Occurrences

Sāmavidhānabrāhmaṇa
Arthaśāstra
Lalitavistara
Mahābhārata
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Mukundamālā
Mātṛkābhedatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Ānandakanda
Śivasūtravārtika
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Sāmavidhānabrāhmaṇa
SVidhB, 3, 5, 8.1 tāmrarajatajātarūpāyasīṃ mudrāṃ kārayitvoccā te jātam andhasa iti caturthenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 3, 5, 8.2 tāṃ mudrāṃ dakṣiṇena pāṇinā dhārayet /
Arthaśāstra
ArthaŚ, 1, 20, 23.2 nirgacched abhigacched vā mudrāsaṃkrāntabhūmikam //
ArthaŚ, 1, 21, 12.1 kalpakaprasādhakāḥ snānaśuddhavastrahastāḥ samudram upakaraṇam antarvaṃśikahastād ādāya paricareyuḥ //
ArthaŚ, 2, 6, 2.1 śulkaṃ daṇḍaḥ pautavaṃ nāgariko lakṣaṇādhyakṣo mudrādhyakṣaḥ surā sūnā sūtraṃ tailaṃ ghṛtaṃ kṣāraḥ sauvarṇikaḥ paṇyasaṃsthā veśyā dyūtaṃ vāstukaṃ kāruśilpigaṇo devatādhyakṣo dvārabāhirikādeyaṃ ca durgam //
ArthaŚ, 2, 7, 17.1 āgatānāṃ samudrapustakabhāṇḍanīvīkānām ekatrāsambhāṣāvarodhaṃ kārayet //
ArthaŚ, 2, 13, 36.1 sāyaṃ prātaśca lakṣitaṃ kartṛkārayitṛmudrābhyāṃ nidadhyāt //
ArthaŚ, 4, 9, 12.1 kuṭuṃbikādhyakṣamukhyasvāmināṃ kūṭaśāsanamudrākarmasu pūrvamadhyottamavadhā daṇḍāḥ yathāparādhaṃ vā //
ArthaŚ, 10, 1, 15.1 vivādasaurikasamājadyūtavāraṇaṃ ca kārayenmudrārakṣaṇaṃ ca //
Lalitavistara
LalVis, 1, 66.1 ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśano 'bhijātajanmabhūmiprabhāvasaṃdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṃdarśanāntaḥpuraviṣayopabhogasaṃdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṃsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo 'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ //
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
Mahābhārata
MBh, 1, 122, 18.5 śareṇa viddhvā mudrāṃ tām ūrdhvam āvāhayat prabhuḥ /
MBh, 3, 80, 83.2 adyāpi mudrā dṛśyante tad adbhutam ariṃdama //
MBh, 12, 287, 38.2 aṣṭāpadapadasthāne tvakṣamudreva nyasyate //
Amarakośa
AKośa, 2, 373.1 sākṣarāṅgulimudrā syātkaṅkaṇaṃ karabhūṣaṇam /
Amaruśataka
AmaruŚ, 1, 22.1 tasyāḥ sāndravilepanastanataṭapraśleṣamudrāṅkitaṃ kiṃ vakṣaścaraṇānativyatikaravyājena gopāyate /
AmaruŚ, 1, 88.1 lākṣālakṣmalalāṭapaṭṭamabhitaḥ keyūramudrā gale vaktre kajjalakālimā nayanayos tāmbūlarāgo ghanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 22.2 mudrābaddhaṃ caturbhittam ambhojamukulānanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 53.2 saṃdehaś ced iyaṃ mudrā tadīyā dṛśyatām iti //
BKŚS, 11, 55.1 tenoktaṃ kena vānītā mudrā vā mṛttikāmayī /
BKŚS, 20, 80.2 mantramaṇḍalamudrāṇām upāṃśusmaraṇād iti //
BKŚS, 28, 11.1 atha mahyaṃ susaṃskāraṃ sā samudraṃ samudgakam /
Daśakumāracarita
DKCar, 2, 2, 124.1 sāpi bālā gatyantarābhāvād bhayagadgadasvarā bāṣpadurdinākṣī baddhavepathuḥ kathaṃkatham api gatvā maduktamanvatiṣṭhat aśayiṣi cāhaṃ bhāvitaviṣavikriyaḥ teṣu kaścin narendrābhimānī māṃ nirvarṇya mudrātantramantradhyānādibhiś copakramyākṛtārthaḥ gata evāyaṃ kāladaṣṭaḥ //
Divyāvadāna
Divyāv, 1, 52.0 sa yadā mahān saṃvṛttastadā lipyām upanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ ratnaparīkṣāyām //
Divyāv, 2, 48.0 yadā mahān saṃvṛttaḥ tadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ ratnaparīkṣāyāṃ hastiparīkṣāyāmaśvaparīkṣāyāṃ kumāraparīkṣāyāṃ kumārikāparīkṣāyām //
Divyāv, 2, 244.0 svamudrālakṣitaṃ ca kṛtvā prakrāntaḥ //
Divyāv, 3, 58.0 saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ dāruparīkṣāyāṃ ratnaparīkṣāyāṃ hastiparīkṣāyāmaśvaparīkṣāyāṃ kumāraparīkṣāyāṃ kumārīparīkṣāyām so 'ṣṭāsu parīkṣāsūdghaṭṭako vācakaḥ paṭupracāraḥ paṇḍitaḥ saṃvṛttaḥ //
