Occurrences

Jaiminigṛhyasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Ayurvedarasāyana
Garuḍapurāṇa
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Abhinavacintāmaṇi
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Jaiminigṛhyasūtra
JaimGS, 1, 7, 2.0 tilamudgamiśraṃ sthālīpākaṃ śrapayitvānvārabdhāyāṃ juhuyānmahāvyāhṛtibhir hutvā prājāpatyayā ca //
Maitrāyaṇīsaṃhitā
MS, 2, 11, 4, 24.0 mudgāś ca me kharvāś ca me //
Pāraskaragṛhyasūtra
PārGS, 1, 15, 4.0 tilamudgamiśraṃ sthālīpākaṃ śrapayitvā prajāpater hutvā paścād agner bhadrapīṭha upaviṣṭāyā yugmena saṭālugrapsenaudumbareṇa tribhiśca darbhapiñjūlais tryeṇyā śalalyā vīrataraśaṅkunā pūrṇacātreṇa ca sīmantam ūrdhvaṃ vinayati bhūrbhuvaḥ svariti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 22, 5.1 mudgaudanam ity eke //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 8, 8.0 ata evottaraṃ pañcabhir mahāvarāsyodohaṃ mudgaudane vāsayitvā trirātram ekāṃ vā badhnīyācchaktau sati prathamaṃ hastichāyāyāṃ vaiyāghre vāpi carmaṇy āsīno vāpi juhuyād āsīno vāpi juhuyāt //
Arthaśāstra
ArthaŚ, 2, 12, 5.1 pītakās tāmrakāstāmrapītakā vā bhūmiprastaradhātavo bhinnā nīlarājīvanto mudgamāṣakṛsaravarṇā vā dadhibindupiṇḍacitrā haridrāharītakīpadmapattraśaivalayakṛtplīhānavadyavarṇā bhinnāś cuñcuvālukālekhābindusvastikavantaḥ sugulikā arciṣmantastāpyamānā na bhidyante bahuphenadhūmāśca suvarṇadhātavaḥ pratīvāpārthās tāmrarūpyavedhanāḥ //
ArthaŚ, 2, 13, 21.1 kāliṅgakastāpīpāṣāṇo vā mudgavarṇo nikaṣaḥ śreṣṭhaḥ //
ArthaŚ, 2, 13, 54.1 śvetatārabhāgau dvāvekastapanīyasya mudgavarṇaṃ karoti //
ArthaŚ, 2, 15, 27.1 udārakastulyaḥ yavā godhūmāśca kṣuṇṇāḥ tilā yavā mudgamāṣāśca ghṛṣṭāḥ //
ArthaŚ, 2, 15, 30.1 mudgamāṣāṇām ardhapādonā //
Aṣṭādhyāyī
Carakasaṃhitā
Ca, Sū., 5, 5.1 tatra śāliṣaṣṭikamudgalāvakapiñjalaiṇaśaśaśarabhaśambarādīnyāhāradravyāṇi prakṛtilaghūnyapi mātrāpekṣīṇi bhavanti /
Ca, Sū., 5, 12.1 ṣaṣṭikāñchālimudgāṃśca saindhavāmalake yavān /
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 21, 25.2 jūrṇāhvāḥ kodravā mudgāḥ kulatthāścakramudgakāḥ //
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 27, 23.2 viśadaḥ śleṣmapittaghno mudgaḥ sūpyottamo mataḥ //
Ca, Vim., 1, 22.1 tatra prakṛtir ucyate svabhāvo yaḥ sa punarāhārauṣadhadravyāṇāṃ svābhāviko gurvādiguṇayogaḥ tadyathā maṣamudgayoḥ śūkaraiṇayośca /
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Cik., 3, 157.1 tanunā mudgayūṣeṇa jāṅgalānāṃ rasena vā /
Ca, Cik., 3, 188.2 mudgānmasūrāṃścaṇakān kulatthān samakuṣṭakān //
Ca, Cik., 4, 37.1 mudgā masūrāścaṇakāḥ samakuṣṭhāḍhakīphalāḥ /
Ca, Cik., 4, 46.2 masūrapṛśniparṇyorvā sthirāmudgarase 'thavā //
Ca, Cik., 4, 78.1 mudgāḥ salājāḥ sayavāḥ sakṛṣṇāḥ sośīramustāḥ saha candanena /
Ca, Cik., 5, 164.2 kaulattho mudgayūṣaśca pippalyā nāgarasya ca //
Ca, Cik., 2, 3, 16.1 kuḍavaścaiva māṣāṇāṃ dvau dvau ca tilamudgayoḥ /
Mahābhārata
MBh, 1, 178, 17.41 tam athāropyamāṇaṃ tu mudgamātre 'bhyatāḍayat /
MBh, 2, 10, 16.2 mudgaścamūhilaḥ puṣpo hemanetrapraṇālukaḥ /
MBh, 13, 112, 62.2 kalāyān atha mudgāṃśca godhūmān atasīstathā //
Manusmṛti
