Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Mukundamālā
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Bhāvaprakāśa
Caurapañcaśikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Sātvatatantra
Yogaratnākara

Arthaśāstra
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
Mahābhārata
MBh, 1, 109, 29.1 antakāle ca saṃvāsaṃ yayā gantāsi kāntayā /
MBh, 3, 155, 55.1 kāntābhiḥ sahitān anyān apaśyan ramataḥ sukham /
MBh, 3, 155, 84.1 gandharvāḥ saha kāntābhir yathoktaṃ vṛṣaparvaṇā /
MBh, 3, 156, 16.1 kāminaḥ saha kāntābhiḥ parasparam anuvratāḥ /
MBh, 3, 264, 3.1 vilalāpa sa rājendrastatra kāntām anusmaran /
MBh, 9, 16, 54.1 priyayā kāntayā kāntaḥ patamāna ivorasi /
MBh, 12, 142, 5.2 adya nābhyeti me kāntā na kāryaṃ jīvitena me //
MBh, 13, 54, 13.1 kāntābhir aparāṃstatra pariṣvaktān dadarśa ha /
MBh, 13, 110, 80.1 tatra kalpasahasraṃ sa kāntābhiḥ saha modate /
MBh, 13, 110, 114.1 ramayanti manaḥ kāntā vimāne sūryasaṃnibhe /
Rāmāyaṇa
Rām, Ār, 58, 29.1 komalā vilapantyās tu kāntāyā bhakṣitā śubhā /
Rām, Ār, 58, 33.2 kvacin matta ivābhāti kāntānveṣaṇatatparaḥ //
Rām, Ki, 1, 23.2 tāṃ vicintayataḥ kāntāṃ pāvakapratimo mama //
Rām, Ki, 6, 6.2 tyaja śokaṃ mahābāho tāṃ kāntām ānayāmi te //
Rām, Ki, 27, 22.2 hṛṣṭā balākā ghanam abhyupaiti kāntā sakāmā priyam abhyupaiti //
Rām, Ki, 40, 18.2 kānteva yuvatiḥ kāntaṃ samudram avagāhate //
Rām, Su, 4, 10.1 rakṣāṃsi vakṣāṃsi ca vikṣipanti gātrāṇi kāntāsu ca vikṣipanti /
Rām, Su, 4, 10.2 dadarśa kāntāśca samālapanti tathāparāstatra punaḥ svapanti //
Rām, Su, 7, 18.2 rāvaṇasya manaḥkāntāṃ kāntām iva varastriyam //
Rām, Su, 8, 37.2 nidrāvaśam anuprāptā sahakānteva bhāminī //
Rām, Su, 12, 31.2 prasannām iva kāntasya kāntāṃ punar upasthitām //
Rām, Yu, 5, 4.2 mama cāpaśyataḥ kāntām ahanyahani vardhate //
Saundarānanda
SaundĀ, 2, 59.2 aṅgavāniva cānaṅgaḥ sa babhau kāntayā śriyā //
SaundĀ, 4, 32.1 kṛtvāñjaliṃ mūrdhani padmakalpaṃ tataḥ sa kāntāṃ gamanaṃ yayāce /
Amarakośa
AKośa, 2, 267.2 pramadā māninī kāntā lalanā ca nitambinī //
Amaruśataka
AmaruŚ, 1, 25.1 kānte katyapi vāsarāṇi gamaya tvaṃ mīlayitvā dṛśau svasti svasti nimīlayāmi nayane yāvan na śūnyā diśaḥ /
AmaruŚ, 1, 93.1 deśairantaritā śataiśca saritāmurvībhṛtāṃ kānanair yatnenāpi na yāti locanapathaṃ kānteti jānannapi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 69.1 kāntābāhulatāśleṣo nirvṛtiḥ kṛtakṛtyatā /
AHS, Śār., 2, 4.2 pibet kāntābjaśālūkabālodumbaravat payaḥ //
AHS, Śār., 3, 87.2 na dṛḍhā na jitendriyā na cāryā na ca kāntādayitā bahuprajā vā //
