Occurrences

Gheraṇḍasaṃhitā

Gheraṇḍasaṃhitā
GherS, 1, 11.2 mudrayā sthiratā caiva pratyāhāreṇa dhairyatā //
GherS, 1, 49.2 aśvinīmudrayā pāyum ākuñcayet prakāśayet //
GherS, 3, 2.2 taḍāgī māṇḍukī mudrā śāmbhavī pañcadhāraṇā //
GherS, 3, 3.2 pañcaviṃśatimudrāś ca siddhidā iha yoginām //
GherS, 3, 4.1 mudrāṇāṃ paṭalaṃ devi kathitaṃ tava saṃnidhau /
GherS, 3, 15.3 jarāvināśinī mudrā mūlabandho nigadyate //
GherS, 3, 16.2 virale sugupto bhūtvā mudrām etāṃ samabhyaset //
GherS, 3, 27.3 bhruvor madhye gatā dṛṣṭir mudrā bhavati khecarī //
GherS, 3, 34.2 viparītakarī mudrā sarvatantreṣu gopitā //
GherS, 3, 36.1 mudreyaṃ sādhayen nityaṃ jarāṃ mṛtyuṃ ca nāśayet /
GherS, 3, 45.2 śaktiprabodhāya cirajīvanāya vajrolīmudrāṃ munayo vadanti //
GherS, 3, 48.1 bhogena mahatā yukto yadi mudrāṃ samācaret /
GherS, 3, 55.1 tāvad ākuñcayed guhyaṃ śanair aśvinīmudrayā /
GherS, 3, 59.1 mudreyaṃ paramā gopyā jarāmaraṇanāśinī /
GherS, 3, 61.2 taḍāgī sā parā mudrā jarāmṛtyuvināśinī //
GherS, 3, 64.2 sā bhavec chāmbhavī mudrā sarvatantreṣu gopitā //
GherS, 3, 65.2 iyaṃ tu śāmbhavī mudrā guptā kulavadhūr iva //
GherS, 3, 66.2 sa ca brahmā sṛṣṭikārī yo mudrāṃ vetti śāmbhavīm //
GherS, 3, 68.1 kathitā śāmbhavī mudrā śṛṇuṣva pañcadhāraṇām /
GherS, 3, 71.1 pārthivīdhāraṇāmudrāṃ yaḥ karoti ca nityaśaḥ /
GherS, 3, 73.1 āmbhasīṃ paramāṃ mudrāṃ yo jānāti sa yogavit /
GherS, 3, 74.1 iyaṃ tu paramā mudrā gopanīyā prayatnataḥ /
GherS, 3, 76.2 etanmudrāprasādena sa jīvati na mṛtyubhāk //
GherS, 3, 78.1 iyaṃ tu paramā mudrā jarāmṛtyuvināśinī /
GherS, 3, 81.1 ākāśīdhāraṇāṃ mudrāṃ yo vetti sa ca yogavit /
GherS, 3, 82.2 sā bhaved aśvinī mudrā śaktiprabodhakāriṇī //
GherS, 3, 83.1 aśvinī paramā mudrā guhyarogavināśinī /
GherS, 3, 84.2 sā eva pāśinī mudrā śaktiprabodhakāriṇī //
GherS, 3, 85.1 pāśinī mahatī mudrā balapuṣṭividhāyinī /
GherS, 3, 86.2 kākī mudrā bhaved eṣā sarvarogavināśinī //
GherS, 3, 87.1 kākīmudrā parā mudrā sarvatantreṣu gopitā /
GherS, 3, 89.2 mātaṃginī parā mudrā jarāmṛtyuvināśinī //
GherS, 3, 90.2 kuryān mātaṃginīṃ mudrāṃ mātaṃga iva jāyate //
GherS, 3, 92.2 sā bhaved bhujagī mudrā jarāmṛtyuvināśinī //
GherS, 3, 93.2 tat sarvaṃ nāśayed āśu yatra mudrā bhujaṅginī //
GherS, 3, 94.1 idaṃ tu mudrāpaṭalaṃ kathitaṃ caṇḍa te śubham /
GherS, 3, 97.1 mudrāṇāṃ paṭalaṃ hy etat sarvavyādhivināśanam /
GherS, 3, 99.2 mudrāṇāṃ sādhanāc caiva vinaśyanti na saṃśayaḥ //
GherS, 3, 100.2 nāsti mudrāsamaṃ kiṃcit siddhidaṃ kṣitimaṇḍale //
GherS, 6, 21.1 śāmbhavīmudrayā yogī dhyānayogena sidhyati /
GherS, 7, 9.1 khecarīmudrāsādhanād rasanā ūrdhvagatā yadā /