Divyāv, 8, 123.0 yadā mahān saṃvṛttastadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe hastiparīkṣāyāmaśvaparīkṣāyāṃ ratnaparīkṣāyāṃ dāruparīkṣāyāṃ vastraparīkṣāyāṃ puruṣaparīkṣāyāṃ strīparīkṣāyām nānāpaṇyaparīkṣāsu paryavadātaḥ sarvaśāstrajñaḥ sarvakalābhijñaḥ sarvaśilpajñaḥ sarvabhūtarutajñaḥ sarvagatigatijña udghaṭṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ paramatīkṣṇaniśitabuddhiḥ saṃvṛtto 'gnikalpa iva jñānena //
Divyāv, 19, 383.1 tenāṅgulimudrā kṣiptā //
Harṣacarita
Harṣacarita, 1, 98.1 pulinapṛṣṭhapratiṣṭhitaśivaliṅgā ca bhaktyā paramayā parabrahmapuraḥsarāṃ samyaṅmudrābandhavihitaparikarāṃ dhruvāgītigarbhām avanipavanavanagaganadahanatapanatuhinakiraṇayajamānamayīr mūrtīr aṣṭāvapi dhyāyantī suciramaṣṭapuṣpikām adāt //
Kātyāyanasmṛti
KātySmṛ, 1, 48.2 likhitā tu sadā dhāryā mudritā rājamudrayā //
KātySmṛ, 1, 88.2 mudrāṃ vā nikṣipet tasmin puruṣaṃ vā samādiśet //
KātySmṛ, 1, 258.1 rājñaḥ svahastasaṃyuktaṃ samudrācihnitaṃ tathā /
KātySmṛ, 1, 287.1 samudre 'pi lekhye mṛtāḥ sarve 'pi te sthitāḥ /
KātySmṛ, 1, 296.1 mudrāśuddhaṃ kriyāśuddhaṃ bhuktiśuddhaṃ sacihnakam /
KātySmṛ, 1, 303.2 vināpi mudrayā lekhyaṃ pramāṇaṃ mṛtasākṣikam //
KātySmṛ, 1, 957.1 pramāṇena tu kūṭena mudrayā vāpi kūṭayā /
Kūrmapurāṇa
KūPur, 1, 11, 106.1 sarojanilayā mudrā yoganidrā surārdinī /
Liṅgapurāṇa
LiPur, 1, 76, 41.2 kṛtamudrasya devasya citābhasmānulepinaḥ //
LiPur, 2, 22, 48.1 mudrā ca padmamudrākhyā bhāskarasya mahātmanaḥ /
LiPur, 2, 22, 48.1 mudrā ca padmamudrākhyā bhāskarasya mahātmanaḥ /
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 22.1 ubhābhyāṃ sapuṣpābhyāṃ hastābhyāmaṅguṣṭhena puṣpamāpīḍya āvāhanamudrayā śanaiḥśanaiḥ hṛdayādimastakāntam āropya hṛdā saha mūlaṃ plutam uccārya sadyena bindusthānādabhyadhikaṃ dīpaśikhākāraṃ sarvatomukhahastaṃ vyāpyavyāpakam āvāhya sthāpayet //
LiPur, 2, 27, 65.1 ṣoḍaśaiva tu abhyarcya padmamudrāṃ tu darśayet /
Viṣṇusmṛti
ViSmṛ, 3, 82.1 yeṣāṃ ca pratipādayet teṣāṃ svavaṃśyān bhuvaḥ parimāṇaṃ dānacchedopavarṇanaṃ ca paṭe tāmrapaṭṭe vā likhitaṃ svamudrāṅkitaṃ cāgāminṛpativijñāpanārthaṃ dadyāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 320.1 paṭe vā tāmrapaṭṭe vā svamudroparicihnitam /
Śatakatraya
ŚTr, 2, 81.1 strīmudrāṃ kusumāyudhasya jayinīṃ sarvārthasampatkarīṃ ye mūḍhāḥ pravihāya yānti kudhiyo mithyāphalānveṣiṇaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 24, 17.2 hiraṇyakeśaḥ padmākṣaḥ padmamudrāpadāmbujaḥ //
Bhāratamañjarī
BhāMañj, 1, 1363.1 pṛthukāñcanamudrābhiḥ saṃbhṛtā iva babhramuḥ /
BhāMañj, 13, 904.2 puṃsāṃ svakarmamudrāṇāṃ śokasyāvasaro 'tra kaḥ //
BhāMañj, 13, 1229.1 antavantyeva bhūtāni niyatāvadhi mudrayā /
Garuḍapurāṇa
GarPur, 1, 11, 27.1 sarvaṃ dhyātveti sampūjya mudrāḥ saṃdarśayettataḥ /
GarPur, 1, 11, 27.2 añjaliḥ prathamā mudrā kṣipraṃ devaprasādhanī //
GarPur, 1, 11, 30.1 kaniṣṭhādipramokeṇa aṣṭau mudrā yathākramam /
GarPur, 1, 11, 31.2 mudreyaṃ narasiṃhasya nyubjaṃ kṛtvā karadvayam //
GarPur, 1, 11, 32.2 navamīyaṃ smṛtā mudrā varāhābhimatā sadā //
GarPur, 1, 11, 34.2 daśānāṃ lokapālānāṃ mudrāśca kramayogataḥ //
GarPur, 1, 12, 11.2 upaviśya punarmudrāṃ darśayitvā nametpunaḥ //
GarPur, 1, 15, 133.1 mudro mudrākaraścaiva sarvamudrāvivarjitaḥ /
GarPur, 1, 15, 133.1 mudro mudrākaraścaiva sarvamudrāvivarjitaḥ /
GarPur, 1, 17, 2.1 āvāhanīṃ tato baddhā mudrāmāvāhayedravim /
GarPur, 1, 17, 2.2 khakholkaṃ sthāpya mudrāṃ tu sthāpayenmantrarūpiṇīm //
GarPur, 1, 18, 9.2 mātrāmudrājapadhyānaṃ dakṣiṇā cāhutiḥ stutiḥ //
GarPur, 1, 20, 15.3 viṣaśatrugaṇā bhūtā naśyante vajramudrayā //