AHS, Cikitsitasthāna, 7, 85.2 kāntāmukham iva saurabhahṛtamadhupagaṇaṃ piben madyam //
AHS, Utt., 22, 12.2 dāḍimatvagvarātārkṣyakāntājambvasthināgaraiḥ //
AHS, Utt., 37, 86.2 kāntāpuṣpaṃ dugdhinīkā mṛṇālaṃ lūtāḥ sarvā ghnanti sarvakriyābhiḥ //
AHS, Utt., 40, 45.1 tāmbūlam acchamadirā kāntā kāntā niśā śaśāṅkāṅkā /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 43.1 gamayan divasān evam ekadā saha kāntayā /
BKŚS, 4, 80.2 ciraproṣitakāntāyā gṛhabhittir iva striyaḥ //
BKŚS, 9, 57.1 abravīd vairiṇā nūnaṃ sa nītaḥ saha kāntayā /
BKŚS, 9, 99.2 na jānāmi kva yāmīti cakitaḥ saha kāntayā //
BKŚS, 11, 20.2 svam āvāsaṃ vrajāmi sma kāntācintāpuraḥsaraḥ //
BKŚS, 11, 84.1 gomukhānītayā sārdham āsitvā kāntayā saha /
BKŚS, 12, 61.2 kāntāmātur gṛhaṃ kāntaṃ kāntāśūnyam upāgamam //
BKŚS, 12, 61.2 kāntāmātur gṛhaṃ kāntaṃ kāntāśūnyam upāgamam //
BKŚS, 12, 73.1 sarvathācetanā vṛkṣāḥ kāntāyā darśane sati /
BKŚS, 12, 84.1 taṃ cākarṇya mahāmanoratham idaṃ pūrṇaṃ cirāt kāṅkṣitaṃ naiva prītivikāsihārihasitaṃ dhatte sma kāntāmukham /
BKŚS, 13, 1.1 tato divasam āsitvā kāntāmātur ahaṃ gṛhe /
BKŚS, 13, 37.1 sevamānas tataḥ pānaṃ sakāntāmitramaṇḍalaḥ /
BKŚS, 15, 57.1 tad evaṃ durbhagān etān kāntāsaṅgamakātarān /
BKŚS, 15, 59.1 yo hi vāsagṛhe suptaḥ prītayā saha kāntayā /
BKŚS, 19, 157.1 dhyāyantas tatra tāḥ kāntāḥ paśyantaś cāntarāntarā /
BKŚS, 19, 204.2 madaṃ vidhatte madirā prakṛtyā kim aṅga kāntānanasaṅgaramyā //
BKŚS, 20, 50.2 yenāsya vimukhī kāntā trāsād abhimukhī kṛtā //
BKŚS, 20, 51.1 śrutvā ca śikhinaḥ kekāḥ kāntotkaṇṭhāvidhāyinīḥ /
BKŚS, 20, 52.2 yenāsyābhimukhī kāntā kūjatā vimukhī kṛtā //
BKŚS, 20, 220.2 te paśyata iyaṃ kāntā hriyate dhriyatām iti //
BKŚS, 20, 260.2 sadyaḥ kāntākaṇṭhaviśleṣaduḥkham ārāt sahyaṃ cetasā yan na soḍham //
BKŚS, 20, 438.1 kāntāsuhṛdguṇakathāśravaṇotsukasya ramyā vinidranayanasya gatā mamāsau /
BKŚS, 24, 57.2 kāntayā ca vimuktasya duḥkhaṃ kenopamīyate //
BKŚS, 26, 18.2 adhunā bhavataḥ kāntā jātety atra kim ucyate //
Daśakumāracarita
DKCar, 1, 5, 10.1 tato bālacandrikā tayorantaraṅgavṛttiṃ bhāvavivekairjñātvā kāntāsamājasannidhau rājanandanodantasya samyagākhyānamanucitamiti lokasādhāraṇairvākyairabhāṣata bhartṛdārike ayaṃ sakalakalāpravīṇo devatāsānnidhyakaraṇa āhavanipuṇo bhūsurakumāro maṇimantrauṣadhijñaḥ paricaryārhe bhavatyā pūjyatām iti //
