Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ār, 58, 29.1 komalā vilapantyās tu kāntāyā bhakṣitā śubhā /
Rām, Ār, 58, 33.2 kvacin matta ivābhāti kāntānveṣaṇatatparaḥ //
Rām, Ki, 1, 23.2 tāṃ vicintayataḥ kāntāṃ pāvakapratimo mama //
Rām, Ki, 6, 6.2 tyaja śokaṃ mahābāho tāṃ kāntām ānayāmi te //
Rām, Ki, 27, 22.2 hṛṣṭā balākā ghanam abhyupaiti kāntā sakāmā priyam abhyupaiti //
Rām, Ki, 40, 18.2 kānteva yuvatiḥ kāntaṃ samudram avagāhate //
Rām, Su, 4, 10.1 rakṣāṃsi vakṣāṃsi ca vikṣipanti gātrāṇi kāntāsu ca vikṣipanti /
Rām, Su, 4, 10.2 dadarśa kāntāśca samālapanti tathāparāstatra punaḥ svapanti //
Rām, Su, 7, 18.2 rāvaṇasya manaḥkāntāṃ kāntām iva varastriyam //
Rām, Su, 8, 37.2 nidrāvaśam anuprāptā sahakānteva bhāminī //
Rām, Su, 12, 31.2 prasannām iva kāntasya kāntāṃ punar upasthitām //
Rām, Yu, 5, 4.2 mama cāpaśyataḥ kāntām ahanyahani vardhate //