GarPur, 1, 23, 21.2 sakalīkaraṇaṃ mudrādarśanaṃ cārghyapādyakam //
GarPur, 1, 24, 4.2 vajrakhaḍgādikā mudrāḥ śivādyā vahnideśataḥ //
GarPur, 1, 26, 1.4 padmamudrāṃ baddhvā mantranyāsaṃ kuryāt /
GarPur, 1, 30, 3.1 darśayedātmano mudrāṃ śaṅkhacakragadādikām /
GarPur, 1, 31, 8.2 nyāsaṃ kṛtvātmano mudrāṃ darśayed vijitātmavān //
GarPur, 1, 31, 18.2 mudrāṃ pradarśayetpaścādarghyādīnarpayettataḥ //
GarPur, 1, 32, 20.2 aṅganyāsaṃ ca kṛtvā tu mudrāḥ sarvāḥ pradarśayet /
GarPur, 1, 32, 28.2 mudrāṃ pradarśya pādyādīn dadyān mūlena śaṅkara //
GarPur, 1, 34, 14.1 tataśca darśayenmudrāṃ śaṅkhapadmādikāṃ śubhām /
GarPur, 1, 34, 31.2 dhyātvā pradarśayenmudrāḥ śaṅkhacakrādikāḥ śubhāḥ //
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 39, 6.1 mudrāyā darśanaṃ rudra mūlamantreṇa vā hara /
GarPur, 1, 39, 8.1 vāratrayaṃ padmamudrāṃ bimbamudrāṃ ca darśayet /
GarPur, 1, 39, 8.1 vāratrayaṃ padmamudrāṃ bimbamudrāṃ ca darśayet /
GarPur, 1, 40, 15.1 tattvanyāsaṃ ca mudrāyā darśanaṃ dyānameva ca /
GarPur, 1, 40, 18.1 nṛtyaṃ chatrādikaraṇaṃ mudrāṇāṃ darśanaṃ tathā /
GarPur, 1, 129, 18.1 padmadaṃṣṭrāya svāhānte mudrā vai nartanaṃ gaṇe /
Kālikāpurāṇa
KālPur, 55, 66.2 tāṃ mudrāṃ śirasi nyasya maṇḍalaṃ vinyaset tataḥ //
Mukundamālā
MukMā, 1, 28.1 bhaktadveṣibhujaṃgagāruḍamaṇis trailokyarakṣāmaṇirgopīlocanacātakāmbudamaṇiḥ saundaryamudrāmaṇiḥ /
Mātṛkābhedatantra
MBhT, 6, 43.1 āvāhanaṃ tato mudrāṃ jīvanyāsaṃ prapūjanam /
Rasamañjarī
RMañj, 2, 5.1 laghvīyasīṃ bhasmamudrāṃ tataḥ kuryād bhiṣagvaraḥ /
RMañj, 2, 24.1 mukhe pāṣāṇavaṭikāṃ dattvā mudrāṃ pralepayet /
RMañj, 3, 68.1 muñcanti tāmravat sattvaṃ tanmudrājalapānajaḥ /
RMañj, 6, 60.1 vidhāya sudṛḍhaṃ mudrāṃ pacedyāmacatuṣṭayam /
RMañj, 6, 249.1 pūrayecca tato mudrāṃ dṛḍhāṃ kuryātprayatnataḥ /
Rasaprakāśasudhākara
RPSudh, 1, 52.1 sabhasmalavaṇenaiva mudrāṃ tatra prakārayet /
RPSudh, 2, 39.2 aṃdhamūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā //
RPSudh, 2, 47.1 vajramūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā /
RPSudh, 5, 77.2 anayormudraikā kāryā śūlaghnī sā bhavet khalu //
RPSudh, 8, 22.2 sthālīmadhye sthāpitaṃ tacca golaṃ dattvā mudrāṃ bhasmanā saiṃdhavena //
RPSudh, 11, 44.1 yathā dhūmo na nirgacchettathā mudrāṃ pradāpayet /
RPSudh, 11, 65.1 mudrāṃ kṛtvā śoṣayitvā paścāccullyāṃ niveśayet /
Rasaratnasamuccaya
RRS, 2, 133.1 mantreṇānena mudrāmbho nipītaṃ saptamantritam /
RRS, 2, 134.1 anayā mudrayā taptaṃ tailamagnau suniścitam /
RRS, 4, 7.2 nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai //
Rasaratnākara
RRĀ, Ras.kh., 4, 115.1 asthimudrādharo mantrī lakṣamekaṃ śmaśānataḥ /
Rasendracintāmaṇi
RCint, 3, 87.2 vālukopari puṭo yuktyā mahāmudrayā ca nirvāhaḥ //
RCint, 7, 92.1 muñcati tāmravatsattvaṃ tanmudrājalapānataḥ /
RCint, 8, 7.0 sarvaprayogayogyatayā rasendramāraṇāya śāmbhavīmudrāmabhidadhmaḥ //
RCint, 8, 8.2 yadi syātsudṛḍhā mudrā mandabhāgyo'pi sidhyati //
Rasendracūḍāmaṇi
RCūM, 10, 82.2 mantreṇānena mudrāmbho nipītaṃ saptamantritam //
RCūM, 10, 83.2 anayā mudrayā taptaṃ tailamagnau suniścitam //
RCūM, 12, 2.2 nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai //
Rasendrasārasaṃgraha
RSS, 1, 69.2 mukhe pāṣāṇakhaṭikāṃ dattvā mudrāṃ pralepayet //
Rasārṇava
RArṇ, 2, 33.2 baddhvā tu khecarīṃ mudrāṃ japet pheṭkārabhairavīm //
RArṇ, 2, 85.1 mudrāṃ rasāṅkuśīṃ baddhvā lakṣamekaṃ japetpriye /
RArṇ, 12, 209.2 mudrayā mudrayettāṃ tu aghorāstreṇa yojitām //
RArṇ, 12, 210.2 viṣṭarāmudrayā tāṃ tu sthānayogaṃ niyojayet //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 4.2 iyaṃ sā bhairavī mudrā sarvatantreṣu gopitā //