ManuS, 9, 38.1 vrīhayaḥ śālayo mudgās tilā māṣās tathā yavāḥ /
Rāmāyaṇa
Rām, Utt, 82, 15.2 ayutaṃ tilamudgasya prayātvagre mahābala //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 51.1 śālimudgasitādhātrīpaṭolamadhujāṅgalam /
AHS, Sū., 4, 28.2 śāliṣaṣṭikagodhūmamudgamāṃsaghṛtādibhiḥ //
AHS, Sū., 6, 17.1 mudgāḍhakīmasūrādi śimbīdhānyaṃ vibandhakṛt /
AHS, Sū., 6, 18.2 varo 'tra mudgo 'lpacalaḥ kalāyas tv ativātalaḥ //
AHS, Sū., 6, 41.2 mudgādijās tu guravo yathādravyaguṇānugāḥ //
AHS, Sū., 8, 43.1 pathyāmalakamṛdvīkāpaṭolīmudgaśarkarāḥ /
AHS, Sū., 8, 48.2 śākamudgādivikṛtau mastutakrāmlakāñjikam //
AHS, Sū., 10, 33.2 mudgād godhūmataḥ kṣaudrāt sitāyā jāṅgalāmiṣāt //
AHS, Sū., 14, 21.2 kulatthajūrṇaśyāmākayavamudgamadhūdakam //
AHS, Sū., 15, 8.1 jīvantīkākolyau mede dve mudgamāṣaparṇyau ca /
AHS, Sū., 20, 37.1 paṭolamudgavārtākahrasvamūlakajāṅgalaiḥ /
AHS, Sū., 29, 34.2 masūramudgatubarījīvantīsuniṣaṇṇakāḥ //
AHS, Śār., 2, 9.1 mudgādiyūṣairāme tu jite snigdhādi pūrvavat /
AHS, Nidānasthāna, 7, 46.1 mudgakodravajūrṇāhvakarīracaṇakādibhiḥ /
AHS, Cikitsitasthāna, 1, 38.1 dakalāvaṇikair yūṣai rasair vā mudgalāvajaiḥ /
AHS, Cikitsitasthāna, 1, 74.2 mudgādyair laghubhir yūṣāḥ kulatthaiśca jvarāpahāḥ //
AHS, Cikitsitasthāna, 1, 96.1 kaphapittaharā mudgakāravellādijā rasāḥ /
AHS, Cikitsitasthāna, 2, 18.2 vidārigandhā mudgāśca balā sarpir hareṇukāḥ //
AHS, Cikitsitasthāna, 2, 31.2 candanośīrajaladalājamudgakaṇāyavaiḥ //
AHS, Cikitsitasthāna, 3, 33.1 mudgādiyūṣaiḥ śākaiśca tiktakair mātrayā hitāḥ /
AHS, Cikitsitasthāna, 3, 39.1 śarkarāṃ jīvakaṃ mudgamāṣaparṇyau durālabhām /
AHS, Cikitsitasthāna, 3, 43.1 yavamudgakulatthānnairuṣṇarūkṣaiḥ kaṭūtkaṭaiḥ /
AHS, Cikitsitasthāna, 3, 176.1 kaṇṭakārīrase siddho mudgayūṣaḥ susaṃskṛtaḥ /
AHS, Cikitsitasthāna, 4, 22.2 tadvad rāsnābṛhatyādibalāmudgaiḥ sacitrakaiḥ //
AHS, Cikitsitasthāna, 4, 25.2 śāliṣaṣṭikagodhūmayavamudgakulatthabhuk //
AHS, Cikitsitasthāna, 5, 5.2 śāliṣaṣṭikagodhūmayavamudgaṃ samoṣitam //
AHS, Cikitsitasthāna, 6, 12.2 mudgajāṅgalajairadyād vyañjanaiḥ śāliṣaṣṭikam //
AHS, Cikitsitasthāna, 6, 13.2 mudgośīrakaṇādhānyaiḥ saha vā saṃsthitaṃ niśām //
AHS, Cikitsitasthāna, 6, 16.1 dhātrīrasena vā śītaṃ piben mudgadalāmbu vā /
AHS, Cikitsitasthāna, 6, 65.2 mudgādīnāṃ tathā yūṣair jīvanīyarasānvitaiḥ //
AHS, Cikitsitasthāna, 6, 74.1 mudgayūṣaṃ ca savyoṣapaṭolīnimbapallavam /
AHS, Cikitsitasthāna, 7, 22.1 satīnamudgāmalakapaṭolīdāḍimai rasaiḥ /
AHS, Cikitsitasthāna, 9, 20.1 śālyodanaṃ tilair māṣair mudgair vā sādhu sādhitam /
AHS, Cikitsitasthāna, 9, 27.2 piṣṭaiḥ ṣaḍguṇabilvais tair dadhni mudgarase guḍe //
AHS, Cikitsitasthāna, 9, 29.2 mudgamāṣatilānāṃ ca dhānyayūṣaṃ prakalpayet //
AHS, Cikitsitasthāna, 12, 11.2 tṛṇadhānyāni mudgādyāḥ śālir jīrṇaḥ saṣaṣṭikaḥ //
AHS, Cikitsitasthāna, 19, 25.2 mudgā masūrās tuvarī tiktaśākāni jāṅgalam //
AHS, Cikitsitasthāna, 22, 30.1 vātaghnaiḥ sādhitaḥ snigdhaḥ kṛśaro mudgapāyasaḥ /
AHS, Utt., 2, 41.2 mahāsahākṣudrasahāmudgabilvaśalāṭubhiḥ //
AHS, Utt., 8, 14.2 mudgamātrāsṛjā tāmrā piṭikāñjananāmikā //
AHS, Utt., 9, 36.2 sīvyet kuṭilayā sūcyā mudgamātrāntaraiḥ padaiḥ //
