Occurrences

Mahābhārata
Daśakumāracarita
Matsyapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 142, 11.1 sa tena mama kāntena tava putreṇa dhīmatā /
MBh, 12, 168, 47.1 saṃkete piṅgalā veśyā kāntenāsīd vinākṛtā /
Daśakumāracarita
DKCar, 1, 4, 7.1 sā sagadgadamavādīt putra kālayavanadvīpe kālaguptanāmno vaṇijaḥ kasyacideṣā sutā suvṛttā nāma ratnodbhavena nijakāntenāgacchantī jaladhau magne pravahaṇe nijadhātryā mayā saha phalakamekamavalambya daivayogena kūlam upetāsannaprasavasamayā kasyāṃcid aṭavyām ātmajam asūta /
Matsyapurāṇa
MPur, 120, 4.2 sakhījanena saṃtyaktā kāntenābhisamujhitā //
MPur, 120, 5.2 madhupairākulamukhī kāntena parimocitā //
MPur, 120, 8.1 uccīya svayam udgrathya kāntena kṛtaśekharā /
MPur, 120, 12.2 tāḍyamānātha kāntena prītiṃ kācidupāyayau //
MPur, 120, 15.2 channā kācic cirātprāptā kāntenānviṣya yatnataḥ //
MPur, 120, 18.1 kaṇṭhamālyaguṇaiḥ kācitkāntena kṛṣyatāmbhasi /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 58.2 hutāśanamukhe taistu saha kāntena lubdhakaiḥ //