāradaṃ kāntaṃ mṛtaṃ sarvaṃ samaṃ bhavet /
RRĀ, Ras.kh., 2, 34.2 pārado gaganaṃ kāntaṃ tīkṣṇaṃ ca māritaṃ samam //
RRĀ, Ras.kh., 2, 56.2 mṛtasūtābhrakaṃ kāntaṃ viṣaṃ tāpyaṃ śilājatu //
RRĀ, Ras.kh., 2, 102.1 tayostulyaṃ kāntacūrṇaṃ tīkṣṇaṃ vā muṇḍameva vā /
RRĀ, Ras.kh., 2, 116.1 mṛtasūtābhrakaṃ vajraṃ kāntatārārkahāṭakam /
RRĀ, Ras.kh., 3, 3.2 pāradaṃ vyomasattvaṃ ca kāntaṃ tīkṣṇaṃ ca muṇḍakam //
RRĀ, Ras.kh., 3, 10.2 samukhaṃ pāradaṃ kāntaṃ muṇḍalohābhrasattvakam //
RRĀ, Ras.kh., 3, 40.1 citramūlasya cūrṇaṃ tu sakṣaudraṃ kāntapātrake /
RRĀ, Ras.kh., 3, 58.1 mardayet kāntacūrṇaṃ ca vajratulyaṃ kṣipec ca vai /
RRĀ, Ras.kh., 3, 111.1 kāntaṃ śulbaṃ samaṃ cūrṇaṃ vajramūṣāndhitaṃ dhamet /
RRĀ, Ras.kh., 3, 170.1 kṛṣṇābhrakasya sattvaṃ tu kāntamākṣīkakāñcanam /
RRĀ, Ras.kh., 3, 177.2 svarṇatārārkakāntaṃ ca tīkṣṇacūrṇaṃ samaṃ samam //
RRĀ, Ras.kh., 4, 36.1 triniṣkaṃ mṛtatīkṣṇaṃ tu muṇḍaṃ vā kāntameva vā /
RRĀ, Ras.kh., 4, 37.2 samyakkāntamaye pātre dhātrīcūrṇaṃ śivāmbunā //
RRĀ, Ras.kh., 4, 39.1 lepayetkāntapātrāntaḥ palaikaṃ triphalāmadhu /
RRĀ, Ras.kh., 4, 47.2 bhāgaikaṃ bhakṣayennityaṃ bhuñjīta kāntabhājane //
RRĀ, Ras.kh., 5, 12.1 kāntapāṣāṇacūrṇaṃ tu tailamadhvājyasaṃyutam /
RRĀ, Ras.kh., 5, 34.1 samaṃ kalkaṃ kāntapātre nimbatailena bhāvayet /
RRĀ, Ras.kh., 8, 46.1 kāntābhraṃ kāñcanaṃ sūtaṃ mardyaṃ kramaguṇottaram /
RRĀ, Ras.kh., 8, 55.1 kāntābhraṃ kāñcanaṃ sūtaṃ kṛtvā golaṃ tu veśayet /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 438.2, 6.0 tato yasmiñjale palaṃ māti tāvanmātraṃ kāntapātramākaṇṭhaṃ pūrayitvā kāntapātraṃ vālukāyantre caṭāyitvādho mṛduragniḥ punaḥ punarahorātraṃ jvālanīyaḥ //
RAdhyṬ zu RAdhy, 438.2, 6.0 tato yasmiñjale palaṃ māti tāvanmātraṃ kāntapātramākaṇṭhaṃ pūrayitvā kāntapātraṃ vālukāyantre caṭāyitvādho mṛduragniḥ punaḥ punarahorātraṃ jvālanīyaḥ //
Rasārṇava
RArṇ, 6, 57.1 na sūtena vinā kānto na kāntaḥ sūtavarjitaḥ /
RArṇ, 6, 57.1 na sūtena vinā kānto na kāntaḥ sūtavarjitaḥ /
Rājanighaṇṭu
RājNigh, 12, 72.2 nandī kurakaḥ kānto nandīvṛkṣo navāhvayaḥ //
RājNigh, 13, 199.1 gomedapravālavāyavyaṃ devejyamaṇīndrataraṇikāntādyāḥ /
RājNigh, Manuṣyādivargaḥ, 6.0 bhartā patirvaraḥ kāntaḥ pariṇetā priyo gṛhī //
RājNigh, Siṃhādivarga, 124.2 kāntaḥ kāmī rātriviśleṣagāmī rāmāvakṣojopamaḥ kāmukaśca //
RājNigh, Sattvādivarga, 76.2 puṣpamāsaḥ pikānandaḥ kāntaḥ kāmarasaśca saḥ //
RājNigh, Sattvādivarga, 78.2 mayūrollāsakaḥ kāntaścātakāhlādano'pi saḥ //
Skandapurāṇa