AHS, Utt., 10, 5.2 tāmrā mudgopamā bhinnā raktaṃ sravati parvaṇī //
AHS, Utt., 11, 46.2 mudgā vā nistuṣāḥ piṣṭāḥ śaṅkhakṣaudrasamāyutāḥ //
AHS, Utt., 16, 62.2 mudgādīn kaphapittaghnān bhūrisarpiḥpariplutān //
AHS, Utt., 24, 2.1 māṣān kulatthān mudgān vā tadvat khāded ghṛtānvitān /
AHS, Utt., 25, 33.2 yavagodhūmamudgaiśca siddhapiṣṭaiḥ pralepayet //
AHS, Utt., 25, 40.1 kalāyayavagodhūmamāṣamudgahareṇavaḥ /
AHS, Utt., 31, 1.3 snigdhā savarṇā grathitā nīrujā mudgasaṃnibhā /
AHS, Utt., 33, 14.2 piṭikāṃ māṣamudgābhāṃ piṭikā piṭikācitā //
AHS, Utt., 34, 43.2 payasyāśrāvaṇīmudgapīlumāṣākhyaparṇibhiḥ //
AHS, Utt., 39, 91.2 pakṣaṃ mudgarasānnāśī sarvakuṣṭhair vimucyate //
Divyāvadāna
Divyāv, 17, 503.1 prasādajātena tasya mudgānāṃ muṣṭiṃ gṛhītvā pātre prakṣiptā //
Divyāv, 17, 504.1 tato mudgāścatvāraḥ pātre patitā ekaḥ kaṇṭakamāhatya bhūmau patitaḥ //
Divyāv, 17, 509.1 yanmayā vipaśyinaḥ samyaksambuddhasya prasādajātena mudgānāṃ muṣṭiḥ pātre prakṣiptā tasmāccatvāro mudgāḥ pātre patitā avaśiṣṭā bhūmau patitās tasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritam //
Divyāv, 17, 509.1 yanmayā vipaśyinaḥ samyaksambuddhasya prasādajātena mudgānāṃ muṣṭiḥ pātre prakṣiptā tasmāccatvāro mudgāḥ pātre patitā avaśiṣṭā bhūmau patitās tasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritam //
Divyāv, 17, 510.1 yaścāsau mudgaḥ pātrakaṇṭakamāhatya bhūmau patitas tasya karmaṇo vipākena trāyastriṃśān devānadhirūḍhaḥ //
Divyāv, 17, 511.1 sacedbhikṣavaḥ sa mudgaḥ pātre patito 'bhaviṣyanna bhūmau sthānametadvidyate yaddeveṣu ca manuṣyeṣu ca rājyaiśvaryādhipatyaṃ kāritamabhaviṣyat //
Divyāv, 18, 32.1 prāpya ca taṃ ratnadvīpaṃ prayatnamāsthāya ratnānveṣaṇaṃ kṛtvā anupūrveṇopaparīkṣya ratnānāṃ tadvahanaṃ pūritaṃ tadyathā yavānāṃ vā yavasasyānāṃ vā mudgānāṃ vā māṣāṇāṃ vā //
Kūrmapurāṇa
KūPur, 2, 16, 10.1 tilamudgayavādīnāṃ muṣṭirgrāhyā pathi sthitaiḥ /
KūPur, 2, 20, 37.3 gaudhūmaiśca tilairmudgairmāsaṃ prīṇayate pitṝn //
Liṅgapurāṇa
LiPur, 1, 79, 19.1 śuddhānnaṃ caiva mudgānnaṃ ṣaḍvidhaṃ ca nivedayet /
LiPur, 1, 81, 39.1 śuddhānnaṃ vāpi mudgānnamāḍhakaṃ cārdhakaṃ tu vā /
LiPur, 2, 28, 57.4 śuklānnapāyasaṃ caiva mudgānnaṃ caravaḥ smṛtāḥ //
LiPur, 2, 54, 4.1 mudgānnaṃ madhunā yuktaṃ bhakṣyāṇi surabhīṇi ca /
Matsyapurāṇa
MPur, 15, 35.2 yavanīvāramudgekṣuśuklapuṣpaghṛtāni ca //
MPur, 77, 13.2 nipeturye dharaṇyāṃ tu śālimudgekṣavaḥ smṛtāḥ //
MPur, 96, 11.1 āmraniṣpāvamadhukavaṭamudgapaṭolakam /
Nāradasmṛti
NāSmṛ, 2, 14, 13.2 śamīdhānyamudgādīni kṣudradravyam udāhṛtam //
Suśrutasaṃhitā
Su, Sū., 13, 12.2 tatra manaḥśilārañjitābhyām iva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇā kapilā yakṛdvarṇā śīghrapāyinī dīrghatīkṣṇamukhī śaṅkumukhī mūṣikākṛtivarṇāniṣṭagandhā ca mūṣikā mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhī snigdhā padmapattravarṇāṣṭādaśāṅgulapramāṇā sāvarikā sā ca paśvarthe ityetā aviṣā vyākhyātāḥ //
Su, Sū., 15, 32.4 utpanne tu śilājatuguggulugomūtratriphalāloharajorasāñjanamadhuyavamudgakoradūṣakaśyāmākoddālakādīnāṃ virūkṣaṇacchedanīyānāṃ dravyāṇāṃ vidhivadupayogo vyāyāmo lekhanavastyupayogaś ceti //