DKCar, 1, 5, 12.2 samutsukayā rājakanyayā marālagrahaṇe niyuktāṃ bālacandrikāmavalokya samucito vākyāvasara iti sambhāṣaṇanipuṇo rājavāhanaḥ salīlamalapat sakhi purā śāmbo nāma kaścinmahīvallabho manovallabhayā saha vihāravāñchayā kamalākaramavāpya tatra kokanadakadambasamīpe nidrādhīnamānasaṃ rājahaṃsaṃ śanair gṛhītvā bisaguṇena tasya caraṇayugalaṃ nigaḍayitvā kāntāmukhaṃ sānurāgaṃ vilokayan mandasmitavikasitaikakapolamaṇḍalas tām abhāṣata indumukhi mayā baddho marālaḥ śānto munivadāste /
DKCar, 1, 5, 19.6 puṣpabāṇabāṇatūṇīrāyamānamānaso 'naṅgataptāvayavasaṃparkaparimlānapallavaśayanamadhiṣṭhito rājavāhanaḥ prāṇeśvarīmuddiśya saha puṣpodbhavena saṃlapannāgatāṃ priyavayasyāmālokya pādamūlamanveṣaṇīyā lateva bālacandrikāgateti saṃtuṣṭamanā niṭilataṭamaṇḍanībhavadambujakorakākṛtilasadañjalipuṭām ito niṣīda iti nirdiṣṭasamucitāsanāsīnām avantisundarīpreṣitaṃ sakarpūraṃ tāmbūlaṃ vinayena dadatīṃ tāṃ kāntāvṛttāntamapṛcchat /
Kirātārjunīya
Kir, 7, 5.1 kāntānāṃ kṛtapulakaḥ stanāṅgarāge vaktreṣu cyutatilakeṣu mauktikābhaḥ /
Kir, 7, 10.2 kāntānāṃ gagananadītaraṅgaśītaḥ saṃtāpaṃ viramayati sma mātariśvā //
Kir, 7, 15.2 kāntānāṃ bahumatim āyayuḥ payodā nālpīyān bahu sukṛtaṃ hinasti doṣaḥ //
Kir, 8, 16.2 stanopapīḍaṃ nunude nitambinā ghanena kaścij jaghanena kāntayā //
Kir, 9, 76.1 kāntājanaṃ suratakhedanimīlitākṣaṃ saṃvāhituṃ samupayān iva mandamandam /
Kāmasūtra
KāSū, 1, 1, 13.69 kāntānuvartanam /
Kāvyālaṃkāra
KāvyAl, 1, 55.2 kāntāvilocananyastaṃ malīmasamivāñjanam //
KāvyAl, 2, 5.2 kiṃtayā cintayā kānte nitānteti yathoditam //
KāvyAl, 2, 44.1 akhaṇḍamaṇḍalaḥ kvenduḥ kva kāntānanam adyuti /
Kūrmapurāṇa
KūPur, 1, 11, 112.1 kāntā citrāmbaradharā divyābharaṇabhūṣitā /
KūPur, 1, 11, 146.1 kapilā kāpilā kāntā kanakābhā kalāntarā /
Liṅgapurāṇa
LiPur, 1, 5, 32.1 praśastā tava kānteyaṃ syāt putrī viśvamātṛkā /
LiPur, 1, 28, 2.2 kāntārdharūḍhadehaṃ ca pūjayeddhyānavidyayā //
LiPur, 2, 11, 11.2 saptasaptiḥ śivaḥ kāntā umā devī suvarcalā //
LiPur, 2, 11, 16.1 pulastyaḥ śaśabhṛnmauliḥ prītiḥ kāntā pinākinaḥ /
Matsyapurāṇa
MPur, 120, 21.2 ratikrīḍitakānteva rarāja tatsarodakam //
MPur, 153, 172.1 anantaraṃ ca kāntānām aśrupātam ivāniśam /
MPur, 154, 270.2 itthaṃ stutaḥ śaṃkara īḍya īśo vṛṣākapirmanmathakāntayā tu /
MPur, 159, 32.1 svakāntāvaktrapadmānāṃ mlānatāṃ ca vyalokayat /
Meghadūta
Megh, Pūrvameghaḥ, 1.1 kaścit kāntāvirahaguruṇā svādhikārāt pramattaḥ śāpenāstaṃgamitamahimā varṣabhogyeṇa bhartuḥ /
Megh, Uttarameghaḥ, 15.2 yasyopānte kṛtakatanayaḥ kāntayā vardhito me hastaprāpyastabakanamito bālamandāravṛkṣaḥ //
Megh, Uttarameghaḥ, 19.2 tālaiḥ śiñjāvalayasubhagair nartitaḥ kāntayā me yām adhyāste divasavigame nīlakaṇṭhaḥ suhṛd vaḥ //
Suśrutasaṃhitā