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
Tantrasāra
TantraS, 5, 37.0 karaṇaṃ tu mudrāprakāśane vakṣyāmaḥ //
TantraS, Viṃśam āhnikam, 17.0 tato mudrāpradarśanaṃ japaḥ tannivedanam //
TantraS, Dvāviṃśam āhnikam, 37.2 etat khecaramudrāveśe 'nyonyaṃ svaśaktiśaktimatoḥ //
TantraS, Dvāviṃśam āhnikam, 48.2 ākuñcya hastadvitayaṃ prapaśyan mudrām imāṃ vyomacarīṃ bhajeta //
Tantrāloka
TĀ, 1, 327.1 kalābheda iti proktaṃ mudrāṇāṃ saṃprakāśane /
TĀ, 1, 331.2 yattu prekṣyaṃ dṛśi parigataṃ taimirīṃ doṣamudrāṃ dūraṃ rundhet prabhavatu kathaṃ tatra mālinyaśaṅkā //
TĀ, 3, 270.2 mantramudrākriyopāsāstadanyā nātra kāścana //
TĀ, 4, 200.2 ghūrṇitasya sthitirdehe mudrā yā kācideva sā //
TĀ, 4, 268.1 mudrā chummeti teṣāṃ ca vidhānaṃ svaparasthitam /
TĀ, 17, 32.2 puṭitaṃ haṃsarūpākhyaṃ tatra saṃhāramudrayā //
TĀ, 26, 29.1 nyāsaṃ dhyānaṃ japaṃ mudrāṃ pūjāṃ kuryātprayatnataḥ /
TĀ, 26, 31.2 mudrāpradarśanaṃ dhyānaṃ bhedābhedasvarūpataḥ //
TĀ, 26, 67.1 mudrāṃ pradarśayetpaścānmanasā vāpi yogataḥ /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 24.1 ātmasākṣātkarī mudrā mahāmokṣapradāyinī /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 1.3 baddhayoniṃ mahāmudrāṃ kathayasva dayānidhe //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 38.1 mudrācatuṣṭayaṃ devi darśayed bahuyatnataḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 38.2 rudrasaṃkhyaṃ japenmantramācchādya mīnamudrayā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 40.2 mūlamantraṃ trir japtvā tu mudrayā kumbhasaṃjñayā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 46.1 mūlamantraṃ samuccārya saptadhā tattvamudrayā /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 65.1 mudrādidarśanaṃ kāryam āvāhanaṣaḍaṅgakam /
ToḍalT, Caturthaḥ paṭalaḥ, 29.2 vidyātattve dhenumudrāṃ pradarśya mūlamaṣṭadhā //
ToḍalT, Caturthaḥ paṭalaḥ, 30.2 māṃsaṃ mīnaṃ śodhayitvā mudrāśodhanamācaret //
ToḍalT, Caturthaḥ paṭalaḥ, 34.1 ṣaḍaṅgena ca sampūjya punarmudrāṃ pradarśayet /
ToḍalT, Daśamaḥ paṭalaḥ, 6.1 mudrā caitanyatantre ca māhātmyaṃ kathitaṃ mayā /
Vetālapañcaviṃśatikā
VetPV, Intro, 57.3 vartulākṣaṃ ca nirmāṃsaṃ pretamudrāvibhūṣitam //
Vātūlanāthasūtras
VNSūtra, 1, 13.1 akathanakathābalena mahāvismayamudrāprāptyā khasvaratā //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 20.0 saiva sarvamudrāṇāṃ kroḍīkaraṇāt mudrā tasyā maunapadasamāveśamayatā //
VNSūtraV zu VNSūtra, 13.1, 20.0 saiva sarvamudrāṇāṃ kroḍīkaraṇāt mudrā tasyā maunapadasamāveśamayatā //
Ānandakanda
ĀK, 1, 2, 258.2 saṃhāramudrāṃ kṛtvātha vahennadyāṃ raseśvaram //
ĀK, 1, 15, 57.3 sudhākumbhavarākṣasragjñānamudrāṃ karāṃbujaiḥ //
ĀK, 1, 20, 92.1 eṣā hi khecarī mudrā gopanīyātidurlabhā /
ĀK, 1, 20, 97.1 yonimudrānibaddhaḥ sansā mudrā tena durlabhā /
ĀK, 1, 21, 38.2 sudhākumbhaṃ varākṣasraksaṃvinmudrāṃ karāṃbujaiḥ //
ĀK, 1, 23, 415.1 mudrayā mudrayettāṃ tu aghorāstreṇa yojitām /
ĀK, 1, 23, 416.1 niṣṭhayā mudrayā tāṃ tu sthānayogena yojayet /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 5.1, 6.0 mudaṃ rātīty ato mudrā khecarī ca nabhaścarī //
ŚSūtraV zu ŚSūtra, 2, 5.1, 8.0 evaṃprabhāvayor vīryāsādane mantramudrayoḥ //
ŚSūtraV zu ŚSūtra, 2, 6.1, 1.0 samyagjñānakriyāprāṇamantramudrāyathāsthitim //
ŚSūtraV zu ŚSūtra, 2, 6.1, 3.0 sa eva mantramudrāṇāṃ vīryavyāptiprakāśanāt //
ŚSūtraV zu ŚSūtra, 2, 7.1, 1.0 mantramudrānusaṃdhānasaṃtatodyuktacetasaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 32.2 dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet //
ŚdhSaṃh, 2, 12, 11.1 adhaḥ sthālīṃ tato mudrāṃ dadyāddṛḍhatarāṃ budhaḥ /