Su, Sū., 19, 34.2 anyair evaṃguṇair vāpi mudgādīnāṃ rasena vā //
Su, Sū., 20, 5.1 ataḥ sarvaprāṇināmayamāhārārthaṃ varga upadiśyate tadyathā raktaśaliṣaṣṭikakaṅgukamukundakapāṇḍukapītakapramodakakālakāsanapuṣpakakardamakaśakunāhṛtasugandhakakalamanīvārakodravoddālakaśyāmākagodhūmaveṇuyavādaya eṇahariṇakuraṅgamṛgamātṛkāśvadaṃṣṭrākarālakrakarakapotalāvatittirikapiñjalavartīravartikādīnāṃ māṃsāni mudgavanamudgamakuṣṭhakalāyamasūramaṅgalyacaṇakahareṇvāḍhakīsatīnāḥ cillivāstukasuniṣaṇṇakajīvantītaṇḍulīyakamaṇḍūkaparṇyaḥ gavyaṃ ghṛtaṃ saindhavadāḍimāmalakamityeṣa vargaḥ sarvaprāṇināṃ sāmānyataḥ pathyatamaḥ //
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 40, 10.6 madhuro madhurasyāmlo 'mlasyaivaṃ sarveṣāmiti kecidāhuḥ dṛṣṭāntaṃ copadiśanti yathā tāvat kṣīram ukhāgataṃ pacyamānaṃ madhuram eva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle 'pi na parityajanti tadvaditi /
Su, Sū., 42, 11.3 saindhavasauvarcalaviḍapākyaromakasāmudrakapaktrimayavakṣāroṣaraprasūtasuvarcikāprabhṛtīni samāsena lavaṇo vargaḥ pippalyādiḥ surasādiḥ śigrumadhuśigrumūlakalaśunasumukhaśītaśītaśivakuṣṭhadevadāruhareṇukāvalgujaphalacaṇḍāguggulumustalāṅgalakīśukanāsāpīluprabhṛtīni sālasārādiś ca prāyaśaḥ kaṭuko vargaḥ āragvadhādir guḍūcyādir maṇḍūkaparṇīvetrakarīraharidrādvayendrayavavaruṇasvādukaṇṭakasaptaparṇabṛhatīdvayaśaṅkhinīdravantītrivṛtkṛtavedhanakarkoṭakakāravellavārtākakarīrakaravīrasumanaḥśaṅkhapuṣpyapāmārgatrāyamāṇāśokarohiṇīvaijayantīsuvarcalāpunarnavāvṛścikālījyotiṣmatīprabhṛtīni samāsena tikto vargaḥ nyagrodhādirambaṣṭhādiḥ priyaṅgvādī rodhrādis triphalāśallakījambvāmrabakulatindukaphalāni katakaśākapāṣāṇabhedakavanaspatiphalāni sālasārādiś ca prāyaśaḥ kuruvakakovidārakajīvantīcillīpālaṅkyāsuniṣaṇṇakaprabhṛtīni varakādayo mudgādayaś ca samāsena kaṣāyo vargaḥ //
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Sū., 44, 14.1 rasena teṣāṃ paribhāvya mudgān yūṣaḥ sasindhūdbhavasarpiriṣṭaḥ /
Su, Sū., 46, 20.2 tadvat kudhānyamudgādimāṣādīnāṃ ca vakṣyate //
Su, Sū., 46, 27.1 mudgavanamudgakalāyamakuṣṭhamasūramaṅgalyacaṇakasatīnatripuṭakahareṇvāḍhakīprabhṛtayo vaidalāḥ //
Su, Sū., 46, 29.1 nātyarthaṃ vātalāsteṣu mudgā dṛṣṭiprasādanaḥ /
Su, Sū., 46, 29.2 pradhānā haritāstatra vanyā mudgasamāḥ smṛtāḥ //
Su, Sū., 46, 33.2 ṛte mudgamasūrābhyāmanye tvādhmānakārakāḥ //
Su, Sū., 46, 332.2 mudgāḍhakīmasūrāśca dhānyeṣu pravarāḥ smṛtāḥ //
Su, Sū., 46, 367.2 jñeyaḥ pathyatamaścaiva mudgayūṣaḥ kṛtākṛtaḥ //
Su, Sū., 46, 369.1 masūramudgagodhūmakulatthalavaṇaiḥ kṛtaḥ /
Su, Sū., 46, 374.2 mudgāmalakayūṣastu grāhī pittakaphe hitaḥ //
Su, Sū., 46, 399.2 mudgādivesavārāṇāṃ pūrṇā viṣṭambhino matāḥ //
Su, Sū., 46, 426.1 payo māṃsaraso vāpi śālimudgādibhojinām /
Su, Nid., 13, 4.1 snigdhā savarṇā grathitā nīrujā mudgasannibhā /
Su, Nid., 14, 11.1 mudgamāṣopamā raktā piḍakā raktapittajā /
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 9, 5.1 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa vābhihitena māṃsasātmyāya vā jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ //
