Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 11, 27.1 sarvaṃ dhyātveti sampūjya mudrāḥ saṃdarśayettataḥ /
GarPur, 1, 11, 27.2 añjaliḥ prathamā mudrā kṣipraṃ devaprasādhanī //
GarPur, 1, 11, 30.1 kaniṣṭhādipramokeṇa aṣṭau mudrā yathākramam /
GarPur, 1, 11, 31.2 mudreyaṃ narasiṃhasya nyubjaṃ kṛtvā karadvayam //
GarPur, 1, 11, 32.2 navamīyaṃ smṛtā mudrā varāhābhimatā sadā //
GarPur, 1, 11, 34.2 daśānāṃ lokapālānāṃ mudrāśca kramayogataḥ //
GarPur, 1, 12, 11.2 upaviśya punarmudrāṃ darśayitvā nametpunaḥ //
GarPur, 1, 15, 133.1 mudro mudrākaraścaiva sarvamudrāvivarjitaḥ /
GarPur, 1, 15, 133.1 mudro mudrākaraścaiva sarvamudrāvivarjitaḥ /
GarPur, 1, 17, 2.1 āvāhanīṃ tato baddhā mudrāmāvāhayedravim /
GarPur, 1, 17, 2.2 khakholkaṃ sthāpya mudrāṃ tu sthāpayenmantrarūpiṇīm //
GarPur, 1, 18, 9.2 mātrāmudrājapadhyānaṃ dakṣiṇā cāhutiḥ stutiḥ //
GarPur, 1, 20, 15.3 viṣaśatrugaṇā bhūtā naśyante vajramudrayā //
GarPur, 1, 23, 21.2 sakalīkaraṇaṃ mudrādarśanaṃ cārghyapādyakam //
GarPur, 1, 24, 4.2 vajrakhaḍgādikā mudrāḥ śivādyā vahnideśataḥ //
GarPur, 1, 26, 1.4 padmamudrāṃ baddhvā mantranyāsaṃ kuryāt /
GarPur, 1, 30, 3.1 darśayedātmano mudrāṃ śaṅkhacakragadādikām /
GarPur, 1, 31, 8.2 nyāsaṃ kṛtvātmano mudrāṃ darśayed vijitātmavān //
GarPur, 1, 31, 18.2 mudrāṃ pradarśayetpaścādarghyādīnarpayettataḥ //
GarPur, 1, 32, 20.2 aṅganyāsaṃ ca kṛtvā tu mudrāḥ sarvāḥ pradarśayet /
GarPur, 1, 32, 28.2 mudrāṃ pradarśya pādyādīn dadyān mūlena śaṅkara //
GarPur, 1, 34, 14.1 tataśca darśayenmudrāṃ śaṅkhapadmādikāṃ śubhām /
GarPur, 1, 34, 31.2 dhyātvā pradarśayenmudrāḥ śaṅkhacakrādikāḥ śubhāḥ //
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 39, 6.1 mudrāyā darśanaṃ rudra mūlamantreṇa vā hara /
GarPur, 1, 39, 8.1 vāratrayaṃ padmamudrāṃ bimbamudrāṃ ca darśayet /
GarPur, 1, 39, 8.1 vāratrayaṃ padmamudrāṃ bimbamudrāṃ ca darśayet /
GarPur, 1, 40, 15.1 tattvanyāsaṃ ca mudrāyā darśanaṃ dyānameva ca /
GarPur, 1, 40, 18.1 nṛtyaṃ chatrādikaraṇaṃ mudrāṇāṃ darśanaṃ tathā /
GarPur, 1, 129, 18.1 padmadaṃṣṭrāya svāhānte mudrā vai nartanaṃ gaṇe /