Su, Utt., 47, 59.1 vāpīṃ bhajeta haricandanabhūṣitāṅgaḥ kāntākaraspṛśan akarkaśaromakūpaḥ /
Trikāṇḍaśeṣa
TriKŚ, 2, 2.1 sahā kāntā gandhavatī ratnagarbhā ca medinī /
Śatakatraya
ŚTr, 1, 22.2 śauryaṃ śatrujane kṣamā gurujane kāntājane dhṛṣṭatā ye caivaṃ puruṣāḥ kalāsu kuśalās teṣv eva lokasthitiḥ //
ŚTr, 1, 106.1 kāntākaṭākṣaviśikhā na lunanti yasya cittaṃ na nirdahati kipakṛśānutāpaḥ /
ŚTr, 2, 42.1 kāntety utpalalocaneti vipulaśroṇībharety unnamatpīnottuṅgapayodhareti samukhāmbhojeti subhrūr iti /
ŚTr, 2, 98.2 sambhogaklāntakāntāśithilabhujalatāvarjitaṃ karkarīto jyotsnābhinnācchadhāraṃ pibati na salilaṃ śāradaṃ mandapuṇyaḥ //
ŚTr, 2, 101.2 ūrūnākampayantaḥ pṛthujaghanataṭāt sraṃsayanto 'ṃśukāni vyaktaṃ kāntājanānāṃ viṭacaritabhṛtaḥ śaiśirā vānti vātāḥ //
ŚTr, 2, 102.2 vāraṃ vāram udārasītkṛtakṛto dantacchadān pīḍayan prāyaḥ śaiśira eṣa samprati marut kāntāsu kāntāyate //
ŚTr, 3, 38.1 kṛcchreṇāmedhyamadhye niyamitatanubhiḥ sthīyate garbhavāse kāntāviśleṣaduḥkhavyatikaraviṣamo yauvane copabhogaḥ /
ŚTr, 3, 48.2 kāntākomalapallavādhararasaḥ pīto na candrodaye tāruṇyaṃ gatam eva niṣphalam aho śūnyālaye dīpavat //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 11.2 harmyaṃ prayāti śayituṃ sukhaśītalaṃ ca kāntāṃ ca gāḍhamupagūhati śītalatvāt //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 20.1 kāntāmukhadyutijuṣāmacirodgatānāṃ śobhāṃ parāṃ kurabakadrumamañjarīṇām /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 28.2 kāntāviyogaparikheditacittavṛttir dṛṣṭvādhvagaḥ kusumitānsahakāravṛkṣān //
Abhidhānacintāmaṇi
AbhCint, 1, 8.1 patyuḥ kāntāpriyatamāvadhūpraṇayinīnibhāḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 58.1 phalinī kolagirikā śyāmā kāntā priyaṅgukā /
AṣṭNigh, 1, 136.1 prācīnā bodhakī kāntā kāmukā raktamañjarī /
AṣṭNigh, 1, 283.2 kākajaṅghā dhvāṅkṣajaṅghā dāsī kāntā pracībalā //
Bhāratamañjarī
BhāMañj, 1, 572.1 tāmindusundaramukhīmatha rājacandraḥ kāntāṃ dadarśa kusumāyudhavaijayantīm /
BhāMañj, 1, 679.1 tataḥ kāntākarādhūtasitacāmaravījitaḥ /
BhāMañj, 1, 891.2 vilokya kāntāḥ krodhāndha uvācāgre sthitaṃ jayam //
BhāMañj, 1, 914.2 kāntākaṭākṣahṛṣṭo hi na vetti maraṇaṃ janaḥ //
BhāMañj, 1, 1239.1 ulūpī nāma sā kāntā nivedyāsmai nijaṃ kulam /
BhāMañj, 1, 1276.2 vṛṣṇayaḥ saha kāntābhiryayuḥ sarve svalaṃkṛtāḥ //
BhāMañj, 1, 1320.1 sa subhadrādibhiḥ kāmaṃ kāntābhiḥ kamalekṣaṇaḥ /
BhāMañj, 1, 1323.2 babhau kelipariśrāntāḥ kāntā nirvāpayanniva //
BhāMañj, 5, 311.1 nibiḍagajaturaṅge kautukālokakāntānayanakuvalayālīlālitottālasaudhe /
BhāMañj, 8, 62.2 kāntāśca vividhaṃ cānyaddraviṇaṃ yāvadicchati //