Su, Cik., 9, 51.1 khādet kuṣṭhī māṃsaśāte purāṇān mudgān siddhānnimbatoye satailān /
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 11, 6.1 tataḥ śāliṣaṣṭikayavagodhūmakodravoddālakānanavān bhuñjīta caṇakāḍhakīkulatthamudgavikalpena tiktakaṣāyābhyāṃ ca śākagaṇābhyāṃ nikumbheṅgudīsarṣapātasītailasiddhābhyāṃ baddhamūtrair vā jāṅgalair māṃsair apahṛtamedobhir anamlair aghṛtaiśceti //
Su, Cik., 13, 28.2 pakṣaṃ parihareccāpi mudgayūṣaudanāśanaḥ //
Su, Cik., 17, 43.1 nimbodakena madhumāgadhikāyutena vāntāgate 'hani ca mudgarasāśanā syāt /
Su, Cik., 18, 29.1 virecanaṃ dhūmamupādadīta bhavecca nityaṃ yavamudgabhojī /
Su, Cik., 22, 56.2 kṣārasiddheṣu mudgeṣu yūṣaścāpyaśane hitaḥ //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 27, 7.2 jīrṇe mudgāmalakayūṣeṇālavaṇenālpasnehena ghṛtavantamodanamaśnīyāt /
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Cik., 27, 12.2 jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt payasā vā māsatrayam /
Su, Cik., 33, 11.3 kulatthamudgāḍhakijāṅgalānāṃ yūṣai rasair vāpyupabhojayettu //
Su, Cik., 35, 7.1 tatra sāṃvatsarikāṣṭadviraṣṭavarṣāṇāṃ ṣaḍaṣṭadaśāṅgulapramāṇāni kaniṣṭhikānāmikāmadhyamāṅgulipariṇāhānyagre 'dhyardhāṅguladvyaṅgulārdhatṛtīyāṅgulasaṃniviṣṭakarṇikāni kaṅkaśyenabarhiṇapakṣanāḍītulyapraveśāni mudgamāṣakalāyamātrasrotāṃsi vidadhyānnetrāṇi /
Su, Cik., 35, 11.1 vraṇanetram aṣṭāṅgulaṃ mudgavāhisroto vraṇamavekṣya yathāsvaṃ snehakaṣāye vidadhīta //
Su, Cik., 37, 103.2 mūtrasrotaḥparīṇāhaṃ mudgavāhi daśāṅgulam //
Su, Cik., 37, 121.1 mudgailāsarṣapasamāḥ pravibhajya vayāṃsi tu /
Su, Cik., 39, 9.2 asnigdhalavaṇaṃ svacchamudgayūṣayutaṃ tataḥ //
Su, Cik., 39, 39.2 saṣaṣṭikāścaiva purāṇaśālayastathaiva mudgā laghu yacca kīrtitam //
Su, Utt., 5, 7.1 uṣṇāśrupātaḥ piḍakā ca kṛṣṇe yasmin bhavenmudganibhaṃ ca śukram /
Su, Utt., 12, 32.2 mudgān vā nistuṣān bhṛṣṭān śaṅkhakṣaudrasitāyutān //
Su, Utt., 12, 51.2 samudraphenaṃ lavaṇottamaṃ ca śaṅkho 'tha mudgo maricaṃ ca śuklam //
Su, Utt., 17, 48.1 ghṛtaṃ purāṇaṃ triphalāṃ śatāvarīṃ paṭolamudgāmalakaṃ yavān api /
Su, Utt., 26, 4.1 mudgān kulatthānmāṣāṃśca khādecca niśi kevalān /
Su, Utt., 26, 23.2 paṭolamudgakaulatthair mātrāvadbhojayedrasaiḥ //
Su, Utt., 34, 7.2 nadyāṃ mudgakṛtaiścānnaistarpayecchītapūtanām //
Su, Utt., 34, 9.1 mudgaudanāśanā devī surāśoṇitapāyinī /
Su, Utt., 39, 137.2 mudgayūṣaudanaścāpi hitaḥ kaphasamutthite //
Su, Utt., 39, 138.2 dāḍimāmalamudgānāṃ yūṣaścānilapaittike //
Su, Utt., 39, 150.2 mudgānmasūrāṃścaṇakān kulatthān samakuṣṭhakān //
Su, Utt., 40, 60.1 mudgādiṣu ca yūṣāḥ syurdravyairetaiḥ susaṃskṛtāḥ /
Su, Utt., 40, 115.2 tilakalko hitaścātra maudgo mudgarasastathā //
Su, Utt., 41, 37.1 deyāni māṃsāni ca jāṅgalāni mudgāḍhakīsūparasāśca hṛdyāḥ /
Su, Utt., 42, 34.1 dadhi sauvīrakaṃ sarpiḥ kvāthau mudgakulatthajau /
Su, Utt., 49, 19.2 mudgāmalakayūṣo vā sasarpiṣkaḥ sasaindhavaḥ /
Su, Utt., 49, 33.1 dhātrīrase candanaṃ vā ghṛṣṭaṃ mudgadalāmbunā /
Su, Utt., 52, 24.2 nidigdhikānāgarapippalībhiḥ khādecca mudgānmadhunā susiddhān //
Su, Utt., 64, 14.1 kṣīrekṣuvikṛtikṣaudraśālimudgādijāṅgalāḥ /
Su, Utt., 64, 34.1 ṣaṣṭikānnaṃ yavāñchītān mudgān nīvārakodravān /