ŚdhSaṃh, 2, 12, 30.2 kācakupyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā //
ŚdhSaṃh, 2, 12, 31.1 vilipya parito vaktre mudrāṃ dattvā ca śoṣayet /
ŚdhSaṃh, 2, 12, 36.2 etaccūrṇamadhaūrdhvaṃ ca dattvā mudrāṃ pradīyate //
ŚdhSaṃh, 2, 12, 37.2 mudrāṃ dattvā śoṣayitvā tato gajapuṭe pacet //
ŚdhSaṃh, 2, 12, 39.2 kṣiptvā tatsaṃpuṭe sūtaṃ tatra mudrāṃ pradāpayet //
ŚdhSaṃh, 2, 12, 91.1 śarāvasaṃpuṭasyāntastatra mudrāṃ pradāpayet /
ŚdhSaṃh, 2, 12, 92.1 mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet /
ŚdhSaṃh, 2, 12, 102.1 bhāṇḍe cūrṇapralipte ca dhṛtvā mudrāṃ pradāpayet /
ŚdhSaṃh, 2, 12, 110.1 mudrāṃ dattvā tato hastamātre garte ca gomayaiḥ /
ŚdhSaṃh, 2, 12, 122.1 mudrāṃ dattvā ca saṃśoṣya tataścullyāṃ niveśayet /
ŚdhSaṃh, 2, 12, 123.1 tata udghāṭayenmudrām uparisthāṃ śarāvakāt /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 26.0 rodhayedityanena vibhūtilavaṇāmbubhiḥ kṛtvā śarāvasandhau mudrāṃ kārayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 61.0 dṛḍhatarāṃ mudrāmiti mudrātra sāmpradāyikī kāryā yathā gurusakāśādvā dṛṣṭvā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 61.0 dṛḍhatarāṃ mudrāmiti mudrātra sāmpradāyikī kāryā yathā gurusakāśādvā dṛṣṭvā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 62.1 tathā athavā sadbuddhīnāṃ jñāpanārthaṃ sadābhyastā mudrātra likhyante tathā ca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 99.3 śuktāmlenātha sampūrya dvāre mudrāṃ pradāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 8.2 mukhe pāṣāṇakhaṭikāṃ dattvā mudrāṃ pradāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 7.0 hastaparipāṭyāṃ ca pūrvoktaṃ sakaladravyaṃ samamātraṃ saṃgṛhya kāravellīpatrarasena trivāraṃ rasaṃ saṃmardya tatkalkena tāmrapātrodaram aṅgulārdhapramāṇaṃ pralipya haṇḍikāmadhye'dhomukhaṃ saṃsthāpya mudrāṃ kṛtvā tadanu vālukāyantre pacedyāvattadupari vrīhayaḥ sphuṭanti aṅgulam aṅguṣṭhodaramadhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 13.0 śarāvasampuṭasandhiṣu sāmpradāyikī mudrā kāryeti vyavahāraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 18.0 teṣāṃ kṛtvā tato golaṃ vāsobhiḥ pariveṣṭayediti hastapāṭhyāṃ tu tadgolakarūpaṃ dravyaṃ pūrvaṃ śarāvasampuṭe kṛtvā tatsandhau sāmpradāyikīṃ mudrāṃ ca dattvā tadbhāṇḍaṃ gajapuṭavidhānena puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 7.0 tayoḥ pāradasuvarṇayordviguṇaḥ parimāṇāt tena pāradasuvarṇayoreko bhāgaḥ gandhakasya dvau bhāgau kāñcanāro vṛkṣaviśeṣaḥ tasya patrāṇāṃ svarasena mardayet yāvat piṣṭikākāraṃ bhavati mūṣāsampuṭe śarāvasampuṭe saṃdhau ca mudrāṃ kārayet mudrā sāmpradāyikī kāryā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 7.0 tayoḥ pāradasuvarṇayordviguṇaḥ parimāṇāt tena pāradasuvarṇayoreko bhāgaḥ gandhakasya dvau bhāgau kāñcanāro vṛkṣaviśeṣaḥ tasya patrāṇāṃ svarasena mardayet yāvat piṣṭikākāraṃ bhavati mūṣāsampuṭe śarāvasampuṭe saṃdhau ca mudrāṃ kārayet mudrā sāmpradāyikī kāryā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 3.0 viṣaṃ prasiddhaṃ palamitaṃ ṣoḍaśaśāṇamitaṃ sūtāḥ pāradaḥ śāṇikaṣṭaṅkaikaḥ prathamato'bhyantare kācaliptaṃ kṛtvā tayoḥ sampuṭe cūrṇaṃ melayitvā sāmpradāyikī mudrā tatsandhau kāryā tataścullyāṃ niveśayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 12.0 kartavyavidhir apyasya yathā tadgolakākāraṃ dravyaṃ dṛḍhatalahaṇḍikānte niveśya tadupari tāmrapidhānakaṃ dattvā paścāt saṃdhiṃ mudrayitvā viśoṣya tadanu mudropari aṅguladvayotsedhaṃ sarvato bhasmāvakīrya paścāt tāmraśarāvoparyeva sajalagomayaṃ kiṃcit kiṃciditi vāraṃvāraṃ dāpayet //
Bhāvaprakāśa
BhPr, 7, 3, 63.2 dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet //
BhPr, 7, 3, 170.1 kācakūpyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā /
BhPr, 7, 3, 170.2 vilipya parito vaktre mudrāṃ dattvā viśoṣayet //
BhPr, 7, 3, 176.2 etaccūrṇamadhaścordhvaṃ dattvā mudrā pradīyate //
BhPr, 7, 3, 180.1 kṣiptvā tatsampuṭe sūtaṃ tatra mudrāṃ pradāpayet /
BhPr, 7, 3, 186.2 samyagviśoṣya mudrāṃ tāṃ sthālīṃ cullyāṃ vidhārayet //
Gheraṇḍasaṃhitā
GherS, 1, 11.2 mudrayā sthiratā caiva pratyāhāreṇa dhairyatā //
GherS, 1, 49.2 aśvinīmudrayā pāyum ākuñcayet prakāśayet //
GherS, 3, 2.2 taḍāgī māṇḍukī mudrā śāmbhavī pañcadhāraṇā //
GherS, 3, 3.2 pañcaviṃśatimudrāś ca siddhidā iha yoginām //
GherS, 3, 4.1 mudrāṇāṃ paṭalaṃ devi kathitaṃ tava saṃnidhau /
GherS, 3, 15.3 jarāvināśinī mudrā mūlabandho nigadyate //
GherS, 3, 16.2 virale sugupto bhūtvā mudrām etāṃ samabhyaset //
GherS, 3, 27.3 bhruvor madhye gatā dṛṣṭir mudrā bhavati khecarī //
GherS, 3, 34.2 viparītakarī mudrā sarvatantreṣu gopitā //
GherS, 3, 36.1 mudreyaṃ sādhayen nityaṃ jarāṃ mṛtyuṃ ca nāśayet /
GherS, 3, 45.2 śaktiprabodhāya cirajīvanāya vajrolīmudrāṃ munayo vadanti //
GherS, 3, 48.1 bhogena mahatā yukto yadi mudrāṃ samācaret /
GherS, 3, 55.1 tāvad ākuñcayed guhyaṃ śanair aśvinīmudrayā /
GherS, 3, 59.1 mudreyaṃ paramā gopyā jarāmaraṇanāśinī /
GherS, 3, 61.2 taḍāgī sā parā mudrā jarāmṛtyuvināśinī //
GherS, 3, 64.2 sā bhavec chāmbhavī mudrā sarvatantreṣu gopitā //
GherS, 3, 65.2 iyaṃ tu śāmbhavī mudrā guptā kulavadhūr iva //
GherS, 3, 66.2 sa ca brahmā sṛṣṭikārī yo mudrāṃ vetti śāmbhavīm //
GherS, 3, 68.1 kathitā śāmbhavī mudrā śṛṇuṣva pañcadhāraṇām /
GherS, 3, 71.1 pārthivīdhāraṇāmudrāṃ yaḥ karoti ca nityaśaḥ /
GherS, 3, 73.1 āmbhasīṃ paramāṃ mudrāṃ yo jānāti sa yogavit /
GherS, 3, 74.1 iyaṃ tu paramā mudrā gopanīyā prayatnataḥ /
GherS, 3, 76.2 etanmudrāprasādena sa jīvati na mṛtyubhāk //
GherS, 3, 78.1 iyaṃ tu paramā mudrā jarāmṛtyuvināśinī /
GherS, 3, 81.1 ākāśīdhāraṇāṃ mudrāṃ yo vetti sa ca yogavit /
GherS, 3, 82.2 sā bhaved aśvinī mudrā śaktiprabodhakāriṇī //
GherS, 3, 83.1 aśvinī paramā mudrā guhyarogavināśinī /
GherS, 3, 84.2 sā eva pāśinī mudrā śaktiprabodhakāriṇī //
GherS, 3, 85.1 pāśinī mahatī mudrā balapuṣṭividhāyinī /
GherS, 3, 86.2 kākī mudrā bhaved eṣā sarvarogavināśinī //
GherS, 3, 87.1 kākīmudrā parā mudrā sarvatantreṣu gopitā /
GherS, 3, 89.2 mātaṃginī parā mudrā jarāmṛtyuvināśinī //
GherS, 3, 90.2 kuryān mātaṃginīṃ mudrāṃ mātaṃga iva jāyate //
GherS, 3, 92.2 sā bhaved bhujagī mudrā jarāmṛtyuvināśinī //
GherS, 3, 93.2 tat sarvaṃ nāśayed āśu yatra mudrā bhujaṅginī //
GherS, 3, 94.1 idaṃ tu mudrāpaṭalaṃ kathitaṃ caṇḍa te śubham /
GherS, 3, 97.1 mudrāṇāṃ paṭalaṃ hy etat sarvavyādhivināśanam /
GherS, 3, 99.2 mudrāṇāṃ sādhanāc caiva vinaśyanti na saṃśayaḥ //
GherS, 3, 100.2 nāsti mudrāsamaṃ kiṃcit siddhidaṃ kṣitimaṇḍale //
GherS, 6, 21.1 śāmbhavīmudrayā yogī dhyānayogena sidhyati /
GherS, 7, 9.1 khecarīmudrāsādhanād rasanā ūrdhvagatā yadā /
Gorakṣaśataka
GorŚ, 1, 56.1 mahāmudrāṃ namomudrām uḍḍiyānaṃ jalaṃdharam /
GorŚ, 1, 58.2 āpūrya śvasanena kukṣiyugalaṃ baddhvā śanai recayed eṣā pātakanāśinī sumahatī mudrā nṝṇāṃ procyate //
GorŚ, 1, 59.2 yāvat tulyā bhavet saṃkhyā tato mudrāṃ visarjayet //
GorŚ, 1, 63.2 bhruvor antargatā dṛṣṭir mudrā bhavati khecarī //
GorŚ, 1, 64.2 na ca mūrchā bhavet tasya yo mudrāṃ vetti khecarīm //
GorŚ, 1, 65.2 bādhyate na sa kālena yo mudrāṃ vetti khecarīm //