BhāMañj, 10, 96.1 bhuktaṃ suhṛdbhirvihṛtaṃ kāntābhirhutamagryajaiḥ /
BhāMañj, 12, 73.2 labdhajīvā ivābhānti kāntābhiḥ parivāritāḥ //
BhāMañj, 13, 315.2 bhajeta kāntā nātyantamadyātsādhu na cāhitam //
BhāMañj, 13, 888.1 aiśvaryasaurabhabharānguṇabhṛṅgasaṅgānkāntālatāvalayitānabhimānavṛkṣān /
BhāMañj, 13, 1072.2 dadarśa janakaṃ kāntā lāvaṇyalalitākṛtiḥ //
BhāMañj, 13, 1128.1 tataḥ paryacarankāntāstamutpalavilocanāḥ /
BhāMañj, 13, 1324.2 kāntāvapurabhūnnityaṃ teṣu cātyantavatsalaḥ //
BhāMañj, 13, 1339.2 sarvātmanā nirvṛtijīvaśūnyaṃ bhave bhave jīvitameva kāntāḥ //
BhāMañj, 16, 43.2 ādāya vṛṣṇikāntāśca pratasthe dārukānugaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 93.1 bṛhatī siṃhikā kāntā vārtākī rāṣṭrikā kulī /
Garuḍapurāṇa
GarPur, 1, 115, 18.1 kāntāviyogaḥ svajanāpamānaṃ ṛṇasya śeṣaḥ kujanasya sevā /
Gītagovinda
GītGov, 5, 29.2 racayati muhuḥ śayyām paryākulam muhuḥ īkṣate madanakadanaklāntaḥ kānte priyaḥ tava vartate //
Kathāsaritsāgara
KSS, 1, 3, 60.1 draṣṭavyā sā mayādyaiva kānteti kṛtaniścayaḥ /
KSS, 1, 3, 64.1 āliṅgya madhurahuṃkṛtimalasonmiṣadīkṣaṇāṃ rahaḥ kāntām /
KSS, 1, 3, 65.2 āliliṅga sa tāṃ kāntāṃ prābudhyata tataśca sā //
KSS, 2, 1, 41.1 dadau tāṃ ca sa kāntānāṃ kalānām ekam āspadam /
KSS, 2, 2, 138.2 alabdhatadgatī kāntāprāptyupāyodyamāviva //
KSS, 2, 2, 181.1 tataśca tasthau tatraiva saṃgataḥ kāntayā tayā /
KSS, 2, 4, 156.2 viveśa vāsabhavanaṃ sa tayā kāntayā saha //
KSS, 3, 1, 91.2 dadarśa vihvalāṃ kāntāmetāmutkrāntajīvitām //
KSS, 3, 4, 205.1 tato rājopacāreṇa sa tayā kāntayā saha /
KSS, 3, 4, 288.1 tatastayā samaṃ tatra kāntayā sa vidūṣakaḥ /
KSS, 3, 4, 389.1 darśayannijakāntānāṃ dyumārgeṇa tatāra ca /
KSS, 3, 5, 96.2 karair āhanyamāneṣu yāvat kāntākuceṣvapi //
KSS, 3, 6, 63.1 abhīṣṭābhyarthinīṃ tāṃ ca kāntāmityavadacchivaḥ /
KSS, 4, 2, 127.2 kāntayā saha siṃhastho mitre tasmin puraḥsare //
KSS, 6, 1, 65.1 kāntayāntaḥ kilāpūrṇatuṅgastanataṭāntayā /
Mukundamālā
MukMā, 1, 28.2 śrīkāntāmaṇirukmiṇīghanakucadvandvaikabhūṣāmaṇiḥ śreyo dhyeyaśikhām nirdiśatu no gopālacūḍāmaṇiḥ //
Mātṛkābhedatantra
MBhT, 3, 16.1 iti te kathitaṃ kānte bhojanasya vidhānakam /
MBhT, 3, 29.1 iti te kathitaṃ kānte tantrāṇāṃ sāram uttamam /
MBhT, 4, 16.1 iti te kathitaṃ kānte sarvaṃ paramadurlabham /
MBhT, 13, 7.2 iti te kathitaṃ kānte mahāmālāvinirṇayam //
MBhT, 13, 8.1 atha granthiṃ pravakṣyāmi śṛṇu kānte samāhitā /