Su, Utt., 64, 37.2 yavamudgamadhuprāyaṃ vasante bhojanaṃ hitam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 7.2, 1.16 yathā mudgarāśau mudgaḥ kṣiptaḥ kuvalayāmalakamadhye kuvalayāmalake kṣipte kapotamadhye kapoto nopalabhyante samānadravyamadhyāhṛtatvāt /
SKBh zu SāṃKār, 7.2, 1.16 yathā mudgarāśau mudgaḥ kṣiptaḥ kuvalayāmalakamadhye kuvalayāmalake kṣipte kapotamadhye kapoto nopalabhyante samānadravyamadhyāhṛtatvāt /
Viṣṇupurāṇa
ViPur, 1, 6, 22.1 māṣā mudgā masūrāś ca niṣpāvāḥ sakulatthakāḥ /
ViPur, 2, 15, 30.1 yavagodhūmamudgādi ghṛtaṃ tailaṃ payo dadhi /
ViPur, 3, 16, 6.1 yavāḥ priyaṃgavo mudgā godhūmā vrīhayastilāḥ /
Viṣṇusmṛti
ViSmṛ, 80, 1.1 tilair vrīhiyavair māṣair adbhir mūlaphalaiḥ śākaiḥ śyāmākaiḥ priyaṅgubhir nīvārair mudgair godhūmaiśca māsaṃ prīyante //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 7.1 kaṭupāko'pi pittaghno mudgo māṣastu pittalaḥ /
Garuḍapurāṇa
GarPur, 1, 156, 46.2 mudgakodravajaṃbīrakarīracaṇakādibhiḥ //
GarPur, 1, 169, 5.1 kaphapittāsrajin mudgaḥ kaṣāyo madhuro laghuḥ /
Narmamālā
KṣNarm, 1, 124.1 mudgakambalamāyūropānanmeṣavihaṅgamam /
KṣNarm, 1, 127.2 bhuṅkte vilavaṇaṃ dambhādeko mudgapaladvayam //
Rasahṛdayatantra
RHT, 19, 9.1 iti śuddho jātabalaḥ śālyodanayāvakākhyamudgarasaḥ /
RHT, 19, 33.2 jāṅgalamudgājyapayaḥ śālyodanaṃ brahmacaryeṇa //
RHT, 19, 43.1 śālestu piṣṭakodbhavabhojanam ājyaṃ ca mudgamāṃsarasaiḥ /
Rasamañjarī
RMañj, 2, 58.2 hitaṃ mudgāmbudugdhājyaṃ śālyannaṃ ca viśeṣataḥ //
RMañj, 6, 53.2 śītatoyaṃ pibeccānu ikṣumudgaraso hitaḥ /
RMañj, 6, 251.2 pathyaṃ mudgāmbuśālyannaṃ bhiṣagatra prayojayet //
RMañj, 6, 340.2 dinānte ca pradātavyamannaṃ vā mudgayūṣakam //
Rasaprakāśasudhākara
RPSudh, 1, 163.1 rājikātha priyaṃguśca sarṣapo mudgamāṣakau /
RPSudh, 13, 13.1 saṃmardya kārayeccūrṇaṃ vaṭīṃ mudgapramāṇakām /
Rasaratnasamuccaya
RRS, 5, 169.1 śālayo mudgasūpaṃ ca navanītaṃ tilodbhavam /
RRS, 11, 125.2 haṃsodakaṃ mudgarasaḥ pathyavargaḥ samāsataḥ //
RRS, 11, 133.2 tṛṣṇāyāṃ nārikelāmbu mudgaṃ saśarkaram //
RRS, 16, 1.1 rūkṣaiḥ kodravajīrṇamudgacaṇakaiḥ kruddho'nilo'dho vahan ruddhvā vartma malaṃ viśoṣya kurute viṇmūtrasaṃgaṃ tataḥ /
RRS, 16, 146.2 mṛgāmbumarditair mudgamānāmṛtavaṭī śubhā /
Rasaratnākara
RRĀ, Ras.kh., 1, 10.1 ṣaṣṭyodanaṃ yavānnaṃ ca godhūmaṃ mudgayūṣakam /
RRĀ, Ras.kh., 8, 57.2 devasya tiṣṭhati dvāre mudgavarṇaṃ vilokayet //
RRĀ, Ras.kh., 8, 136.2 mudgavarṇā ca sā khyātā sparśavedhakarā tu sā //
RRĀ, Ras.kh., 8, 140.2 tatra kuṇḍe mudgavarṇāḥ pāṣāṇāḥ sparśavedhakāḥ //
RRĀ, Ras.kh., 8, 169.2 kūpastiṣṭhati tanmadhye pāṣāṇā mudgavarṇakāḥ //
Rasendracintāmaṇi
RCint, 3, 189.1 iti śuddho jātabalaḥ śālyodanajāṅgalādimudgarasaiḥ /
RCint, 3, 218.1 hitaṃ mudgānnadugdhājyaśālyannāni sadā yataḥ /
RCint, 6, 58.1 puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt /
RCint, 8, 182.2 mudgamasūrekṣurasān śaṃsanti nirāmiṣeṣvetān //
Rasendracūḍāmaṇi
RCūM, 14, 144.2 śālayo mudgasūpaṃ ca navanītaṃ tilodbhavam /
Rasendrasārasaṃgraha
RSS, 1, 111.1 hitaṃ mudgāmbu dugdhājyaṃ śālyannaṃ ca viśeṣataḥ /
RSS, 1, 324.1 māṣamudgākhyaparṇinyau vidārīkandaketakī /