GorŚ, 1, 66.2 tenaiṣā khecarī nāma mudrā siddhair nirūpitā //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 4.0 tanmadhye pāradaṃ dattvā tulyagandhakacūrṇaṃ dattvā upari śarāvaṃ dattvā bhasmalavaṇamudrāḥ kāryāścaturbhir utpalaiḥ puṭet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtāt caturguṇeṣu aṣṭabhāgeṣu kapardeṣu kṣipet bhāgaikaṃ ṭaṅkaṇaṃ saubhāgyaṃ dattvā gokṣīreṇa mardayitvā varāṭānāṃ mukhaṃ mudrayet śaṃkhasya śaṃkhānām aṣṭau bhāgān śarāvamadhye varāṭakānām adha ūrdhvaṃ dattvā mudrāṃ vidhāya gajapuṭe pacet kapardo varāṭakaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 4.0 kutra śarāvasaṃpuṭasya ante madhye tatra mudrāṃ pradāpayet lavaṇapūrite bhāṇḍe taṃ saṃpuṭaṃ dhārayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 5.0 mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet cullyāṃ vā agniṃ dāpayet tataḥ śīte samākṛṣya gandhasūtaṃ samaṃ golakaṃ samaṃ kṣipet pūrvavat khalve piṣṭvā gajapuṭe pacet svāṅgaśītaṃ guñjāyugmam atra yojayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 174.2, 3.0 haṇḍikāyāṃ golakaṃ sthāpya upari śarāvakaṃ dattvā mudrā deyā uparivālukāṃ dattvā mudrāṃ dāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 174.2, 3.0 haṇḍikāyāṃ golakaṃ sthāpya upari śarāvakaṃ dattvā mudrā deyā uparivālukāṃ dattvā mudrāṃ dāpayet //
Haribhaktivilāsa
HBhVil, 1, 10.1 cakrādimudrā mālā ca gṛhasandhyārcanaṃ guroḥ /
HBhVil, 1, 12.1 nyāsamudrāpañcakaṃ ca kṛṣṇadhyānāntarārcane /
HBhVil, 1, 13.2 āvāhanādi tanmudrā āsanādisamarpaṇam //
HBhVil, 2, 110.1 saṃhāramudrayā kṛṣṇe saṃyojyāvṛttidevatāḥ /
HBhVil, 2, 132.1 sāmpradāyikamudrādibhūṣitaṃ taṃ kṛtāñjalim /
HBhVil, 2, 162.1 yathāsvamudrāracanaṃ gītanṛtyādi bhaktitaḥ /
HBhVil, 3, 106.3 dvibhujaṃ jñānamudrāḍhyaṃ vanamālinam īśvaram //
HBhVil, 3, 302.1 tato jalāñjalīn kṣiptvā mūrdhni trīn kumbhamudrayā /
HBhVil, 4, 246.1 tato nārāyaṇīṃ mudrāṃ dhārayet prītaye hareḥ /
HBhVil, 4, 264.1 ubhābhyām api cihnābhyāṃ yo 'ṅkito matsyamudrayā /
HBhVil, 4, 272.2 kṛṣṇāyudhāṅkitā mudrā yasya nārāyaṇī kare /
HBhVil, 4, 273.1 kṛṣṇamudrāprayuktas tu daivaṃ pitryaṃ karoti yaḥ /
HBhVil, 4, 274.2 aṣṭākṣarāṅkitā mudrā yasya dhātumayī kare //
HBhVil, 4, 281.2 viṣṇunāmāṅkitāṃ mudrām aṣṭākṣarasamanvitām /
HBhVil, 4, 289.2 aṣṭākṣarāṅkitā mudrā yasya dhātumayī bhavet /
HBhVil, 4, 290.1 dhṛtā nārāyaṇī mudrā prahlādena purā kṛte /
HBhVil, 4, 293.2 yasya nārāyaṇī mudrā dehaṃ śaṅkhādicihnitam /
HBhVil, 4, 295.2 yasya nārāyaṇī mudrā dehe śaṅkhādi cihnitā /
HBhVil, 4, 306.2 mudrā vā bhagavannāmāṅkitā vāṣṭākṣarādibhiḥ //
HBhVil, 5, 52.2 kuryāc ca teṣāṃ pātrāṇāṃ rakṣaṇaṃ cakramudrayā //
HBhVil, 5, 65.2 karakacchapikā mudrā bhūtaśuddhau prakīrtitā //
HBhVil, 5, 89.3 mudrām akṣaguṇaṃ sudhāḍhyakalasaṃ vidyāṃ ca hastāmbujair bibhrāṇāṃ viśadaprabhāṃ trinayanāṃ vāgdevatām āśraye //
HBhVil, 5, 167.1 veṇvākhyāṃ vanamālākhyāṃ mudrāṃ saṃdarśayet tataḥ /
HBhVil, 5, 229.1 tac cakramudrayā rakṣya salilaṃ matsyamudrayā /
HBhVil, 5, 229.1 tac cakramudrayā rakṣya salilaṃ matsyamudrayā /
HBhVil, 5, 231.3 mudraiṣā gālinī proktā śaṅkhasyopari cālitā //
Haṃsadūta
Haṃsadūta, 1, 49.1 udañcatkālindīsalilasubhagaṃbhāvukaruciḥ kapolānte preṅkhanmaṇimakaramudrāmadhurimā /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 46.1 na khecarīsamā mudrā na nādasadṛśo layaḥ /
HYP, Prathama upadeśaḥ, 59.2 abhyasen nāḍikāśuddhiṃ mudrādipavanīkriyām //
HYP, Prathama upadeśaḥ, 60.1 āsanaṃ kumbhakaṃ citraṃ mudrākhyaṃ karaṇaṃ tathā /
HYP, Tṛtīya upadeshaḥ, 5.2 brahmadvāramukhe suptāṃ mudrābhyāsaṃ samācaret //
HYP, Tṛtīya upadeshaḥ, 7.2 idaṃ hi mudrādaśakaṃ jarāmaraṇanāśanam //
HYP, Tṛtīya upadeshaḥ, 15.2 yāvattulyā bhavet saṃkhyā tato mudrāṃ visarjayet //
HYP, Tṛtīya upadeshaḥ, 26.2 vāyūnāṃ gatim āvṛtya nibhṛtaṃ kaṇṭhamudrayā //