MBhT, 13, 9.1 mālāyāś cādhikā kānte granthiś caikā phalapradā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 7.0 bhavatyeva tadavasthocita upabhogaḥ kravyādādeḥ na punaḥ kāntādeḥ kāminyādyavasthāyā yenāvasthāntarāpatter vikāritvena bībhatsarasahetutvāt //
Narmamālā
KṣNarm, 2, 29.1 gṛhaṃ niyogikāntāyāḥ praviśatyatinirbharam /
KṣNarm, 2, 47.2 niyogikāntā paśyantī daiśikaṃ nācalat tataḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 28.2, 5.0 tarpayitetyarthaḥ yadyārtavamapi saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ sarvakarmaṇāṃ vātādiharauṣadhair vyādhibhedaṃ pṛthivīvāyvākāśānām tejo'nilasaṃnipātācchukraṃ droṇīsadṛśaṃ devarṣibrahmarṣirājarṣisamūhair tarpayitetyarthaḥ saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ yadyārtavamapi vātādiharauṣadhair tejo'nilasaṃnipātācchukraṃ pṛthivīvāyvākāśānām devarṣibrahmarṣirājarṣisamūhair saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ vātādiharauṣadhair tejo'nilasaṃnipātācchukraṃ saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ samīritaṃ svābhāvikasya doṣaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 141.0 sītāderavibhāvatvāt svakāntāsmṛtyasaṃvedanāt //
Rasendrasārasaṃgraha
RSS, 1, 329.2 lodhrendīvarakahlāravārāhī kāntayā saha /
Rasārṇava
RArṇ, 10, 39.2 uragā triphalā kāntā laghuparṇī śatāvarī //
RArṇ, 18, 195.1 gandhābhrakāntasahitaṃ bhānukharparakāñcanam /
Rājanighaṇṭu
RājNigh, Pipp., 84.1 kāyasthā gopuṭā kāntā ghṛtācī garbhasambhavā /
RājNigh, Pipp., 111.1 reṇukā kapilā kāntā nandinī mahilā dvijā /
RājNigh, Kar., 119.2 trisandhyakusumā kāntā sukumārā ca saṃdhijā //
RājNigh, Manuṣyādivargaḥ, 3.1 strī yoṣidvanitābalā sunayanā nārī ca sīmantinī rāmā vāmadṛgaṅganā ca lalanā kāntā puraṃdhrī vadhūḥ /
Skandapurāṇa
SkPur, 13, 90.2 premṇā spṛśantī kānteva śaradāgānmanoramā //
Tantrasāra
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
Tantrāloka
TĀ, 3, 147.1 yattadakṣaramavyaktaṃ kāntākaṇṭhe vyavasthitam /
TĀ, 16, 276.1 kāntāsaṃbhogasaṃjalpasundaraḥ kāmukaḥ sadā /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 45.1 iti te kathitaṃ kānte tantrāṇāṃ sāramuttamam /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 15.2 rakāraṃ kāmadaṃ kānte makāraṃ mokṣadāyakam //
ToḍalT, Saptamaḥ paṭalaḥ, 38.1 iti te kathitaṃ kānte yogasāraṃ samāsataḥ /
ToḍalT, Navamaḥ paṭalaḥ, 21.2 iti te kathitaṃ kānte yato mṛtyuṃjayo bhavet //
Ānandakanda
ĀK, 1, 4, 222.2 ṭaṅkaṇorṇāsamaṃ sarvaṃ kāntāstanyena mardayet //
ĀK, 1, 4, 386.2 tāvanmuktiḥ kutaḥ kānte yāvanno vetti jāraṇām //
ĀK, 1, 10, 120.2 taruṇaḥ sarvadā kāmaḥ kāntānāṃ suratakṣamaḥ //
ĀK, 1, 13, 8.2 anekāmarakāntābhir vṛtā kailāsamāvrajaḥ //