Rasārṇava
RArṇ, 18, 8.1 evaṃ saṃśodhya śālyannaṃ kṣīramudgāmbuyāvakaiḥ /
RArṇ, 18, 131.1 hitaṃ ca mudgā dugdhānnaṃ śālyannaṃ ca samāhitam /
Rājanighaṇṭu
RājNigh, 2, 3.1 yatrānūpaviparyayas tanutṛṇāstīrṇā dharā dhūsarā mudgavrīhiyavādidhānyaphaladā tīvroṣmavaty uttamā /
RājNigh, Dharaṇyādivarga, 12.1 mudgādīnāṃ kṣetram udbhūtidaṃ yat tan maudgīnaṃ kodravīṇaṃ tathānyat /
RājNigh, Kṣīrādivarga, 29.2 piṣṭānnasaṃdhānakamāṣamudgakośātakīkandaphalādikaiś ca //
RājNigh, Kṣīrādivarga, 30.1 matsyamāṃsaguḍamudgamūlakaiḥ kuṣṭhamāvahati sevitaṃ payaḥ /
RājNigh, Kṣīrādivarga, 51.1 lavaṇamaricasarpiḥśarkarāmudgadhātrīkusumarasavihīnaṃ naitad aśnanti nityam /
RājNigh, Śālyādivarga, 2.1 vrīhyādikaṃ yadiha śūkasamanvitaṃ syāt tacchūkadhānyam atha mudgamakuṣṭakādi /
RājNigh, Śālyādivarga, 73.1 mudgastu sūpaśreṣṭhaḥ syādvarṇārhaś ca rasottamaḥ /
RājNigh, Śālyādivarga, 78.1 tadvacca dhūsaro mudgo rasavīryādiṣu smṛtaḥ /
RājNigh, Śālyādivarga, 79.1 pittajvarārtiśamanaṃ laghu mudgayūṣaṃ saṃtāpahāri tad arocakanāśanaṃ ca /
RājNigh, Śālyādivarga, 149.1 taptāstu mudgacaṇakāḥ sumanādilaṅkā sadyas tṛṣārtirucipittakṛtaś ca jagdhāḥ /
RājNigh, Śālyādivarga, 150.1 mudgagodhūmacaṇakā yāvanālādayaḥ smṛtāḥ /
RājNigh, Rogādivarga, 69.0 vidalaṃ māṣamudgādi pakvaṃ sūpābhidhānakam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 91.2, 13.0 pakṣaṃ mudgarasānnabhojanaḥ sarvakuṣṭhair vimucyate //
SarvSund zu AHS, Utt., 39, 93.2, 2.0 tena ca tailenābhyaktaśarīro bhojanaṃ pūrvoktaṃ mudgarasānnaṃ vidadhyāt //
Ānandakanda
ĀK, 1, 4, 11.1 yavagodhūmakalamamāṣamudgacaṇādibhiḥ /
ĀK, 1, 6, 8.1 ājyānnaṃ vā mudgarasaṃ laghvāśī syāddine sudhīḥ /
ĀK, 1, 6, 49.2 koṭyāṃ bhajet sūtaṃ khādayan mudgamātrakam //
ĀK, 1, 6, 86.2 jāṅgalaṃ palalaṃ mudgaṃ śarkarā madhu saindhavam //
ĀK, 1, 9, 54.1 madhvājyābhyāṃ mudgamānaṃ lihetprātarviśuddhadhīḥ /
ĀK, 1, 12, 70.1 dvāradeśe mudgavarṇaṃ catvāraḥ sparśakā amī /
ĀK, 1, 12, 151.2 caityātpūrve śilā divyā mudgābhā sparśasaṃjñakā //
ĀK, 1, 12, 155.2 tīrthaṃ tatrāsti pāṣāṇā mudgābhāḥ sparśasaṃjñaḥ //
ĀK, 1, 12, 185.1 andhurasti hi tanmadhye mudgavarṇāstathopalāḥ /
ĀK, 1, 14, 29.1 mudgavrīhiyavā māṣā guñjāmātraṃ parāvadhiḥ /
ĀK, 1, 15, 445.1 caṇakairmāṣakairmudgair āḍhakairvā tilaistathā /
ĀK, 1, 15, 470.2 taṇḍulānvijayābījaṃ mudgaṃ ca vigatatvacaḥ //
ĀK, 1, 15, 499.1 pānakaṃ mudgayūṣaṃ vā peyaṃ vā śārkaraṃ madhu /
ĀK, 1, 15, 567.2 candanośīrakarpūrair liptāṅgo mudgadhātrijaiḥ //
ĀK, 1, 15, 594.1 māsaṃ mudgarasāśī syātsarvakuṣṭhavivarjitaḥ /
ĀK, 1, 17, 36.1 patrapuṣpaphalaṃ śigrormudgayūṣarasau kṛtau /
ĀK, 1, 19, 60.1 godhūmacaṇakair mudgair hṛtatailo yathāvidhi /
ĀK, 1, 19, 154.2 mudgāḍhakakulutthānāṃ pibedyūṣaṃ ca saṃskṛtam //
ĀK, 1, 19, 167.1 śāligodhūmamudgaṃ ca paṭolakṣaudraśarkarāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 40.0 evaṃ manyate yadyapi śālimudgaghṛtakṣīrādayo madhurasyāśrayā bhinnāḥ tathāpi tatra madhuratvajātyākrānta eka eva raso bhavati balākākṣīrakārpāsādiṣu śuklavarṇa iva //
ĀVDīp zu Ca, Sū., 26, 26.2, 4.0 dvirasādīni utpattisiddhadvirasatrirasādīni dvirasaṃ yathā kaṣāyamadhuro mudgaḥ trirasaṃ yathā madhurāmlakaṣāyaṃ ca viṣṭambhi guru śītalam //