SkPur, 13, 108.2 kāminya iva kāntānāṃ kaṇṭhālambitamūrtayaḥ //
Ānandakanda
ĀK, 1, 7, 67.1 kāntābhrayoḥ sattvabhasma caikaguñjāpramāṇakam /
ĀK, 1, 7, 133.2 pratimāsaṃ māṣaguñjāvṛddhiḥ kāntābhrabhasmanoḥ //
ĀK, 1, 7, 165.1 kāntavatsatvapatanamabhrakasya bhavetpriye /
ĀK, 1, 8, 11.1 paścādabhrasvarṇavajraṃ kāntāṣṭāpadavajrakam /
ĀK, 1, 9, 148.1 hematulyaṃ mṛtaṃ kāntaṃ kāntatulyaṃ mṛtaṃ ghanam /
ĀK, 1, 9, 169.1 kāntaṃ kāntasamaṃ vyomasatvaṃ caitāni mardayet /
ĀK, 1, 16, 80.2 kāntapātre loḍayitvā māsamekaṃ vibhāvayet //
ĀK, 1, 23, 517.1 kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam /
ĀK, 2, 5, 15.2 na kāntena vinā sūtaḥ kāntaḥ sūtavivarjitaḥ //
Āryāsaptaśatī
Āsapt, 2, 180.1 kāntaḥ padena hata iti saralām aparādhya kiṃ prasādayatha /
Āsapt, 2, 401.1 bāṣpākulaṃ pralapator gṛhiṇi nivartasva kānta gaccheti /
Śukasaptati
Śusa, 15, 6.14 evaṃ śvaśureṇa cāṅgīkṛte sā kulaṭā sati dine jārasya gṛhe gatvā tamuvāca bho kānta prātarahaṃ divyārthaṃ yakṣasya jaṅghāntarānnirgamiṣyāmi /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 13.2 āha sma rudrakāntā tvaṃ bhaviṣyasi varānane //
Kokilasaṃdeśa
KokSam, 1, 65.2 talpe talpe rasaparavaśaṃ kāminīkāntayugmaṃ yugme yugme sa khalu viharan viśvavīro manobhūḥ //
Mugdhāvabodhinī
MuA zu RHT, 5, 49.2, 2.0 patrābhrakamiti abhrakasya patrāṇi vābhrakasya satvaṃ punaḥ kāṃkṣī saurāṣṭrī kāntamākṣikaṃ kāntaścumbakaḥ mākṣikaṃ svarṇamākṣikaṃ eteṣāṃ dvandva ekatvaṃ punaretat nirguṇḍīgṛhakanyācāṅgerīpalāśaśākaiḥ puṭitaṃ nirguṇḍī sephālikā gṛhakanyā kumārī cāṅgerī amlaśākaḥ palāśo brahmavṛkṣaḥ śāko vṛkṣaviśeṣaḥ eteṣāṃ dvandvasamāsaḥ eteṣāṃ rasaṃ gṛhītvā pūrvauṣadhapuṭitaṃ kuryāt gharme iti śeṣaḥ //
MuA zu RHT, 19, 42.2, 2.0 iti kiṃ hemaniyojitasūtaṃ dhārayet hemnā saha niyojito miśrito yaḥ sūtaḥ taṃ kāntamaṇiḥ kāntaścāsau maṇiśca vā kāntamaṇiḥ kāntasaṃjñako maṇiḥ ca punaḥ vividhaguṭikāḥ vividhāśca tā guṭikāśceti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 58.2 hutāśanamukhe taistu saha kāntena lubdhakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 78.1 te paśyantu śriyaḥ kāntaṃ nāgaparyaṅkaśāyinam /
SkPur (Rkh), Revākhaṇḍa, 103, 86.1 śilātalaniviṣṭo 'sau dṛṣṭaḥ kānto mahāyaśāḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 89.2 ālokayettataḥ kāntaṃ tenāpi śubhadarśanā //
SkPur (Rkh), Revākhaṇḍa, 165, 6.1 vīkṣate girijākāntaṃ sa gacchet paramāṃ gatim /
Uḍḍāmareśvaratantra
UḍḍT, 5, 16.1 yā bhogaśeṣe kāntasya liṅgaṃ vāmāṅghriṇā spṛśet /