ĀK, 1, 15, 325.2 svīkṛtaṃ ca mayā kānte cidānandātmakāmṛtam //
ĀK, 1, 15, 468.2 manaḥsaṃmohanakarān kāntāsaṅgamasādhakān //
ĀK, 1, 17, 93.1 sthiradhīrbalavāndhīraḥ kāntaḥ kāntāmanobhavaḥ /
ĀK, 1, 19, 84.1 puṣpādivāsitā hṛdyāḥ kāntānayanarañjitāḥ /
ĀK, 1, 23, 70.2 kuḍuhuñcyāḥ kandamadhye kāntāstanyapariplute //
ĀK, 1, 23, 150.1 bījaṃ caṇḍālinīkandaṃ tulyaṃ kāntāstanodbhavaiḥ /
Āryāsaptaśatī
Āsapt, 2, 83.2 puruṣaṃ haranti kāntāḥ prāyeṇa hi dakṣiṇā eva //
Āsapt, 2, 169.2 yena ratirabhasakāntākaracikurākarṣaṇaṃ muṣitam //
Āsapt, 2, 473.1 ratikalahakupitakāntākaracikurākarṣamuditagṛhanātham /
Śukasaptati
Śusa, 19, 3.8 taṃ ca prātarnijakāntāsahitaṃ dṛṣṭvā ārakṣakā vilakṣībabhūvuḥ /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 101.0 priyaṅguḥ phalinī kāntā latā ca mahilāhvayā //
Caurapañcaśikā
CauP, 1, 20.2 tat kelimandaragirau kusumāyudhasya kāntāṃ smarāmi rucirojjvalapuṣpaketum //
CauP, 1, 24.2 śṛṅgāranāṭakarasottamapānapātrīṃ kāntāṃ smarāmi kusumāyudhabāṇakhinnām //
CauP, 1, 27.2 jānann api pratimuhūrtam ihāntakāle kānteti vallabhatareti mameti dhīrā //
CauP, 1, 29.2 saundaryanirjitarati dvijarājakānti kāntām ihātivimalatvamahāguṇena //
CauP, 1, 37.1 adyāpi dhavati manaḥ kim ahaṃ karomi sārdhaṃ sakhībhir api vāsagṛhaṃ sukānte /
CauP, 1, 37.2 kāntāṅgasaṃgaparihāsavicitranṛtye krīḍābhirāmeti yātu madīyakālaḥ //
Kokilasaṃdeśa
KokSam, 1, 33.2 bhoktāsi tvaṃ kamapi samayaṃ tatra mākandavallīḥ kāntārāge sati vikasite kaḥ pumāṃstyaktumīṣṭe //
KokSam, 1, 38.1 tāścenmānagrathitahṛdayāḥ saṃnatān nādriyeran kāntāḥ kāntān parabhṛta kuhūkāramekaṃ vimuñca /
KokSam, 2, 10.2 vidyudvallī punarapi navārabdhasaṃbhogalīlāvellatkāntāvipulajaghanasrastakāñcīsamaiva //
KokSam, 2, 11.1 tasyāṃ lakṣmīramaṇanilayaṃ dakṣiṇenekṣaṇīyaṃ matkāntāyāḥ sadanamabhito veṣṭitaṃ ratnasālaiḥ /
KokSam, 2, 35.1 sthitvā cūte prathamakathite mugdhakāntādharābhaṃ daṣṭvā svairaṃ kisalayamatha prekṣaṇīyā tvayā sā /
KokSam, 2, 56.2 tvatsaṃspṛṣṭe mama ca vapuṣi prema badhnāmi kānte satyaṃ prāṇānapi paramahaṃ tvatpriyān dhārayāmi //
Mugdhāvabodhinī
MuA zu RHT, 8, 7.2, 3.0 vā rasarañjane ayameva saṃkaraḥ sarveṣāṃ kāntādīnāṃ melāpaḥ sarvatrābhīṣṭaḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 159.1 bhadreśo lakṣmaṇākānto mitravindāpriyeśvaraḥ /
Yogaratnākara
YRā, Dh., 221.2 vṛṣyaṃ mṛtyuvināśanaṃ balakaraṃ kāntājanānandadaṃ śārdūlātulasattvakṛt kramabhujāṃ yogānusāri sphuṭam //
YRā, Dh., 257.2 puṣṭau sājyatriyāmā haranayanaphalā śālmalīpuṣpavṛntaṃ kiṃvā kāntālalāṭābharaṇarasapateḥ syād anupānametat //