ĀVDīp zu Ca, Sū., 27, 34.2, 1.0 dhānyatvena śamīdhānyavarge'bhidhātavye pradhānatvānmudgo nirucyate //
ĀVDīp zu Ca, Vim., 1, 22.1, 3.0 māṣamudgayor iti prakṛtyā māṣe gurutvaṃ mudge ca laghutvaṃ śūkare gurutvam eṇe ca laghutvam //
ĀVDīp zu Ca, Vim., 1, 22.1, 3.0 māṣamudgayor iti prakṛtyā māṣe gurutvaṃ mudge ca laghutvaṃ śūkare gurutvam eṇe ca laghutvam //
ĀVDīp zu Ca, Cik., 1, 57.2, 3.0 śūrpaparṇyau mudgamāṣaparṇyau //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 8.0 tathā hy ayaṃ prayogo jatūkarṇe ca paṭhyate drākṣākharjūramāṣājaḍāgodhūmaśālighṛtānāṃ kuḍavaḥ tilamudgau dvikauḍavikau cūrṇayitvā ityādi //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 68.1 saghṛtānmudgavaṭakānvyañjaneṣvavacārayet /
Abhinavacintāmaṇi
ACint, 1, 59.2 mārjārasya padaṃ vadanti munayo mudgapramāṇāñjanam //
Gheraṇḍasaṃhitā
GherS, 5, 17.2 mudgaṃ māṣacaṇakādi śubhraṃ ca tuṣavarjitam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 26.2 mudgaṃ saśarkaraṃ kṣaudraṃ jāṅgalaṃ piśitaṃ rasam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 50.1, 4.0 pathyaṃ dugdhaudanaṃ mudgaṃ vā //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 67.2 śuṇṭhīpaṭolakaphalādikapañcaśākaṃ mudgādi divyam udakaṃ ca yamīndrapathyam //
Kokilasaṃdeśa
KokSam, 1, 34.1 daṣṭvā cañcvā kanakakapiśā mañjarīścūtaṣaṇḍāt pakṣacchāyāśabalitanabhobhāgamudgatvaraṃ tvām /
Mugdhāvabodhinī
MuA zu RHT, 19, 9.2, 3.0 kaiḥ jātabalaḥ śālyodanaṃ ca yāvakākhyaṃ ca mudgāśca taiḥ //
MuA zu RHT, 19, 33.2, 15.0 punarjāṅgalamudgājyapayo'śnīyāt jāṅgalasyedaṃ jāṅgalaṃ svalpāmbuśākhīdeśaḥ jāṅgalaḥ mudgaḥ pratīto'nnaviśeṣaḥ ājyaṃ ghṛtaṃ payo dugdhaṃ vā salilaṃ yanmudgājyapayaḥ taccāśnīyāt //
MuA zu RHT, 19, 33.2, 15.0 punarjāṅgalamudgājyapayo'śnīyāt jāṅgalasyedaṃ jāṅgalaṃ svalpāmbuśākhīdeśaḥ jāṅgalaḥ mudgaḥ pratīto'nnaviśeṣaḥ ājyaṃ ghṛtaṃ payo dugdhaṃ vā salilaṃ yanmudgājyapayaḥ taccāśnīyāt //
MuA zu RHT, 19, 33.2, 15.0 punarjāṅgalamudgājyapayo'śnīyāt jāṅgalasyedaṃ jāṅgalaṃ svalpāmbuśākhīdeśaḥ jāṅgalaḥ mudgaḥ pratīto'nnaviśeṣaḥ ājyaṃ ghṛtaṃ payo dugdhaṃ vā salilaṃ yanmudgājyapayaḥ taccāśnīyāt //
MuA zu RHT, 19, 44.2, 4.0 kaiḥ saha mudgamāṃsarasaiḥ saha mudgāḥ pratītāḥ atra viśeṣāt māṃsāni bhojyāni gokṣīraṃ ca bhojyaṃ punarmastu gorasasaṃbhavaṃ viśeṣāt bhojyam //
MuA zu RHT, 19, 44.2, 4.0 kaiḥ saha mudgamāṃsarasaiḥ saha mudgāḥ pratītāḥ atra viśeṣāt māṃsāni bhojyāni gokṣīraṃ ca bhojyaṃ punarmastu gorasasaṃbhavaṃ viśeṣāt bhojyam //
Rasakāmadhenu
RKDh, 1, 2, 25.1 śatādipuṭapakṣe mudganibhān dhātukhaṇḍān kṛtvā puṭayet vastrapūtaṃ ca na kuryāt /
Rasārṇavakalpa
RAK, 1, 244.2 bhuñjīta ṣaṣṭikopetaṃ kṣīraṃ mudgarasaṃ tathā //
RAK, 1, 333.1 yavānmudgāṃśca bhuñjīta kṣīraṃ madhu tathā ghṛtam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 146.2 mudgā deyā nabhasye tu śālimāśvayuje tathā //
Uḍḍāmareśvaratantra
UḍḍT, 2, 43.1 soṣṇaṃ vā mudgacūrṇaṃ tu śāliyuktam athāpi vā /
Yogaratnākara
YRā, Dh., 284.2 haṃsodakaṃ mudgarasaṃ rasendre ca hitaṃ viduḥ //
YRā, Dh., 286.1 tṛṣṇāyāṃ nārikelāmbu mudgayūṣaṃ saśarkaram /