HYP, Tṛtīya upadeshaḥ, 32.2 bhruvor antargatā dṛṣṭir mudrā bhavati khecarī //
HYP, Tṛtīya upadeshaḥ, 37.2 sā bhavet khecarī mudrā vyomacakraṃ tad ucyate //
HYP, Tṛtīya upadeshaḥ, 39.2 na ca mūrchā bhavet tasya yo mudrāṃ vetti khecarīm //
HYP, Tṛtīya upadeshaḥ, 40.2 bādhyate na sa kālena yo mudrāṃ vetti khecarīm //
HYP, Tṛtīya upadeshaḥ, 41.2 tenaiṣā khecarī nāma mudrā siddhair nirūpitā //
HYP, Tṛtīya upadeshaḥ, 53.2 tiṣṭhate khecarī mudrā tasmin śūnye nirañjane //
HYP, Tṛtīya upadeshaḥ, 54.1 ekaṃ sṛṣṭimayaṃ bījam ekā mudrā ca khecarī /
HYP, Tṛtīya upadeshaḥ, 124.2 āsanaprāṇasaṃyāmamudrābhiḥ saralā bhavet //
HYP, Tṛtīya upadeshaḥ, 125.2 rudrāṇī vā parā mudrā bhadrāṃ siddhiṃ prayacchati //
HYP, Tṛtīya upadeshaḥ, 126.2 rājayogaṃ vinā mudrā vicitrāpi na śobhate //
HYP, Tṛtīya upadeshaḥ, 128.1 iti mudrā daśa proktā ādināthena śambhunā /
HYP, Tṛtīya upadeshaḥ, 129.1 upadeśaṃ hi mudrāṇāṃ yo datte sāmpradāyikam /
HYP, Tṛtīya upadeshaḥ, 130.1 tasya vākyaparo bhūtvā mudrābhyāse samāhitaḥ /
HYP, Caturthopadeśaḥ, 35.2 ekaiva śāmbhavī mudrā guptā kulavadhūr iva //
HYP, Caturthopadeśaḥ, 36.2 eṣā sā śāmbhavī mudrā vedaśāstreṣu gopitā //
HYP, Caturthopadeśaḥ, 37.2 mudreyaṃ khalu śāmbhavī bhavati sā labdhā prasādād guroḥ śūnyāśūnyavilakṣaṇaṃ sphurati tat tattvaṃ padaṃ śāmbhavam //
HYP, Caturthopadeśaḥ, 43.2 tiṣṭhate khecarī mudrā tasmin sthāne na saṃśayaḥ //
HYP, Caturthopadeśaḥ, 44.2 tiṣṭhate khecarī mudrā tatra satyaṃ punaḥ punaḥ //
HYP, Caturthopadeśaḥ, 45.2 saṃsthitā vyomacakre yā sā mudrā nāma khecarī //
HYP, Caturthopadeśaḥ, 47.2 abhyastā khecarī mudrāpy unmanī samprajāyate //
HYP, Caturthopadeśaḥ, 67.1 muktāsane sthito yogī mudrāṃ saṃdhāya śāmbhavīm /
Mugdhāvabodhinī
MuA zu RHT, 1, 21.2, 2.1 yat bhrūyugamadhyagataṃ bhrūdvayāntargataṃ sat prakāśate tatra dṛṣṭiṃ nidhāya yoginaḥ paśyanti khecaryā mudrayā haṭhapradīpikāyāṃ padyam /
MuA zu RHT, 1, 21.2, 2.3 bhruvor antargatā dṛṣṭirmudrā bhavati khecarī //
MuA zu RHT, 2, 17.2, 6.1 dvāramudrā prakartavyā vajramṛttikayā dṛḍhā /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 6.1 purato mūlasaptābhimantritena gandhākṣatapuṣpapūjitena śuddhena vāriṇā trikoṇaṣaṭkoṇavṛttacaturaśrāṇi vidhāya tasmin puṣpāṇi vikīrya vahnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni vinyasya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti śuddhajalam āpūrya astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenuyonimudrāṃ pradarśayet //
Rasakāmadhenu
RKDh, 1, 1, 229.2 mudrāṃ vai vāriyantrasya siddhyarthaṃ durlabhāṃ kuru //
RKDh, 1, 1, 255.2 athānyamudrā ucyante yuktayuktayaiva sādhitāḥ //
RKDh, 1, 1, 257.2 saṃkuṭyamānam atasīphalatailamiśraṃ sūtasya jāraṇavidhau madanākhyamudrā //
RKDh, 1, 1, 265.2 rasādipiṣṭiṃ kṣipya mudrāṃ kuryāt prayatnataḥ //
RKDh, 1, 1, 268.2 mudrāṃ galitakācasya kuryādgorakṣanirmitām //
Rasasaṃketakalikā
RSK, 1, 39.2 cūrṇam eṣām adhaścordhvaṃ dattvā mudrāṃ prakalpayet //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 130.1 nirvāṇamātraṃ ca vayaṃ bhagavan divasamudrāmiva paryeṣamāṇā mārgāmaḥ //
Sātvatatantra
SātT, 2, 23.1 vaikuṇṭha āsa bhagavān dvijavarya mudrā devyā mayā tadanurūpajayābhidhānaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 19.1 mudrāṃ kṛtvā tadekānte saptāhaṃ dhārayet sudhīḥ /
UḍḍT, 10, 5.1 oṃ namo maṇibhadrāya namaḥ pūrṇabhadrāya namo mahāyakṣāya senādhipataye mauddhamauddhadharāya sughaṭamudrāvahe svāhā /
Yogaratnākara
YRā, Dh., 232.1 dattvopari śarāvaṃ ca bhasmamudrāṃ pradāpayet /
YRā, Dh., 244.2 etaccūrṇamadhaścordhvaṃ dattvā mudrāṃ pradāpayet //
YRā, Dh., 245.2 mudrāṃ dattvā śoṣayitvā tato gajapuṭe pacet /